________________
पच्छित्त
अभिधानराजेन्धः।
पच्चित्त
पनविनंति कालापिग्गाहत्ताए दवाभिग्गदित्ताए भावा
मथैनं श्लोक विवरीषुराहभिग्गहित्ताए जावणं आपुवीए प्राणाणुपुबीए जहा. एकेकं सत्तदिणे, दाऊण अडच्चियंति उ तवम्मि । णु भोगं गुणहाणेसु नि वेमि । से भय ! एरिसे पति- पंचाइ होइ छेदो, केसि वि जहा कमो तत्तो ।। ७१५ ॥ तवादुल्ले, से जय ! एरिमे पच्चित्तसंघट्टे, से जयवं ! एफैकं तपश्चतुर्गुरुकाऽऽदि सप्त सप्तदिनानि दवा ततस्तपा. एरिमे पच्छित्तमंगहगे, अस्थि केई जे णं पामोइत्ता णं प्रायश्चित्तेऽतिक्रान्ते पश्चकाऽऽदिको भवति । केवाडिचहाचा. निंदित्ता णं गरहित्ता जाव णं अहारिहं तवोकम्मं पा
याणामयमादेशः-यथा यत एव स्थानात्तपः कृतं प्रारब्धं तत यच्छित्तमणुचरित्ता णं सापनपाराहेज्जा परयणमाराहि
आरज्य दोऽपि दीयते, चतुर्गुरुकादित्यर्थः। श्यमत्र नाव
ना-तयोराचार्ययोः प्रथमतः सप्तरात्रं यावहिवसे दिवसे चतुजा (?) श्राराहिज्जा जाव णं आयहियट्टयाए नपसंप
गुरुकं, यद्येतावति गते केनाप्यपरेण गोतार्थन प्राचार्यों न कज्जित्ता णं सकज्ज तमढे आराज्जा । महा० १ चू० । ल्पते अबहुश्रुतस्यागीतार्थस्य वा गणं दातुं धारयितुं वा ततः से जय ! एरिसं पप्प, पिसोहिं उत्तम वरं।
प्रतिपद्यर्थ, संप्रन्यपि प्रायश्चित्तमिति प्रज्ञापितौ स्वयं या या. जे पमाया पुणो असई, कत्थर चुक्के खलिज्ज वा ॥
परती ततः प्रायश्चित्तमप्युपरतम । अथ नोपरमेत ततो द्वितीय
सप्तरानं दिने दिने षद लघवः। तृतीयं सप्तरात्रं प्रत्यहं षड्गुरतस्म किं भवे मोहिपयं, मुफ चेत्र पलिक्विए।
वः। यद्येतीस्थती ततः सुन्दरमेय, नोवेत्ततः बेदः प्रधावति,त. उया इणो समुलिक्खं, संसयमेवं वियागरे ।
के प्राचार्याः पञ्चरात्रिन्दिवादारज्य वेदं प्रस्थापयन्ति । अपरे गोयमा ! निंदिउं गरहियं. सुइरं पायच्छित्तं चरित्तु णं । पुन:-चतुरुकादिति पञ्चरात्रिन्दिवप्रस्थापनायां नूयोऽध्यादेशशिकावामि य तह बुच्छामि, एवं पाणं नरक्खए।।
युगम्। तथधा-केचिदाचार्या लघुज्यः,केचिनु गुरुभ्यः पञ्चरा
त्रिदिवेच्या नेदं प्रारभन्ते । तत्र संघुपञ्चरात्रिन्दिवप्रस्थापना सो सुरहिगंधगम्नेण, गंधोदयविमन्ननिम्मनपविते ।
प्रथमतो भाव्यते-सप्तरात्रत्रयानम्तरं तुरीयं सप्तरात्रं लघुपच. मज्निय खीरममुद्दे अमुईगडाएँ जड पडः ॥
कच्छेदः,पाचमं गुरुपञ्चकः, षष्ठं बघुरशरात्रिन्दवः सप्तम गुरुता पुण तस्स सापणi, ........................। दशराबिन्दिया,अष्टम बघुपचका, नरमं गुरुपञ्चदशका, दशम अह होज्ज देवलोगो, असुई गंधं मुफरिस ।।
सघुर्विशतिराविन्दिवः, एकादशं गुरुविशतिराविन्दिवः, द्वादशं एवं कयपच्चित्ते, जेणं उज्जीवकायचयनियमं ।
लघुश्चविंशतिका, त्रयोदशं गुरुपञ्चविंशतिका, चतुर्दशं सघु
मासिका, पञ्चदशं गुरुमासिकः,पोमशं चतुर्बघुमासिका, सप्तददसणनाणचरितं, सीनंगे वा नवगे वा।
श चतुरुमासिकः, अष्टादश लघुषापमासिका, एकोनविशं स. कोहण व माणेण व, मायाझोभे कसायदोसेणं । तरात्रं गुरु पाएमासिकच्छेद इति सर्वसंख्यया त्रयविशं शतरागण पोसेण व, अत्ताणं मोहमिच्छत्तं ।
महोरात्राणां भवति । गुरुपञ्चकप्रस्थापनायां तु सप्तरात्रत्रहासेणं वावि जपणं, अहवा कंदप्पदप्पेणं ॥
यानन्तरं सप्ताहोरात्राणि प्रथमत पव गुरुपत्रकच्छेदः, नतः
सप्ताह लघुवंशका एवं पूर्वोक्तविधिना गुरुदशकाऽऽदयोऽपि एएहि य अन्नेहि य, गारवमानंत्रणेहिँ जो खसे ।
षट्गुरुकामनाउदा सप्ताई सप्ताहं प्रत्येकं 5ष्टव्या इति । अत्र सो सबढविषाणा, पत्ते अत्ताण एगें निरए य ॥ चाष्टादशतिः सप्तरात्रैः पदशं शतं रात्रिन्दिवाना नवति । से भय ! किं आया संरकखेयव्ये उयादु छज्जीवनिका- यदा तु यतः प्रभृति तपः प्रायश्चित्तमुपक्रान्तं तत प्रारज्य छेद. यमामंजमो रक्खेयन्बो । गोयमा! जे कायसं जमे
विवक्षा क्रियते तदा चतुर्थ सप्तरात्रे प्रथमत पब चतगुरुक
दः, पञ्चमे पम्लघुकः षष्ठे षगुरुकः। एवं षङ्गिः सप्तरात्रतासंरक्खे से णं अशंतनुक्रवपओगाओ दोग्गइगमणाओ
चत्वारिंशदिनानि जवन्ति । इत्थं त्रयाणामादेशानामन्यनअत्ता संरक्खे, तम्हा छकायाइसंजममेव रक्खयब्ध होइ।। मेनाऽऽदेशन ग्यिमानोऽपि यस्त्वात् यदा पर्यायो न विद्य. महा० १ चू०।
ते, ततो यद्यपि देशनपूर्वकोटप्रमाणः पर्यायोऽवशिष्यते, (१५) अत्र परः प्राह-यदेतत्यायश्चित्तं भणितं किमेतायता
तथापि स सोऽपि युगपदेकदिनेनैव विद्यते इति सर्वच्छपर्यवसितं, किंवा नेति । तथा चाह नियुक्तिकार:
दवकणं, तो सूलं. ततो द्वितीय दिवसेऽनवस्थाप्यम्, तृ
तीय पाराडिवतम् । अथ सामान्यतस्तपःस्थानानि, छेदस्यासत्तरत्तं तवो होइ, तो डेओ पहावई।
नानि परसरंकि तुलानि, किंवा हीनाधिकानि?। उच्यतेएग छिनपरियाए, तो मृलं तो दुगं ।। ७१४॥ तुझ्यानि। सप्तरात्रमिति जातावेकवचनम् । ततोऽयमर्थः-त्रीणि सप्तरात्रा
यत आहणि यायचतुवादिकं तपो भवति, नियपि सप्तररात्रेषु गतेषु य.
तुझा चेव उवाणा,तबयाणं वंति दोएई पि । पनुपरनो ततः सप्तरात्रत्रयानन्तरं दः, तयोराचार्ययोरनिमुखं प्रकर्षेण धावति प्रधावति, छेदेनापि यस्य प्रभूतत्वात् पर्या
पणगाइ पगवुधी,दोएह विम्मा निवा||७१६॥ यो न विद्यते, तस्मिन्नाचार्य दनाचिन्नपर्यायेणैकनैव दिव
नाटयो योरपि स्थानानि तयान्येव भवन्ति, न ही. सेन मूवं, ततो द्विकमनवस्थाप्यपाश्चिमयुगम ।
नानि न.प्यधिकानीत्येवशब्दार्थः । कुत इत्याह-(पणगा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org