________________
पज्जत्ति
(११) अनिधानराजेन्दः ।
पज्जव
विशेषाणामाहारपुऊलखबरसरूपतापरिणमनहेतुः सा पर्याप्तिः।
कतिविधाः पर्यवाः ?, इतिसा च षोढा। तद्यथा-आहारपर्याप्तिः, शरीरपर्याप्तिः, इन्द्रिय. काविहा णं भंते ! पज्जवा पत्ता । गोयमा! दुविहा प. पर्याप्तिः, प्राणापानपर्याप्तिः, भाषापर्याप्तिः, मनःपर्याप्तिइच । उजवा पमात्ता । तं जहा-जीवपज्जवा य, अजीवपज्जवा य ।। इति। जी० १ प्रति। प्रव० । प्रज्ञा० । नं0। पं० सं० । कर्म० ।
(काविहा ण भते ! पजवा परमत्ता ?। इति ) अथ केदर्श० । स्था। (श्राला व्याख्या स्वस्वस्थाने)('जोवट्ठाण'
नाभिप्रायेण गौतमस्वामिना भगवानेव पृष्टः ?। उच्यतेशब्दे चतुर्थभागे १५४८ पृष्ठे विशेषः) समस्लपर्याप्तिपर्याप्तता- उक्तमादी प्रथमपदे,प्रज्ञापना द्विविधाः प्राप्ताः। तद्यथा-तीवप्र. याम, उत्त. ३ अ० । प्रश्न । आहारशरीराऽऽदीनां निवृतौ, ज्ञापना, अजीवप्रज्ञापना चेति । तत्र जीवाश्च, अजोबाइच भ०३ श०१ उ० । नाम।
एव्याणि । व्यलक्षणं चेदम् "गुणपर्यायवद् द्रव्यमिति।" ततो पज्जबंध-पद्मबन्ध-पुकाबल्दो निवकाव्यरचने, शा०१ श्रु०६० जीवाजीवपर्यायदावगमार्थमेवं पृष्टवान् । तथा च भगवानपि पन्जय-प्रार्जक-पुं० । पितुः पितामहे, ज० ६ श० ३३ ७० । का।
निर्वचनमेबमाह-(गोयमा! उबिहा पजवा पपणत्ता। तं जहा.
जीवपजवा य, अजीवपजवा य इति) तत्र पर्याया गुणा विशेषा "अज्जए पाजए वा वि, वप्पो पुल्ला पिउत्ति य।" दश०७ अ०
धर्मा इत्यनान्तरम् । ननु सम्बन्ध प्रतिपादयतेदमुक्तम्,हत्वीपजयजोय-पर्याययोग-०। परिणतिसंबन्धे, सम्म०१ कारक । दयिकाऽऽदिजावाऽश्रयपर्यायपरिमाणाबधारणं प्रतिपाद्यत इति । पज्जयसमास-पर्यायसमास-पुंआ ये हि यादयः श्रुतशानाविना.
औदयिकाऽऽदयश्च भावा जीवाऽऽश्रयास्ततोजीचपर्याया एव गगपलिच्छेदा नानाजीवेषु बद्धा लज्यन्ते तेषां समुदाये, वृ० १
म्यन्ते । अथ चास्मिन्निर्वचनसूत्रे द्वयानामपि पर्याया उक्ताः। ततो ल। लब्धपर्याप्तस्य सूक्ष्मनिगोदजीवस्य यत्सर्वजघन्यं श्रुत.
न सुन्दर सम्बन्धः। तयुक्तम् । अभिप्रायापरिज्ञानात् । औदयि. मात्र तस्मादन्यत्र जीवान्तरे य एकः श्रुत शानांशो बिभाग
को दि भावः पुलवृत्तिरपि भवति,ततो जीवाजीघभेदेनौदयि. पलिच्छेदरूपी वर्धते, तस्मिन्, कर्म०१ कर्म ।
कभाषम्य दैविध्यान सम्बन्धः, कथं न निर्बचनसूत्रयोबिरोधः।
सम्प्रति सम्बन्धपरिमाणावगमाय पृच्छतिपज्जरइ-देशी-म्लायति, दे० ना.६ वर्ग २० गाथा।
जीवपजवा णं ते ! किं संखेजा, असंखेजा, अणंपज्जरय-पर्जरक-पुं० । सीमन्तकप्रभाखारकेन्द्रका प्रावलिका
ता? । गोयमा ! नो संखेज्जा, नो असंखज्जा, अणंता । यां पञ्चत्रिंशत्तम महानर केन्द्रले स्था६ ठा० ।
से केणो णं वे ! एवं वुच्चइ-जीवपज्जवा नो संपज्जरयमक-पर्जरकमध्य-पुं० । सीमन्तकमध्यादुरावलि
खेज्जा, नो प्रसंखेजा, अणंता ? । गोयमा ! असंकासु पचत्रिंशसमे नरकेन्डके, स्था० ६ ग०।
खज्जा रहया असंखेजा असुरा असंखजा नागा पज्जरयावद्द-पर्जरकाऽऽवत-पुंग। सीमान्तकाबात्यश्चिमायां पञ्चत्रिंशत्तमे नरकेन्द्रके, स्था० ६ 10।
असंखेज्जा मुबमा असंखेज्जा विज्जुकुमारा असंखेज्जा अ
गिकुमारा असंखेजा दीवकुमारा असंखेज्जा उदाहकुमापज्जरयाव सिह-पर्जरकावशिष्ट-पुं०। सीमान्तकावशिष्टादविणायां पञ्चत्रिंशत्तमे नरकेन्द्रके, स्था० ६ ग०।
रा असंखेजा दिसाकुमारा असंखेजा वाउकुमारा असंपज्जत-प्रज्यात-त्रि० । जाज्वल्यमाने, कल्प० १ अधि० खेज्जा थणियकुमारा असंखेज्जा पुढविकाझ्या असंखे३ कण।
जा प्रानकाझ्या असंखेज्जा तेनकाइया असंखेज्जा पज्जलग-प्रज्वलन-पुं । प्रज्वथति दीपयति वर्णबादकरणेन
वाउकाइया अणता वणस्सश्काश्या असंखेज्जा बेइंदिमागधवदिति प्रज्वलनः । तस्मिन् , स्था० ४ ग.१००।
या असंखेजा तेइंदिया असंखेज्जा चनरिदिया असंदर्पित-पुं०। अबष्टम्भके, स्था० ४ ग०३ उ०।
खज्जा पंचिंदियतिरिक्खजाोणिया असंखेज्जा मस्सा अपजनिय-प्रज्वलित-पुं० । जाज्वल्यमाने,ग. २ अधि०। श्राव। संखेज्जा वाणमंतरा असंखज्जा जोइसिया असंखेज्जा वेपज्जव-पर्यव-पु० । परि सर्वतो भावे, अवनमवः । तुदादिभ्यो माणिया। प्रणेता सिका। से एएणढे णं गोयमा ! एवं नक्कावित्यधिकारे, “अकितो बा।" इत्यनेन औणादिकोऽका- वृञ्च । तेणं णो संखेज्जा, नो असंखिज्जा, अणंता॥ रप्रत्ययः । अवने, गमद, वेदनमिति पर्यायाः । अथ बा
(जीवपज्जवा णं जते । किं संखेज्जा इत्यादि ) इह यस्मादपर्यवणं पर्यवः, भावेऽब् प्रत्ययः । परिच्छेदे, प्रा. म. १
नस्पतिसिम्बर्जे सर्वेऽपि नैरयिकादयः प्रत्येकमसंख्येयाः, अ० । प्रज्ञा । अनु. । स्था० । धर्म, पर्यायाः पर्यवाः
मनुष्येष्वसंख्येयत्वं समूमिमनुष्यापेक्कया, वनस्पतयः सिका. पर्यया धर्मा इत्यनर्थान्तरम् । ज० २५ श० ५०० । भ.
इच प्रत्येकमनन्ताः ततः पर्यायिणामनन्तत्वाद्भवन्त्यनन्ता जी. नु० । विशेषे, आचा० १७० ३ ०२०। पर्याया गुणा वि
बपर्यायाः, तदेव गौतमेन सामान्यतो जीवपर्यायाः पृष्टा जगवा. शेषा धर्मा इत्यनान्तरम् । प्रज्ञा०५ पद । विशे। ज्ञानाऽऽदि
नपि च सामान्येन निर्वचनमुक्तवान् । विशेषे, स्था० १०श्राव। स्वपरभेदभिन्ने नवपुराणाऽऽदी
श्दानी विशेषविषयप्रश्नं गौतम आहच, स.५ अङ्ग पर्यवा द्विविधाः । तद्यथा-गुणाः, पर्यायाश्च ।
ऐरइयाणं ते! केवघ्या पज्जवा पत्ता गोयमा ! अणं. सहवतिनो गुणाः, शुक्लाऽऽदयः। क्रमवर्तिनः पर्यायाः, नवपु. राणाऽऽदयः । तत्र गुणाः स्थूलाः। पर्यायास्तु तत्सूक्ष्माः। आ.
ता पज्जवा पमत्ता।से केणढे ण ते! एवं वृच्चा--णेरइयाणं म०१०। आव०।
अणंता पज्जवा पापत्ता गोयमा परइए परइयस्स दवट्ठा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org