________________
(१४) श्रान्निधानराजेन्छः।
पच्चित्त
पच्चित्त
ते. केवलं मायिनो मायाविनस्तो भताविति द्वयोरपि भ. सुहमवायारा सब्वे अईयारा मप आलोयम्बा इति। पत्तो प्रा. अयोरधिको गुरुको मासो दीयते ।
यरियलमीवं, आयरिएणं सुटाढाइतो-धमोलि तुम, संप. ___साम्प्रतमनयोरेच नायो वनामाह
शोसि तुमं न पुक्करं ज सम्मं आलोजा । ततो तुछेण सवं पुब्बं गुरूणि पमिसे-विजा। पच्छा लहाणि सेवित्ता।। जहा वित्तिय पनि चियमालोइय।" इह चिन्तावेझायामध्यम सहए पुग्नं कहए, मा मे दो देज पच्छित्ते ॥ ३ ॥
तिकुञ्चितमालोचनालायामध्यप्रतिकुञ्चितमिति प्रथमत:
शुकः । (तं चैव य मकरिए इत्यादि ) यदेव प्रथमअत्र जितीयजनाबनायां गुरुशब्दो वृहदभिधायी लघुशब्दो
भने व्याधोदाहरणे व्याधस्याऽऽगमनं तदेव द्वितीयभङ्गेऽपि sevarचकः। ततोऽयमर्थः-पूर्व गुरूणि लघुमासिकाउदीनि |
बक्तव्यम् । तथैवाप्रतिकुश्चनवुवा व्याध प्रागत इति ब. प्रतिसव्य पश्चात् लघूनि अघुपञ्चकाऽऽदीनि प्रतिसेवते ।
कन्यमित्यर्थः । तद्यथा-" वादो सुंदरं मंसं घे इस्सराभिप्रतिसेभ्य च तदनन्तरमायोत्रनवेलायां लघुकानि लघुप
मुहं संपठितो, चितेइ य-सव्वं मंसं मस्स दायध्वं ति । चकाऽऽदीनि कथयति, पश्च लघुमासकाऽऽदीनि । कस्मादेवं
पत्तो ईसरसमीवं । " तेन च ईश्वरेण कारणे अकारणे या कथयतीति चेत् , अत अाह-मा मे इत्यादि) पूर्व मासलघु
सहसा पूर्वापरमपयांलोच्य मत्सरितो, मत्सरस्तस्योत्पादितो, काऽऽदिकथने अयतनया प्रतिलेवितमेतत् गुरुणा विज्ञायत,ततो वे प्रायश्चित्ते गुरुर्दद्यात्-अयतनानिष्पन्न प्रतिलेबनानिष्पन्नं च।
यथा किमिति स्वमुत्सूरे समागतः १, इति । तस्मात् मा मे वे प्रायश्चित्ते दद्यादिति पूर्व लघुपञ्चकाऽऽदि खरटाणजीतो रुट्ठो, सकारं देति ततियएऽसेस । कथयति । तृतीयजनभावनायां स्वियं व्याख्या-गुरुनघुपर्या लो- निक्खुणि याह चउत्थो,सहसा पसिउंचमाणे उ॥३६॥ चनामन्तरेण गुरूणि मासगुरुकाऽऽदीनि प्रतिसेव्य पश्चाद्वनि
स नक्तप्रकारेण मत्सरितः सन् खरएटनभीत:-स्वरएटनलघुपश्चकादीनि प्रतिसेवते,प्रतिसेव्य च पूर्व लघुकानि लघु- मुक्तप्रकारेण निर्भर्त्सनं, तेन भीतः स्त्ररण्टन नीतो, रुटो रोपं पञ्चका ऽदीनि कथयति, पश्चात गुरुमासाऽऽदीनि । कस्मादेव गतवान् । ततस्तेन मन प्रतिकुश्चितं, न सर्व मांसं दत्तम् । कथयतीति चेत्, अत पाह-“मामे" इत्यादि पूर्ववत् । ततस्तस्मिन् सहसा मत्सरिते खरएटनभाते रुष्टे प्रतिकुञ्चिते अथ वा श्यं तृतीयभङ्गे विशेषतो भावना
द्वितीयभङ्गस्योपनया कार्य: । स चैवम्-“मालोयगो विश्राअहवा जयपमिसेवि, ति नेत्र दाहेति म पच्छित्तं । गतो,पुच्छितो-केन कारणेन आगतोसि। भणियम अबराहमा. इय दो मजिकमभंगा, चरमो पुण पढमसरिसो न ||३०|| झोप । प्रायरिपणं खरंटितो-कीस तदा बियरिय, जहा अश्रय वेति प्रकारान्तरे, यतनया प्रतिसेवी प्रतिसेवनाकारीति
वराई पत्तो?। पालोपंतो वा खरंटितो ततो तेण न सम्म. कास्वा नैव मम दास्यन्ति प्रायश्चित्तम् । पलकणमेतत्
मालोइयं । " इति गतो द्वितीयभनः । तृतीभानाबनार्थमाहकलयं वा दास्यम्ति प्रायश्चित्तमिति हेतोरुक्तेन प्रकारेण कथ.
(सकार देति ततियए उसेसं ) तृतीयभने स ईश्वरस्तस्य यति। तत रति एवममुना प्रकारेण द्वौ मध्य भङ्गो द्वितीयतृतीय.
व्याधस्य सत्कार कृतवान्, ततः स व्याधस्तस्मै अशेषं स. भनौ,मायाविन इति शेषः । चरमः पुनर्भङ्गः पश्चादानुपूर्या
मस्तं मांस ददाति । एषोऽज्ञरार्थः । भावार्थस्त्वयम्-" तदेव प्रतिसेवितं पश्चादानुपूर्याऽऽयोचितमित्येवंरूपःप्रथमसरशः ।
वाहो संपद्वितो मासं घेचु, चिंते३ य तं सब्वं मंसं मए दाययथा प्रथमे भको यथैव प्रतिसेवना तथवाऽऽत्रोचमेत्यमायाविनः
वंति । पत्तो सिरसीव । ईसरेण सुदढ आढाइतो । तेण से स भगः,तथा चरमसङ्गेऽपि प्रतिसेवनाक्रमेणासोचना माया- सम्बं मंस दिन्नं । पचमालोयगो वि संपठितो पाए पमित्रं वशतोऽन्ययेत्येषोऽप्यमायिन पवेति प्रथमसाइबरमभ
साहुँ पुच्चर-अमुगस्स आयरिस्त मज्झेण आगतोसिसो ङ्गः । तदेवं यतः प्रथमचरमभङ्गावमायाविनो, द्वितीतृतीयभ
भण-आमं । केरिसो सो आयरितो-सुदाहिगमो, न वत्ति । को प्रतिकुश्चनायामतः प्रतिकुचनाप्रतिकुश्वनाविषयचतुर्भणी
तेण भणियं-पुरहिममो । ताहे तेण चिंतियान सम्मं मर सूत्रखएकम् "अपविगंचियं" इत्यादि।
पासोइयन्वं ति। श्रागतो गुरुसमी । तेण सम्ममाढातितो, एतद् व्याख्यानार्थमाह
पुचितो य-किमागमणं । तेण जणियं-पालोउं ताहे पायपलिचण चनभंगो, वाहे गोणी य पढमतो सुच्छो।
रिएणं सुटु उवहितो-धम्मोसि तुममिश्चादि विभासा । ते
ण तुडेण सच्वं सम्म बालोइयं ।" गतः तृतीयो भाः। च. तं चेव य मच्चरिते, महसा पलिउंचमाणे उ ||३ ||
तुर्थभङ्गस्य त्वेषा भावना-" सो बाहो मंसं घेत्तुं पहितो,चिप्रतिकुश्चनमधिकृत्य विधिप्रतिषेधाभ्यां चतुर्भङ्गी गाथायां पुस्त्व.
तेइ यन सव्वं मंसं मए दायत्रं । एवं पलि उंधिय प्रागतो। निर्देशः प्राकृतत्वात । सा चतुर्भङ्गी यथा सूत्रे तयोञ्चारणीया ।
ईसरेण खरंटितो। तेण य स्वरंटिएण पुब्वपनिउंचियभावेण तद्यथा-प्रप्रतिकुश्विते अप्रतिकुश्वितम्,अप्रतिकुञ्चिते प्रतिकुश्चि
न सव्वं दिम । एवमालोयगे विनवणो कायवो।" सं. नम, प्रतिकञ्चिते अप्रतिकुञ्चितम, प्रतिकश्चिते प्रतिकुश्चितम, प्रति चतुर्वपि भङ्गेषु दृष्टान्तभावना-" जहां गोणी दोहितअस्यां च चतुर्भङ्गयां व्याधो, गोणी, चशब्दात भिक्षुकी च ह. कामा पन्हुया आगया, सामिणा उ वज्जिया।" गृहे प्रविश धान्तः। तत्र व्याधडपान्तोऽयम्-"जहा कोवि वादा कस्स ई. ती मधुरभणित्या नाम्ना उपाहता, आकारिता इत्यर्थः । सरस्स कयवित्तीतो मसं उवणे । अन्यथा सो चाहेमसं सुं- “ततो हत्येण पट्टा धूमाईहि य उवम्गहिया वलिमत्ताए य दर घेतु सरसमीपे संपष्ठिो । चिनेई य-मस्स सव्वं मंसं निउत्ता । भक्ने नियोजिता इत्यर्थः। " ततो सब्वं वीरं पदायव्यति। पत्तो इमरममावे, तेणं आजहो,स्वागतं सुस्वागतं | एहया ।" पवमालोचकेऽपि प्रागुक्तानुसारेण स्वयमुफ्नयो भाउबिसाहि त्ति । वाहेणं तुना सव्वं मंसं दिनं । एवं को वनीयः।" विइया गोणी दोहि उकामा पाहुया आगया, ना. सावरादी भासोश्यकामो पायरियसगासं पद्रितो, चितइय- ढाया, पिट्टिया वयंसाईहि । तोप न सवं खीरं दिध "
. Jain Education International
For Private & Personal Use Only
www.jainelibrary.org