________________
पच्छित्त
त्यादि । यतो द्वयोरपि तपश्वेदयोः पञ्चकं पञ्चरात्रिदिवान्यादौ कृत्वा पञ्चकवृद्ध्या बर्फमानानां मासेषु निष्ठापना भ यति । इयमंत्र] प्रायना लघुपम गुरुपापर्य मानि यान्येव तपःस्थानानि तान्येव छेदस्यापीति भावः । अथ कीदृशस्य गणधर पदाध्यारोपणा विधीयते १ । चध्यतेपढियार करणे व विठाणेहिं । द्वाणं संपतो, गुणपरिपट्टी अणुन्नाओ || ७१७ ॥ निशीथाध्ययनेपछि सूत्रतः संपूर्णेऽध्यधीते, ततः येतः सद्गुरुमुखादा कति गुणित परावर्तनानुद्रयाम स्यन्तं स्वभ्यस्वीकृते, धारिते चेतलि सम्यग् च व्यवस्थापि से, ततः करणे तदुक्ताया विधिप्रतिषेधरूपायान्याय विधाने उपयुक्त प्रमादरहितः केचित्याह-पानेषु पञ्चसु महावसे रात्रिजजनविरमणगाथा - तीयार्थे सप्तमी । पतैः बहिः स्थानैः पवितश्रुतगणितधारियांककरण समितिसमुदितैः प्रक बैंण संयुक्तः संप्रयुक्तो गणपरिवर्ती गच्छवार्ताकोऽनुज्ञात[स्तीकरण |
(२०४) अभिधान राजेन्द्रः ।
अथवा
सचनगदसमं परिहर जो बिहारी सो । तिविहं ताहिँ विसुद्धं, परिहरनवरण भए || ७१८ ।।
सप्तविधमनिय
यश्चित्तं परिहरति । कथंभूतं तदित्याह-त्रिविधं दानतपःकाल प्रयास के कम विपरिहारविषयेण यन मे देन परिहरति । तद्यथा मनसा, बदला, कायेन, स्वयं परि दरति अन्यैः स्वपरिवारसाधुभिः परिहारयति, अन्यान् पहिरो पनि प्रतिसेवनानि प्रतिसेवितामि सप्तविधा प्रायश्वितं भवति सा करणत्रययोगत्रयवि शुद्धं परिहरतीति भावः । अथ कथं सप्तविधं प्रायश्चित्तं तीन प्रक्रिया विवेका, व्युत्सर्गा, तपाई बेदनार्द्धमिति । अथ जानवस्याप्यपाराचिकानि कान्तयन्ि बुद्धिो दो छेदो, देशच्छेदो सक्षेओ मूलाणवचारमा यो अतो मत्त ॥ ७१
स
"
Jain Education International
।
दो द्विविधो दे कादिक पदमा पराि कानि शोकोनिमाणस्यापि पर्याय विश्व सामाम्पदेन विवया सप्तविधं प्रायश्चितम ।
छेदः
॥
अथ अष्टविधं कथं भवतीत्युच्यतेचिन पाम कोई भने अफ चिरवाई वा म्रो मूलं पुरा सजपाई व ॥ ७२० ॥ विद्यमानेऽपि पर्याये कश्विश्चिरप्रवजितश्चैतत् मूत्रं यदा न प्रा. दातस्य परमासादयन्दते
दादयश्च भेदा भवेयुः ।
याताया
रेण पर्यायस्य क्षेत्रकत्वात् । सद्योघाति मूलम्, भगित्येव निःशेषपर्याय त्रोटकत्वादित्यष्टविधं प्रायश्चित्तम् ।
अथ नवदिश
वृदे पाते जिने ते नप होंति । जं वसई खित्तबाहिं, चरिमं तम्हा दस हवंति || ७२१ ।। येन कारणेन द्वादशवार्षिका 35दि के परिहाराय शिवसे व्यूढे सत्यनवस्थान्यो व्रतेषु स्थाप्येते नान्यथा तेन मूलादनवस्थाणमिति
न्ति यमस्तदेव परिहार
सोश | जनप्रमाणात देवस्थ व्याश्वरमं पाराञ्चितं विभिन्नमिति तस्माद्दश प्रायश्चित्तानिभवन्तीति । नको विहारकल्पिकः । वृ० १००१ प्रक० । ०१ ( सप्रायश्वितं निग्रंथों गृहमानं निष्क्रामति )
पच्छित्त
·
"पानिधि निमांचे गिरामागो बनाये वा नातिक्कम ॥ १२ ॥ " अस्य ( सूत्रस्य ) सबन्धमादछाडिगरणम्मि कवी, खामिएसमुपस्थिताए पच्चितं । सप्पमताभरणं, होति कितावमानी ।।
अधिकरणे कृते कामिले च तस्मिन् समुपस्थितायाः प्रायशिवदीयते सतः साधिकरणानन्तरं प्रायश्चित्रमु कम् । अस्य व्याख्या प्राश्वत् । साऽपि प्रायश्चिता तत्प्रथमतायां प्रथमतः प्रायश्विन्ते दीयमाने भयेन कथमदमेतत् प्रायश्चितं वक्ष्यामीत्येव रूपेण विषमं भवेत् । यदिवा-प्रायश्चित्तं वहन्ती तपसा कलान्ता भवेत् ।
तत्रेयं यतना
पायच्छित्ते दिो, जीताऍ विमज्जणं किलंताए । अती भरण खिचाएँ तेगिष्ठं ।
प्रायश्चित्ते दत्ते यदि बिभेति ततस्तस्या भीतायाः क्लान्तायाश्च विसर्जनं प्रायश्चित्तमुत्कलं क्रियते इत्यर्थः । अथ वह म्ती क्लाम्यते ततस्तस्या बढन्या अनुशिष्टिदीयते यथा मा
बहु गतं स्तोकं तिष्ठति । यदि वा वयं साहाय्यं करिध्यान इति मनुष्याणामपि भयेन चिप्तविता भत ततस्तस्याः चिकित्सायाः कर्म कर्तव्यम् ॥ ८ ॥ ० ६ उ० ।
I
C
( २० ) प्रायश्चित्तं निकुर्निर्ग्रन्थों ग्लायन्तीम्
सपनं जिक्खु गिलायमाणे नो कप्पर तस्स गणावकदिवस निहित मिलाए करवाजा रोमाकागो विमुके तो पता बद्दल नाम य हारे विष्वे सिया । "
For Private & Personal Use Only
अथाऽस्य सुत्रस्य कः संबन्धः । उच्यतेगिरगामिकम्प, खामिऍ समुहियस पछि । तप्पढमया - एव, होज्ज किते व वहमानो || १ || अधिकर कृते तस्मिन् प्रायश्वितं दी यते । ततः साधिकरणानन्तरं साचिणसूत्रम् अस्य व्यायाप्राम्यत" पछि मिक्तुं गिलायमाणं " इस्यु
www.jainelibrary.org