________________
परिछत्त
(१५६) अन्निधानराजेन्डः।
पच्छित्त ।
.
..
सट्टापाणग
पणं करोति, स विनीतोऽयमिति यशः प्राप्नोति । परलोके कानुगतयाऽऽलोचयतो सघुक एको मासः एष पादप्रोचने र. कर्मकपणतः सिस्मेिति । तत्पुनः प्रायश्चित्तं त्रीणि मा. जोहरणनिषद्यायां वा कोकानुगासोचनाऽहाऽचार्यसरशा. सिकानि, तानि च सदृशे सहशानुगे सरशानुगस्य पुरत भा. उसने उपविष्टस्य वेदितव्यः। यदा पुनरुत्कुटुकः सन्नामोचयनि लोचयति वेदितव्यानि। कथमिति चेत् । उच्यते-सिंदानुगस्या. तदा शुरू एव । पतानि च प्रायश्चित्तानि तपसा कालेन च
चार्यस्य सिंहानग पवाऽऽचार्ये बालोचयत्येक मासिकम । गुरुकालेन च गुरुकानि कष्टव्यानि । तथा सिंहानुगवृषभानुवृषनस्य वृषभानुगस्य वृषभ एव वृषभानुगे आलोच यति द्वि गोष्ठुकानुगरूपाणां त्रयाणामाचार्याणां भिकयोऽप्यालोचका नसोयम् । भिको कोष्ठकानुगस्य निकावध क्रोष्टुकानुगे बालो. व, तेषामपि यथाक्रम तान्येव प्रायश्चित्तानि, नवरं तपसा चयति तृतीयमिति । एतत्स्वस्थाने प्रायश्चित्तमुक्तम् । बघूनि कालतो गुरूणि। रदानी स्वस्थानपरस्थानज्ञानार्थ स्वस्थानपरस्थानेषु प्राय
तथा चाऽऽहश्चित्तं वक्तुकाम दमाह
दोहिँ वि गुरूणि एते, गुरुम्मि नियमा तवेण कालेण । , परगणएगा य केइ गुरुवादी।
वसभम्मि य तवगुरुगा,कालगुरू होति निक्खुम्मि ।४०३॥ सनिसिजाए कप्पो, पुंबनिसिजाएँ नक्कुप्रो ॥४०॥
गुराबाचार्ये आलोचके, जातावेकवचनम-गुरुषु प्राचार्येषु
आलोचकेषु नवसु नियमादेतानि यथाक्रममनन्तरोदितानि प्रा. गुर्वादयो गुरुवृषभभिकवः केचित्स्वस्थानानुगाः, केचित परस्था.
यश्चित्तानि द्वाभ्यां गुरुकाणि द्रष्टव्यानि । तद्यथा-तपसा, का. नानुगाः । तत्र प्राचार्यस्थ सती शोभना निषद्या सनिषद्या, त.
लेन च । वृषभे,अत्रापि जाताबेकवचनम् वृषभेषु तपसा गुरुकास्यां स्थितस्य स्वस्थानानुगतवृषभस्य कल्पे स्थितस्य भिक्कोःपा.
णि, कालतो लघूनि सामर्थ्यादवसीयते । निक्की, भिक्षु का. वोच्चनके निपद्यायां रजोहरणनिषद्यायाम् । यदि वा-यदुक्तं
लतो गुरूणि, सामर्थ्यात्तपसा बघूनि भवन्ति । तदेवमालो. गुर्वादयो गुरुवृषभभिक्षवः । इयमत्र नाचना- प्राचार्यस्य महत्यां
चनाऽईमाचार्य प्रतीत्याऽऽचार्यवृषभजिकुम्वासोचकेषु सप्तवि. निषद्यायामुपविष्टस्य यत् सिंहानुगतत्वमेतत्स्वस्थानम, वृषञान.
शतिप्रायश्चित्तस्थानानि प्रतिपादितानि । गतत्वं, क्रोष्टुकानुगतत्वं च परस्थानम् । वृषभस्य कल्पेश्वास्थ. तस्य यत् वृषभानुगत्वमिदं स्वस्थानम्, यत्पुनमहत्यां निषद्या.
अधुना सिंह वृषभकोछुकानुगरूपतया प्रयाणामालोचनाहाणां यां पापुकोऽवतिष्ठते एषा निकोः स्वस्थानानुगता । इह प्रोजक्र.
वृषत्राणां ये पूर्वक्रमेणाचार्या अालोचका नब भवन्ति, तेषां मकनिषद्यायां चोपवेशनतः सिहानुगत्वम, कोष्टकानुगत्वं च
यथासंख्य प्रायश्चित्तमादयत् तत् परस्थानमा जिकोः पादप्रोञ्छनके रजोहरणनिषद्याया- लहुया लहुओ मुद्धो,गुरुया बहुओ य अंतिमो सुच्छो । मुत्कुटुकत्वेनावस्थितस्य यत् क्रोष्टकानुगतत्वं तत् स्वस्थानम,य.
छबहु चमबहु बहुओ, वसभस्स उ नवमुगणेसु॥४०॥ स्लनिषद्यायां कल्पे चोपवेशनतः सिंहानुगतत्वं, वृषनानुग
वृषभस्याऽसोचनाईस्य सिंहानुगाऽऽदिरूपतया त्रिविधस्य नवंच नत् परस्थानम् । तत्रासिंदानुगस्याऽचार्यस्य सिंहानु.
वसु स्थानेषु नवस्वाचार्येषु यथाक्रममिदं प्रायश्चित्तम्। तद्यथागः सनाचार्य आलोचयति एष प्रथमः १। सिंहानुगम्या.
वृषभस्य सिहानुगम्य पुरतः सिंहानुगतया अालोचयत आचाऽऽचार्यस्य वृषभानुगः सन्नाचार्य मालोचयति एष द्वितीयः२।
यस्य चत्वारो सघुमासाः। वृषनानुगतया अालोचयतो लघुको सिंहानुगस्याऽचार्यस्य कोठुकानुगः सन्नाचार्य इति तृतीयः ।.........(१) वृषभानुगस्याऽऽचार्यस्य सिंहानुगः सन्ना
अघुमासः। कोष्ठकानुगतया आलोचयन् शुषः।.....(?) चार्यः भालोचयतीति नत्रमः ।।
वृषाजस्य कोकानुगस्य पुरतः सिंदानुगततयाऽऽलोचयत
प्राचार्यस्य प्रायश्चित्तं षट् लघवो लघुमासाः । वृषभानुगतया. पतेषां नवानामाचार्याणामालोचयतां यथासक्यमिदं प्रायः 55लोचयतश्चत्वारो अधुमासाः । कोठुकानुगतयाऽऽलोचतो वित्तम्
लघुनासः । पासो दोन्नि न सुझो, चउ लहु लहुमो य अंतिमो मुद्धो। दोहिँ वि गुरुगा एते, गुरुम्मि नियमा तवेण कानेणं । गुरुया सहुया बहुगे, भेया गणियो नव गणिम्मि||६०२॥ बसम्म य तवगुरुगा,कामगुरू होति भिक्खम्मि ।४०५। गणिन्याचार्य बालोचना गणिन माचार्यस्याऽलोचकम्य भे | गुगै नवप्रकारे आलोचयति नियमादेतानि यथाक्रममनन्तरो. दा नच, ते चानन्तरमेवोपदर्शिताः । एतेषां च यथाक्रम प्रा- दितान प्राश्चित्तानि द्वाज्यां गुरुकाणि प्रतिपत्तव्यानि । त. यश्चित्तमिदम-(मासे इत्यादि) सिंहानुगस्याऽऽचार्यस्य परत: यथा--तपसा,काभेन च । वृषजस्येव सिंहवृषनके एकानुगतया सिंहानुगतया सोचयन् प्राचार्यस्य प्रायश्चित्तं मासलघु । विविधस्यानोचनाऽऽहस्य पुरतो वृषभे नवप्रकारे प्राप्तीचय. वृषभानुगत या प्रामोचयन् द्वो मासौ। क्रोएकानुगतया पाहोचति यथाक्रममनन्तरोदितानि प्रायश्चित्तानि तपसा गुरूणि, यन् शुकः । वृषभानुगस्याऽचार्यस्य पुरतः सिंहानुगतया प्रा. | सामथ्यात् कामतो लघूनि बेदितव्यानि । तथा वृपजस्यैव सिंसोचयन प्राचार्यस्य प्रायश्चित्तं चत्वारो लघवो बघुमासाः । हवृषभकोछुकानुगतया त्रिप्रकारस्य पुरतो नवप्रकारे भिक्षावावृषभानुगतया बालोचयतो लघुको मास: । कोष्टकानुगतया- लोचयति यथासरूयमुक्तानि प्रायश्चित्तानि काल तो गुरूणि,
सोचयन् शुद्धः । क्रोष्टुकानुगस्या 55चार्यस्य पुरतः सिंदा- सामर्यासपसि लघुनि भवन्ति प्रतिपत्तव्यानि । तदेवं वृषभतुगतया 55लोचयन् आचार्यस्य चत्वारो गुरुका: गुरुमासाः, मालोचनाई प्रतीत्य नवानामाचार्याणां मवानांवृषत्राणां नवाअषभानुगतयाऽऽसोचयतश्चत्वारो लघुका ल घुमासाः । कोष्ट- नां भिकूणामालोचयता प्रायश्चित्तमुक्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org