________________
पच्छित्त
कम्. तत्र यथा ग्लानिर्भवति तथा प्रतिपादयति- ( तप्पढमया इत्यादि ) तस्याऽधिकृतस्य साधोः तत्प्रथमतायां - चेत् कथमेत्यधियामि इत्येवंरूपेण यदि वा वहन् तपसा क्वान्तः सन् ग्लानो भवति । तत्रेयं यतनाप्रायश्चित्ते दते भीतः सन् यदि ग्लायति, ततस्तस्य विसजना क्रियते; प्रायश्चित्तं मुत्कलं क्रियते इति भावः । अध चढन् काम्यति ततस्तस्य वहतोऽनुशिष्टिदयते यथा मा मैत्रीः 'गतं, स्तोकं तिष्ठति । यदि वा वयं साहाय्यं करि पाम इत्यादि । यचैवमनुशिष्यमाणोऽपि भग भूयात्, ततस्तस्य जयेन प्तिस्य सतश्चैकित्स्यं चिकित्साकर्म कारयितव्यमिति । ००२३० ।
बहू
(२१) व उदाहरणम्। प्राथदादरणगाथा पूर्वार्थमाह
पायपिण, आहरणं सत्य होइ लगुत्ता।
आचार्या धनगुप्ताख्याः, एकत्र नगरेऽभवन् । अपि दाते, प्रायश्चित्तं विदुस्तथा ॥ १ ॥ शुन्यामुपस्पानीऽऽदितिः । पार्श्वे वहति यस्तेषां स निस्तरति तत्सुखम ॥ २ ॥ शोधयत्यतिचारं वा अधिक कामोव निर्वृतिम् ।
-
एवं प्रायश्विन॥३॥००४० (२२) प्रतिमा दोस
चिणा" इति व्याख्यानार्थमाह
जइ अस्थि नदीसंती, केइ करेंतऽत्य वणिज्जदिहंतो | संतमत विहिणा, मोयंता दो वि मुति ||४|
"i
(२०)
अभिधानराजेन्द्रः ।
"
चोदकः प्राऽऽड यद्यस्ति प्रायश्वितं ततः कस्मात्केचित्कुर्वन्तो न दृश्यन्ते । सुरिराह-उपायेन कुर्वन्ति ततो न दृश्यन्ते । तथा चात्र धनिकेन दृष्टान्तो; धारके सत्यसति न विभवे तोच धारकीद्वापि समास
मनी
एनदेय भाषयति
स
संभव जाडे, परिगतो ताहे देति तं स जा पुए असंतविवो, तत्थ विसेसो इमो होइ ॥ ए५॥ धनिक ही भारी धश्च । तत्र यः स यदैव याच्यते तदैव तत्सर्वे दातव्यं ददाति यः पुनरसनिमाणो विशेषो भवति । तमेचा35निरपेक्खति च
1
Jain Education International
च चारण
साव, अप्पा च धारण ।। ५६ ।। धनिको द्विधा-सापेक्ष निरपेकञ्च । तत्र सापेक्षो नामयो धारापात् अनुपायेनाति निरपेक्ष-कर्क शाग्रहेण धनस्य ग्रही, तत्र निरपेक्कस्त्राणि त्यजति । त चत्रमा नाम र सापेक्षः पुत्री पिरतिमानं वनं धाव
कथमित्याह
जो संतजना पा
सो पारवा व नामेति ॥ ५७ ॥ योनिको निरपेोऽस्यास्वामी
*૨
पवित
पादेन सह बध्वा पातेन पतति स श्रात्मानं धनं धारणकं च नाशयति । यतः स तथा क्लिश्यमानो धनिकं जीविताssपरा नश्येत यदि वाऽश्मानं विनाशयेत् यद्वा-उभयमपि । ततस्त्रयस्यापि विनाशः ।
जो पुण सहती कालं, सो अत्यं लभ तिरखई तं च । न किलिस् य सयं पी, एव नवातो न सव्वत्थो || ए || यः पुनर्धनिको धारकमसद्दिजवं कृत्वा उपायेनास्मद्धनमुपादेयमिति विचिन्त्य फार्म सहते वयमाणप्रकारेण कार्य सहसेस लभते तं धारणकं रकति न स्वयमपि क्लिश्यति । एवमुपायः पुरुषेा सर्वत्र कर्तव्यः । अथ कथं काळं सहते इत्याह
स
जो धारेश्न व
कुणमाणो उ कम्मं तु, निव्विसे करिसावणं ॥ एए ॥
मपेण काले, सो तगं तु निमयए । सिणितो, त्यो तस्म । ६० ॥
यो धारणको रूपकशतं दातव्यं धनिकानुमत्या प्रतिमाकाफिया या भो धनिकस्य प्रवेशयति सोऽल्पेन कालेन तत् ऋणं मोचयति एव दृष्टान्तः । श्रयमर्थोपमयस्तस्य ।
संतविभवेहि तुला, घितिसंघयणेहि जे उ संपन्ना | तेसपति निरहं धीरा ।। ६१ ।। ये भूतियां संपना युक्तता समिचैस्तुपास्ते धीराम महमनुहरहितं ०१०४० पारामासिकातु
माहमिहिरा परिहारपसा
या शोधिसीता निकृतिकादिमशोधि पञ्चकल्याणक दशकल्याणकोऽऽदि मात्र प्रायश्चित्त दानव्यवहारात् शोधिविषय एव । व्य० ३ उ० ।
(२३) कुतो निदान प्रायश्रितानि कानिि प्रथम प्रतिनिधिसुराद
पियपच्छित्तं पञ्चकखाणस्स ततियवत्थुम्मि । पिकप कप्पो यद्वा ॥ ३३३ ॥
सर्वमपि प्रायभित्तं नवमस्य प्रत्याख्यानानिधस्य पूर्वस्य तृतीये वस्तुनि तत एव निर्यूढं दग्धं प्रकल्पो निशीथाध्ययनं, कल्पो व्यवहारथ ।
संप्रति " किं धति किं व बोनिं " इत्यस्य व्याख्यानार्थ
माह
सपथपरूत्रण अणुम-ज्जा य दस चोद्द ट्ट दुट्ठ दुप्पसहे । अनि पणिए-ण विद्या नित्यं च निव ॥ ३३४॥
स्वपदं नाम निजं स्थानं, तच्च प्रशापकस्य प्रायश्चित्तम् । त थाहि चारित्रस्य प्रवर्तकः प्रज्ञापक उच्यते । प्रज्ञापनं खाती. व प्रायश्वित्तदान इति स्वपदं प्रज्ञापकस्य प्रायश्वितं तस्य प्ररूपणा कर्तव्या । तथा यावच्च दर्शपूर्विणः तावद्दशानामपि प्रायश्वितानामनुभन
For Private & Personal Use Only
www.jainelibrary.org