________________
पच्चित्तववहार
(२०५) भाभिधानराजेन्दः ।
पच्छिमंत
नसा कुर्बन मनसा जानाति ३। एवं च वचसा ३, कायेन ३ | तिपाताऽऽदिके अतीचारे यत्प्रायश्चित्तं तनावविषयमिति भावः। च। तत्र सर्वसंख्यया नव । पते चातीतानागतवर्तमानरूपका. तत्र निरपेक्वाणां प्रतिमाप्रतिपन्नाऽऽदीनां मनसाऽप्यतीचारसेवने सत्रिके चिस्यमानाः सप्तविंशतिर्भवन्ति । पते वा शुजव्या- प्रायश्चित्तम्,इतरेषां गच्छस्थितानामुभयेन वाचा कायेन 15पारसमाचरणविषयेऽपि इष्टव्यम् । यथा न करोति का. तीचारसेवने प्रायश्चित्तमिति ॥ १०॥ लप्राप्तमपि च सत्यं शुनं व्यापारम् १, न च कारय. वायामवग्गणादी, धावण मेवणं य होइ दप्पेणं । ति २, कुर्वन्तं नानुजानीते ३ । इत्यादि । तथैव उभयमी
पंचचिहपमायम्मी, जं जहि पावज्जई तं तु ॥१५॥ सने चतुःपञ्चाशत् उक्तम् । द्विगुणा चा पते एककसंयोगे विकत्रिकसंयोगे च बहुतरा जवन्ति । ते चाऽऽवश्यक.
यनिष्कारणं व्यायामवल्गनादि करोति। यदि वा-धावन, टीकायां प्रत्याख्यानचिन्तायामिव नावनीयाः । ततोऽवादि
डेपनं वा ओष्ठाऽऽदेः प्रकेपणं तद्विषयं प्रायश्चित्तं भवति ज्ञातव्य. बहुतरा वाऽपि।
म् । दर्पण तथा पञ्चविधे पश्चप्रकारे प्रमादे यं प्रमादमापद्यते अथ मनसा कथं करणमनुमननं वा । तत श्राह
यत्र तद्भवति प्रमादविषयं प्रायश्चित्तम् । वावेमऽहमंबवणं, मणसा करणं तु होयऽवुत्ते वि ।
संप्रति पुरुषानाह
गुरुमाईया पुरिसा, तुबऽवराहे वि तेसि नातं । अणुजाण जेणुप्पइ, मणकारण मो अवारते ॥१६॥
परिणामगाइया वा, हिमनिक्खंत असहू वा ।।' ए॥ कोऽपि संयतः कञ्चित्प्रदेशं दृष्ट्वा चिन्तयति-अस्मिन्नव.
पुरं वाल थिरा चेव, कयजोग्गा य सेयरा। काशेऽहमानवणं बपामि, यद्यपि तेन तथा चिन्तयित्वा नोप्तमाम्रवणं तथाऽपि तत्तेन मनसा कृतमिति मनसा क
अहवा सभावतो पुरिसा, होति दारुण जद्दगा ॥१५॥ रणम् । तथा केनचिद् गृहस्थेन संयत उक्तो यथा संयत! गुर्वादयः पुरुषास्तेषां तुल्येऽप्यपराधे प्रायश्चित्तमधिकृत्य भव. यदि त्वमनुजानासि तत एतस्मिन्नबकाशे आम्रवणं वपामि ति नानास्वम् । अथवा-त्रिविधाः पुरुषाः परिणामकाऽऽदयः। तस्मादनुजानीहि येनोप्यते इति एवमुक्के यदि निवारयति परिणामकार, अपरिणामकाः, अतिपरिणामकाइच । तेषामपि तदा घरं, अथवाऽनुक्तेऽपि मनसा कारापणं पटव्यम् । तुल्येऽप्यपराधे प्रायश्चित्तम् । अथवा-अन्यथा नवति । अथतदेव भावयति
या अनेकविधाः पुरुषाः। तद्यथा-ऋद्धिमनिष्क्रान्ताः,असिमागहा इंगिएणं तु, पहिएण य कोसला।
मनिष्क्रान्ताइच । असहा,ससहाश्च । पुरुषाः स्त्रीपुनपुंसकानि
च, बालास्तरुणाश्व, स्थिरा अस्थिराइच, कृतयोगा भकृतयोअद्भुत्तेण उ पंचाला, नागुत्तं दक्षिणावहा ॥१७॥
गाश्च । सेतरा नाम-प्रतिपक्काः। एतेषामपि तुल्ये ऽप्यपराधे पुरुष एवं तु अणुत्ते ची, मणसा कारावणं तु बोधव्वं । भेदेन प्रायश्चित्तभेदः । अथवा-स्वन्नावतः पुरुषा द्विविधा भमणसाऽणुन्ना साहू, नूयवणं वुत्त वुप्पति वा ।। १८८॥ वन्ति । तद्यथा-दारुणा,भम्काइच। तत्र तुल्येऽप्यपराधे दाह
णानामन्यत्माश्चित्तम्, अन्यद भड़काणामिति । भागधा भगधदेशोद्भवाः प्रतिपन्नमप्रतिपन्नं वा इशिताऽऽकारविशेषण जानन्ति । कोशमाः प्रेक्तितेन अबलोकनेन ।
पसंहारमाहपश्चाला अकोकेन । नानुक्तं दक्किणापथाः, किंतु साका. पायचित्ताऽऽनवती, ववहारेसो समासतो भणितो। चसा व्यक्तीकृतं ते जानते, प्रायो जडप्रज्ञत्वात् । तत एवं सति जेणं तु ववहारजा,श्याणि तं तू पवक्खामि ||१६| बचसाऽनुक्तेऽपि निवारणाभावात् मनसा कारापणं बो
एषोऽनन्तरोदितः प्रायश्चित्ते भाभवति च प्रत्येकं पञ्चविधी द्धव्यम् । संत्रति मनसाऽनुज्ञातं भावयति-नृतवनमुप्तं पूर्व
व्यबहारः समासतो भणितः । इदानीं तु येन व्यबहियते तं भारोपितम् । यदि बा-नुप्यते। प्रारोप्यमाणं तिष्ठतीति ज्ञात्वा व्यवहार प्रवक्ष्यामि । व्य०१.१० । (सच "ववहार" शब्दे साधुः चिन्तयति-शोजनं यदिह नूतवनमुप्तमुप्यते बा। एषा
दर्शयिष्यते) मनसाऽनुका।
पच्छित्ताणुपुब्बी-प्रायश्चित्तानुपूर्वी-स्त्री० । प्रायश्चित्तानुपरिएवं वयकायम्मी, तिविहं करणं विजास बुद्धीए ।
पाट्यां गुरुलघुमञ्चकाऽऽदिक्रमे, व्य. १००। द्वत्थाऽऽदिसमगर्टि, इय काए कारणमात्मा ॥२८या निय-पक्षिपिटक-न० । पक्विकासकणपिटके, भ. ७ पवमुक्तप्रकारेण वचसि काये च त्रिविधं करणं करणकारणानुमननलकणं स्वबुद्ध्या विनाषेत। तत्र वचसि सुप्रतीतम्,का. ये तु दुर्विभावमिति तद्भाबनामाह-(हत्यादि इत्यादि ) अ.
पच्छिम-पश्चिम-त्रि० । पश्चात्-डिमच । " हृवात् थ्य-श्व-स. बापिकायेन स्वयं करणमिति प्रतीतम् । ततः कारणमाह
सामनिश्चले"॥८।२।११॥ इति श्वभागस्य छः । प्रा० हस्ताऽऽदिसंज्ञा कायेन,गाथायां सप्तमी तृतीयार्थे । कारणम्। २पाद | पाश्चात्ये सान्तिमे, नं0। ज्ञास्था०। प्रा० म०। तथा-छोटि नखच्चोटिकां ददतः कायेन अनुशा।
पच्छिमओ-पश्चिमनस्-अव्य० । पश्चिमनागे, पश्चा०३ विव। एवं नवजेएणं, पाणाइवायादिगे न अइयारे।
पच्छिमंत-पश्चिमान्त-न० । पश्चादनीके, " पच्छिमतपमागाहनिरवक्खमणेा विप-च्छित्तमियरेसि उभएणं ॥१५॥
रणे।" पश्चिमान्ते पश्चादनीके कस्यापि बिाजगीषी पताकाएवमुक्तेन प्रकारेण नवभेदेन,समाहारोऽयम् । नवभिभैदैःप्राणा- दरणमन्ते जयाय जीत, संथा।
वचनापय कारण पाएन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org