________________
परिछत्त
अभिधानराजेन्त्रः ।
पच्छित्त
नुग्रहकृत्स्नम् । अनुग्रहकत्स्नग्रहणेन निरनुग्रहकृत्स्नमपि सूचितं वितं तत्तथैवाऽऽलोचयति,एषा प्रानोचनाऽनुपूर्वी (विबरीपबि. पष्टव्यम्। तच्चैवं भावनीयम-परामासे प्रतिस्थापिते पञ्च मा. इय ततिय ति) ययाक्रममुत्तरपूर्वयोः पदयोर्विपरीते,भाषप्रसाचतुर्विशतिदिवसा व्यूढाः, तदनन्तरमन्यत् पाएमासिक.
धानोऽयं निर्देशः परीत्ये, द्वितीयतृतीयनको पूर्वानुपूया प्र. मापन्नस्तवहति पूर्वषण्मासस्य षट् दिवसा कोषिताः । अनुदा.
तिसेवितं पश्चादानुपा भालोचितमिति द्वितीयः। पश्चादानु. तकरस्नम्-यत् काल गुरु,यथा मासगुरुकाऽऽदि । अथवा-निर.
पूर्या प्रतिसेवितं पूर्वानुपूयाँ प्रायोचितमिति तृतीय इति भा. तरंदानमनुदातकृत्स्नम्। प्रत्र मासलघकाऽऽद्यपि निरन्तरंदी- वः। तत्रेयं द्वितीयभङ्गकभावना पूर्व लघुगुरुपर्यासोचनेन ल. यमानमनद्वातमवसातव्यम् । यदि चा-मनातं त्रिविधमातच. घुगुरुमासाऽऽदिक्रमेण यतनया प्रतिसवितम, तदनन्तरं तथावि. था-कालगुरु, तपोगुरु, उन्जयगुरु च । तत्र कालगुरु नाम-यत
धकारणोत्पती मघुगुरुपञ्चकाऽऽदि, मालोचनावेलायां प्रथमतो श्रीमाऽऽदौ कर्कशे काले दीयते । तपोगुरु यष्टमाऽऽदि दीयते। सघुगुरुपञ्चकाऽऽदि कथयति,पश्चात मासाऽऽदि । कस्मादेवं कनिरन्तर बाजभयगुरु-यत् ग्रीष्माऽऽदौ काले निरन्तरं च दानम्।
घयतीतिचेत । उच्यते-पाशङ्कासंभवात् । तथाहि-यदि मासा. निरवशेषकृत्स्नं नाम-यदापन्नं तत्सर्वमन्यूनमनतिरिक्तं दीयते ।
ऽऽदि कथयिष्यामि पूर्व पश्चात्पञ्चकाऽऽदितत एवं गुरूणां चिते
स्थास्यति-यथा एषोऽयतनया प्रतिसेवी, कथमन्यथाऽसौ मा. अथाऽत्र कतमेन कृत्स्नेनारोपयितव्यम् । उच्यते
साऽऽदि प्रथमतः प्रतिसेवितवान् । ततोऽयतनानिष्पन्नं च द्वे प्रा. एत्तो समारुहेज्ना, भागहकसिणेण चिप्ससेसम्मि ।
यश्चित्ते मह्यं दधुरिति पूर्वानुपूर्या प्रतिसेवते, पश्चादानुपा अाम्रोयणं सुणेत्ता, पुरिसज्जायं च विमाय ।। ३८७ ।। मालोचयति । तृतीयनले स्वियं नावना-पूर्व गुरुमाघवचिन्ता"पत्तो" इति प्राकृतशैलीवशात् षष्ठ्यर्थे पञ्चमी । अमीषां षमा
विकलतया प्रथमतो गुरुमासाऽऽदीनि प्रतिसेवितानि, तदनन्तरं कृत्स्नानां मध्ये अनुग्रहकृत्स्नेन प्रागारोपितस्य चीर्णशेषेषु दिव.
गुरुपक्षकाऽऽदीनि पालोचनावेसायां तु पूर्व लघुपञ्चकादीनि
कथयति, तदनन्तरं गुरुमासाउदीनि । मा मह्यमयतनया सेषु मारोपयेत् । किं कृत्वा अनुग्रहकृत्स्नेनाऽऽरोपयेत्, इत्यत
प्रतिसेवनाकारीति ज्ञात्वा अयतनानिष्पनं प्रतिसेवनाश्राह-मालोचना हा दुष्ठु कृतीमत्यादिनिन्दनपुरस्सर,श्रुत्वामा
निष्पन्नं चेति प्रायश्चित्तक्ष्य दारिति बुद्ध्या । अथवाकर्ण्य, तथा पुरुषजातं धृतिसंहननाभ्यां दुबै विज्ञाय । इयमत्र
पचमालोचयन्तं श्रुत्वा गुरबो ज्ञास्यन्ति-एष महानुभावो भावना-यदि षश्मासानापत्रो धृतिसंहननाच्या दुर्बलस्ततस्ते अनुप्रदकृत्स्वेन दीयन्ते । अथ तीव्राध्यवसायेन प्रतिसेचितं, रा.
यतनया प्रांतसेबितवान्, ततो न प्रायश्विनप्राप्तिरिति न गद्वेषाध्यवसायकलुषितेन वाऽऽलोचित, धृतिसंहननाज्यां च
मह्यं प्रायश्चित्तं वा दास्यन्ति । ततो द्वितीयभने तृतीयभाने दुर्बलः,ततस्ते निरनुग्रहकृत्स्नेनाऽऽरोप्यन्ते, षट्सु दिवस (?)
च यदापन तहीयते, मायां च कृतवानिति मायानिष्पलो
गुरुक इति गुरुमासोऽधिको दीयते । अथवा-"पच्या पमिसेषियं भारीप्यते इति जावः।
पुब्वं पालोइयं।" इत्यत्र न पूर्वशब्दः पूर्वानुपूयंनिधायी, नापि संप्रति प्रतिसेवनाऽऽसोचनाविषयचतुर्भलिकामएमसूत्रम्-"पु. पहनादः पश्चादानुपूर्वीवाचकः, किं तु प्रसिद्धार्थप्र. वं पडिसेवियं ।" इत्यादि व्याख्यानयति
तिपादकः । ततोऽयमर्थः-पश्चात प्रतिसेवते पूर्व प्राक पुवाणुपुन्धि दुविहा, पम्सेिवणए तहेव आलोए । प्रासोचयति । एष भङ्गः कथं जवतीति चेत् । अत माहपमिसंवण भालोयण,पुनि पच्छा व चउभंगो ॥३ ॥
(मायरियकारणा वा इति ) वाशब्दस्तृतीयभङ्गम्य प्र
काराम्तरतास्यापनार्थः । आचार्यकारणात् , उपलकणमेसूत्रे पूर्वमिति पदैकदेशे पदसमुदायोपचारात् पूर्वानुपूर्वीति
तत अन्यस्माता कारणात्-पश्चात्प्रतिसेवते पूर्वमालोचयप्रतिपत्तन्यम । पूर्वानुपूर्वी नाम अनुपरिपाटिःला द्विविधा । तच.
ति । इयमत्र भावना-प्राचार्याऽऽदिकारणतोऽन्यग्रामं गन्तुथा-प्रतिसेवने, तव मालोचे-मालोचनायाम् । तत्र प्रतिसेवने,मालोचनायां च पूर्व पश्चादितिपदाभ्यां चतुर्भशासाच
कामः । यदि चा-कारणान्तरे समुत्पन्ने सात विकृतिमाहार
यितुकाम आचार्य विज्ञायति-इच्छामि नदन्त ! युमाजि. यथा सूत्रे तथा उच्चारयितव्या । परं सूते पूर्व शब्दः पश्चाच
रनुकाता सन् एतेन कारणेन अमुको विकृति मेतावन्तं कामपश्व साकापात्तः, पूर्वशम्दच पूर्वानुपूर्वी वाचकः, पश्चाबन्द. पश्चादनुपूय॑निधायी । तत एवं भाचारणं कष्टव्यम-पूर्वी
माहारयितुमिति । एवं पूर्वमालोचना पश्चात्प्रतिसेवनोपजायते।
अथवाऽयं तृतीयो जङ्गः शून्य एव अष्टव्यः, तथाऽनुनुपा प्रतिसेवितं पूर्वानुपूळ भालोचितम पूर्वानुपूर्या प्र.
कायामपि कृतायां प्रतिसेवनानन्तरं नुय थालोचनात् । त. तिसवितं पश्चादानुपूर्या आलोचितम् । पश्चादानुपा प्रतिसे.
था चा358-(पच्छा व सुनो ति) पश्चाप्रतिसेवना, पू. वित, पूर्वानुपा भालोचितम् ३। पश्चादानुपूा प्रतिसवितं,
बमालोचनति शून्य एव अङ्गः,तुरेवकारायः । पश्चादानुपूर्या पालोचितम् ।।
तत्र पयुक्तर-" पुवापुन्धि पढमो" इत्यस्य व्याख्यानमादचतुर्भङ्गीभावनार्थमेवाऽऽह.
पच्चित्तऽणुपुबीए, जयणापमिसेवणाएँ मापुनी। पुवाणपुब्धि पढमो, विवरीए विडयतश्यए गुरुगो ।
एमेव विगमणाए, वितियतश्य माइणो गुरुगो ॥२५॥ पायरियकारणा वा, पच्छा पच्छा व सुलो उ ॥३॥ गुरुलघुपर्या लोचनया प्रायश्चित्तानुपूा प्रायश्चित्तानुपया पूर्वानुपूर्वी प्रतिसेवनायामालोचनायांच, एष प्रथमो भ. रिपाट्या, गुरुलघुपञ्चकाऽऽदिक्रमेणेत्यर्थः । यद् यतनया प्रति. कामस्य स्वियं भावना-गीतार्थः कारण समुत्पने सति लघु- सेवितमेषा प्रतिसेवनायामानुपूर्वी । एवमेव यथैव प्रतिसेवि. गुरुपालोचनापुरस्सरं लघुगुरुपञ्चकाऽऽदियतनया प्रतिसेयते, तवान् तथैव यत् आलोचयसि, एषा विकटनायामानुपूर्षी. पष। प्रतिसंबनाउनुपूर्वी तदनन्तरं गृहसकादो यतयथा प्रतिसे. ति द्वितीयठतीयभन्योः पुनर्वदापन्नं तावनियमतो दाय.
पात
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org