________________
(204) श्रभिधानराजेन्यः ।
पच्छित्त
एवमाचकेऽप्युपनयो भावनीयः । " तश्या गोणी अदोहेडकामा आगया, संझार बन्निमवार निवत्ता सव्वं पन्हुया । एमालय त्रिविभासा । उत्थी गोणी श्रदोदिउकामा श्र गया, सामिणा चिड़िया, सत्तरं न पन्हुया ।" अत्राप्यालोच. के तथैवोपनया मधुना चतुर्ष्वपि भङ्गषु निलुकोटतो जायते " काइ वि जिक्खुणी करत पुण्वपरिचियरस घरं अतिगया । तीर परिक्के खोरियं वित्तियं दिनं । गहियं
माविमासा तयार निक्खुकीय
, गया मियं णं । पच्छा से भावो परिणतो, अध्येमि ति घरं गया। तेहि माढाइया । तुट्टाए दिष्ां खोरियं । एवमालोय वि बिनासा भच्या भिवसुधी करसह पुण्यपरिखियरस घरं गया। ता परिक्के खोरियं चोरियं । चिंतियं चणाद दायव्वं ति घरं गया । भा नादाश्या खरंटिया य । इय ती न दिष्ां । ि चितियं चन्न दायन्त्रं । घरं गया। स्वागतं सुस्वागतम् बघ विसाहिति श्राणाहि श्राढाच्या । ती दिवं । एवमा होयगेवि उवण ३ । चउत्थीय भिक्खुणीए गहियं खोरियं । चितियं च पाप न दायन्त्रं ति घरं गया नाढाइया य । न दिष्ां । एमालय विभासा ।" "भिक्खुणि चाद।" इत्यादिचतु मिकी याचा उपलक्षणमंत
भावनीयः । यथा भिकुकादिषु त्रिष्वपि तेषु स्वयं भिवादी प्रतिकृतिस्वामिना स्वार्थमा सदा प्र नादरः, खरण्टना वा कृता, तथा आलोचकेऽपि चतुर्थ स्वयं प्रतियायाचार्येण ससा कुतोऽमा खटना वा योजनीयेति ।
एतदेव विभावविषुरिदमाहपलिचिय पनि चियम्य चउरो हत भंगा छ । बाय गोणि भिक्खुरिण, चउ वि जंगेसु दिहंता । ३६ । अप्रतिकुचितं च प्रतिकुञ्चितं च भप्रतिकुञ्चितप्रतिकुचि तं. वस्मिन् । किमुक्तं जवति ? - प्रतिकुञ्चितप्रतिकुचिताभ्यां चस्वारो भगा भवन्ति चतुर्ष्वपि भङ्गेषु प्रत्येकं वाधो, गोश्री गोविन्ताः ।
Jain Education International
ਹਾਥ
हणिजे या पठणाए पठत्रिए निन्त्रिसमाणे परिसेविते, से विकसितचे य श्रारोहेयचे सिया ।" इति व्याख्यानयन्नाहआलोयणतिय पुणो, जा एसा अकुंचिया उभयतो वि । सच्चैव होइ सोढ़ी, तत्य व मेरा इमा होति ॥ २५५ ॥ आलमति) किमुक्कं भवति-ओखा पु नरेषा आलोचना या उनपतः संकल्यकाले झालोचनाका
प्रतिकुञ्चिताविद्यतिं प्रतिमं यत्र सा, प्रतिकुडखनारहिता इत्यर्थः । सेव भवति शुद्धिः, उजयत्रापि प्रतिकुलनाया अभावात् । श्यमत्र जावना संकल्प काले 5व्यप्रतिकुञ्चितमालोचनाका ले ऽप्यप्रति कुडिचतमालोचयति । यदिवा इति प्रतिसेवनानुमतः प्राषयसानुलोमप्रतिकुचितमात्रोचयति । एष एव तरयवृष्या को मायाले शस्याप्यभावात् । सा चाऽऽलोचना श्राचार्यशिष्यभावे भवति । तत्र च शिष्याऽऽचार्याण मियं मर्यादा समाचारं । । तामेवाऽऽद
आवार कपसोही सीहाग बसनको डुगा पूगे ।
हवा वि सहावेणं, निमंसुर मासिया तिथि || ४०० ॥ आचायें श्रालोचनाऽऽऽचार्य समीपे या आलोचक नोचनां प्रयुङ्क्ते तदा कथं शुद्धिः । उपलक्षणमेतत् कथमयुर्वा भ वतीति । उच्यते-भाचार्यस्त्रिविधः तद्यथा-सिंहानुगो, वृषनानुगः, क्रोष्टुकानुगञ्च । क्रोष्टुकः शृगालः। तत्र यो महत्यां निषद्यायां स्थिता सन् सूत्रमा बाचाविति यास लिहा नुगः । यः पुनरेकश्मिक स्थितः सत्यवा स वृषभानुगः । यस्तु रजोहरण निषद्यायाः पपा
या स्थित वाचयति तिष्ठति वा स कोटुकानुगतः । इह यदक्ष आचार्य आलोचनाऽहो न प्राप्यते तदा वृषजस्यापि पुरत आलोचनाऽऽदेया, तदनावे गीतार्थस्य भिक्कारपीति वृ षभनिक्षू अपि प्राचार्यवत् सिंहवृषभक्रोष्टुकानुगतया प्रत्येकं त्रिविकल्पो वाच्यौ । श्रालोचका भपि त्रिविधाः । तथा श्राचाय वृषभा मिश्रा के केविनुगाः, वृचनानुगाः, क्रोष्टुकानुगाश्व | नवरं क्रोष्टुकानुगे विशेषः । स यदा निषद्यायां पादप्रोउने वा उत्कुटुको वा श्रालोचयति, तत्र यत्कुटुकः सन् अालोचयति ततः शुद्धिनिषथापादोनयोस्तु भजनम् किमुक्तं भवति विद्याचार्यो महाम्बा वृषभो यदि कामरान आलोचयति श्रोचनाउदैन कि या तदा विशेषका अवि सभावेण निमंसुर इति ) अथवा स आचार्यो वृषभो नि कुर्वा स्वजावेन, स्त्र आत्मीयो जावः स्वभावः, स्वशील मित्यर्थः तेनागो भवेत् । यदि वा कोपि धर्मअनिषद्यायामुपये नेच्छति तस्य कि
"
पढमतइएस पूया, खिसा इयरेसु पिसियपयखोरे । मेव खलु चप जंगे वियते ॥२७॥ पिसितं मांसं पयः क्षीरं, खोरकं वृष्याकारो जाजनविशे• बः । एतेषां समादारो द्वः। तस्मिन्विषये यथाक्रमं ये व्याध गोमिकस्तेषां यथा प्रथमे तृतीये च न पूजा स्वाम्यादिना कृता इतरयोस्तु प्रयोर्द्वितीय चरमयोभङ्गयोः खिसा खरपटना । एवमेव अनेनैव प्रकारेण चतुर्ष्वपि नङ्गेषु विकटत्यालोचयति खलुपनयः कर्तव्यः ।
तत्र व्याघान्तमधिकृत्योपनययोजनामाह
उ
।
s
"
साधुः,
ईसरसरिसो गुरू पाहो साहू परिसेवा मं । मणया पलितंच सकारी लगा होई ।। ३५० ॥ ईश्वरदशश्वरस्थानीयो गुरुयधो व्याघस्थानीयः । प्रतिमासम् (भूमयेति) देश स्थगनमित्यर्थः । स्थगनस्थानीया प्रतिकुञ्चना, सत्कारः स त्कारस्थानीया वीडता, स्थगनविषये लज्जाssपादनं भवतीति । समति" पालनिय योपमायस्स सम्यमेयं सकयं सासमे दिवसे उपहार से रक्षा पुश्तो।" पवनापि यो
किंवा न कर्त्तव्या ?। तच्यते भवतु यो वा स वा नियमेन तस्य कृतिम्यम् यदि पुगने करो ति ततः प्रायश्चित्तमाप्नोति । अत्र दृष्टान्तो निःश्मश्रुको राजा-" जहा एगो राया निम्मंसुओ, तस्स कर्यावत्ती कासयो, सो परिभवेण न कयाइ उबडाप्ति, वालो नस्थिति का सो विणासितो।" एवमिहापि यो निषद्यां न करोति स प्रायfree मेन दमयते । " अष्मो कालवो कतो, सो सत्तमे स
नि
For Private & Personal Use Only
www.jainelibrary.org