________________
(१०) पच्छिमखंध अभिधानराजेन्द्रः।
पज्जत्ति पच्छिपखंध-पश्चिमस्कन्ध-पुं० । पश्चिमशरीरे, मा0 चू०। | पज्जण्या-पायनता-स्त्री । निष्पन्नस्य वस्त्रस्य नलिकापायके, श्रथ कोऽयं पश्चिमस्कन्धः, इति प्रश्शे व्याख्यायते-औदारिक- वृ०१०। बैंक्रियाहारकतेजस कार्मणानि शरीराणि स्कन्ध इत्याचक्ष्म- पज्जाओग-पयनुयोग-पुं०। प्रश्नाऽऽदिद्वारेण विचारणायाम, है। पश्चिमशरीर पश्चिमभव इति यावदक्तं स्यात्ताचदिवं सम्म०२ काएक । विशे० प्रा०म०। पश्चिमस्कन्ध इति कथमिद यस्मादयमनादौ संसारे परि. वमन् स्कन्धान्तराणि भूयांसि गृह्णाति मुञ्चति च तस्याऽऽद्यस
पज्जणुजुज्जुपेच्छण-पर्यनुयोज्योपेक्षण-न । ऊनविंशतिमे मयमवाप्य स्कन्धमाचिर्भूतालाधारणकानदर्शनचारित्रबलीय
निग्रहस्थानभेदे, स्या० । निग्रहस्थानप्राप्तस्योपकण, " निस्कन्धान्तरमन्यदात्मनोपादचे स पश्चिमस्कन्ध इति । प्रा०
ग्रहस्थानप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणम ।" (गौत. चू०१०।
सू० ५।३।११) पर्य्यनुयोज्योपेकणं लक्षयति-निग्रह
स्थानं प्राप्तवतोऽनिग्रहः, निग्रहस्थानानुद्भावनमित्यर्थः । पच्छिमग-पश्चिमक-पुं०। चरमे, स्था० ५ ०१न।
यत्र त्वनेकनिग्रहस्थानपाते एकतरोभावनं तत्र न पर्यपच्ची-स्त्री०। देशी-पेटिकायाम्, दे० ना०६ वर्ग १ गाथा । नुयोज्योपेक्षणम् । अवसरे निग्रहस्थानोद्भावनत्वावच्छिन्नानापच्छेपाय-ज० । देशी-पाथेये, दे० ना०६ वर्ग २४ गाथा ।
धस्यैव तस्यात् । ननु वादिना कथमिदमुद्भाव्यं, स्वकौपानविय
रणस्यायुक्तत्वादिति चेत् । सत्यम् । मध्यस्थेनैवमुद्भाव्यम् । वादे पजपमाण-प्रजापत-त्रि० । प्रजापनकारके,भ०११ श०११००। च स्वयमुद्भावनेऽप्यदोषः । इतिविश्वनाथकृतवृत्तिः । वाच । पजंपिय-प्रजस्पित-त्रि० । प्रकृष्टवचने, वृ०१.०३ प्रक०।
पज्जय-पर्यन्य-पुं० । सेचने, इन्द्रे, मेधे च । बाच० ।
" अत्धि गं भंते ! पज कालवासी दुट्टिकायं पकरेंति ? पजणण-प्रजनर-न० । प्रजन्यतेऽनेनापत्यं प्रजननम् । शिक्षा,
दंता अस्थि।"०१४.२उ० शिश्ने, सूत्र० १ श्रु० ४ अ. १ उ० । मेहने, स्था० ३ ० ३ उ०
पज्जत-पर्याश-नि० । पर्याप्तयो विद्यन्ते यल्यासौ पर्याप्तः । विशे०
"प्रभाविध्यः"॥७।२।४६॥ इति मत्वीयो प्रन्यायः ।नं। पजणणपुरिस-प्रजननपुरुष-पुं० । प्रजन्यतेऽपत्यं येम तत्प्रज
" घट्यो अः" ॥ १२४ ॥ इति हास्थाने जः । प्रा० मनं शिलिजम, तत्प्रधानः पुरुषः, परपुरुषकार्यदितत्वात् । ५ पाद । षट् पर्याप्तीः परिसमाप्तवति, श्रा०म० १० । पुरुषोंदे, सूत्र० १ श्रु०४ म. १००।
कर्म० । प्रका० । पं० सं०। समस्तपर्याप्तिनिः पर्याप्त संपजहियध-प्रहातव्य-त्रि० । त्यक्तव्ये, “लोको जद बज्र शिनि, श्राचा०१ श्रु० अ०२ उ० । सर्वे जीवाः पर्याप्तका अपजह य तं पजहियवं।" प्राचा० १ श्रु० १ ० १ उ०।
योतकाएनेति द्विविधाः। प्रशा०१ पद । लब्धे, अणु०७ वर्ग १ पज्ज-पद्य-त्रि० । बन्दोनिबके वाक्ये, यथा विमुक्ताध्ययनम् ।
अ० । परिपूर्णे, का० १ श्रु०१ मा स्था। "पज्जत्तं च पतं।"
पाइ० ना० १८४ गाथा। स्वा०४ग.४ उ०।
पज्जनग-पर्याप्तक-त्रि०ा पर्याप्त एच पावकः,पर्याप्तनामपार्मोदअधुना पद्यमाह
याव। माग०२ उ० ('अपजसग'शब्ने प्रथमभागे ५६३ पृष्ठे पज्जतु होइ तिविह,सममकसमं च नाम दिसम च । दमक उक्तः) अवाप्तपर्याप्ती,आचा०१व०१ अ०१३०। "णारयपाएहि अक्खरेदि य,एव विहिम्मू कई बैंति ॥१७॥ देवतिरियमणुय गम्भजा जे असंखवासाओ। पर अप्पज्जत्ता पद्यम, तुशब्दो विशेषणार्थः । भवति त्रिविधं त्रिप्रकारम्-ख
खमु.नववाए चेव बोधवा ॥" श्रा०। पर्याप्तिनामको दयानिज. मम, अर्द्धसमं जानाम विषमं च । कैः सममित्यादि । अत्राss.
निजपर्याप्तियुते, कर्म०१ फम०। ह-पादैरक्षरैइन । परिश्चतुःपादादिभिः, अकरैर्गुरुल घुभिः ।
पज्जत्तणाम-पर्याशनामन्-न०। पर्याशयो विपन्ते येषां ते ।" अ. अन्ये तु ब्याचक्षते-लमं यत्र चतुर्वपि पादेषु समान्यवराणि ।
भ्रादिभ्यः" ॥७।२।४६॥ इत्यप्रत्ययेऽतः पर्याप्ताः, तद्विपाकवेद्य अर्द्धसमं यत्र प्रथमतृतीयोद्धितीयचतुर्थयोश्च समान्यक्क.
कर्मापि पर्याप्तनाम | कर्म०। चतुर्विंशतितमनामकर्मदे,यदराणि । विषमं तु सर्वपादे ध्वेव विषमाकरमित्येवं विधिवाः
यात स्वपर्याप्तियुक्ता भवन्ति जीवास्तत्पर्याप्तनामत्यर्थः । ते च उन्दःप्रकारक्षाः कवयो ववत इति गाथार्थः ॥१७८ ॥ दशक पर्याप्ता द्विधा-लब्ध्या, करणइच । तत्र ये स्वयोग्यपर्याप्तीः स. २० । वृत्ताऽऽदि गीयते यत्र ताशे गेयभेदे, जं० १ बक्व०।
ी अपि समर्थ्य नियन्ते नावाग ते सब्धिपर्याप्ताः, ये च पु. पाय-न। पादहितं पाद्यम् । पादप्रकालनोदके, झा. १५०
नः करणानि शरीरेन्द्रियाऽऽदीनि निवर्तितवन्तस्ते करणपर्याप्ता १६ अ०।
इति । कर्म० १.कर्म० । प्रव० । श्रा। पं० सं०। (एतेनैव शरीपज्जत-पर्यन्त-पुं० । “कल्ल्युत्करपर्यन्ताऽऽश्चर्य वा" ॥१५॥
रोच्चाययोः सिष्योः शरीरनामाऽऽदि पृथगुपादानं 'णामकम्म'
शब्दे चतुर्थनागे १६६६ पृष्ठे निहितम् ) इति श्रादेरत एवम् । "पेरंतो । पजंतो"प्रा०१पाद । प्रान्ते,
पज्जत्ति-पर्याप्ति-स्त्री०। सामये, सूत्र. १ श्रु०१ १०४ २० । औ० । आद्यन्तलकण प्रान्त, विशे०।।
आहारादिपुद्गल ग्रहणपरिणमनहेतुरात्मनः शक्तिविशेषे, सच पजए-० । देशी-पाने, दे० ना० ६ वर्ग १५ गाथा ।
पुरुसोपचयादुपजायते । किमुक्तं नवति ?--उत्पत्तिदेशमागतेन पज्जणय-पायन-न. । जलनियोलने, "नवपक्षणएणं ।" नवं प्रथमं ये गृहीताः पुद्गलास्तेषां तथाऽन्येषामपि प्रतिसमयं गृह्यप्रत्यग्रं(पजणपणं ति) प्रतरचितस्यायोधनकुट्टनेन तीक्ष्णीकृतस्य माणानां तत्सम्पर्कतस्तद्रूपतया जातानां यः शक्तिविशेष पाहा. पायनं जमनिवोलनं यस्थ तन्नवपायन,तेन । भ०१४श.७७०। रादिपुरवस्वन्नरलरूपताऽऽपादानहेतुर्ययोदरान्तर्गतानां पुद्ध.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org