________________
पच्चित्त
अनिधानराजेन्दः ।
पच्चित्त
इदानी सिंहवृषनकोष्टकानुगतया. त्रयाणामालोचनाहाणां तुर्गुरु प्रायश्चित्तं,सिंहानुगस्य वृषनानुगीनूयाऽऽलोचयतो मासभितणां ये पूर्व क्रमेणाचार्या पालोचका नय, तेषां प्रार्याश्च. सघु । सिंहानुगस्य कोकानुगीभूय पादपोछने रजोहरण. तमाह--
निषद्यायां वा स्थितस्याऽऽलोचयतो मासलघु । उस्कुटुकः सन् चउगुरु च उमदु मुच्छो, उबदु चउगुरुग अंतिमो मुद्धो। । प्रास्रोचयन शुद्धः। वृषभानुगम्य पुरतः सिंहानुगो भूत्वा यद्यासो
चयति नतः बरु लघुपरूमामा लघवः प्रायश्चित्तम् । वृषभानुबग्गुरु चउलहु लाहुओ,भिक्खस्स उ नवमु गाणेमु।४०६।
गम्य पुरतो वृषभानुगीनूयाऽऽवोचयतश्चतुर्गुरुश्चत्वारो गुरुमाल भिकोरालोचनाऽहस्य सिंहवृषभकोष्टकानुगतया त्रिविकल्प.
वृषभानुगस्य कोष्टकानुगीभूयाऽऽनोचयतो मासो लघुमासः । स्य नवसु स्थानेषु नवस्वासोचकेषु यथाक्रममिदम् । तद्यथा--
कोकानुगस्य पुरतो यदि सिंहानुगो भूत्वा आलोचयति निकोः सिंदानुगतस्य पुरतः सिंहानुगतया पालोचपत प्राचार्य
ततः पम्गुरु षण्मासा गुरवः । क्राष्ट्रकानुगतस्य च पुरतो स्य स्वत्वारो गुरुकाः। वृषभानुगतया पालोचयत प्राचार्यस्य च.
वृषभानुगीभूयाऽऽलोच यतः पालघु षण्मासा सघवः । कोष्ट. स्वारो गुरुकाः। वृषभानुगतया आलोचयतश्चत्वारोबघुका सघु.
कानुगस्य पुरतः कोठुकानुाभूया लोचयतश्चतुर्गुरु। एतच समासाः। कोठुकानुगतयाऽऽलोचयन शुरू निकोवृषभानुगस्य पुर- दृशाऽऽसनपरिग्रहे प्रतिपत्तव्यम् । यदि पुनरुत्फुटुका सन्त्रासो. तःसिंहानुगतया मालोचयत प्राचार्यस्य पम् मघवो अघुमासाः।
चयति तदा शुद्धः। वृषजानुगतयाऽऽलोचयतश्चत्वारो गुरुका गुरुमासाः । को. कानुगनया 55ोनयन् शुद्धः । भिको कोष्टकानुगस्य
अत्रैव व्याप्त्या प्रायश्चितक्कणमाहपुरतः सिंहानुगतयाऽऽसो वयत प्राचार्यस्य प्रायश्चित्तं षट् सम्बत्य वी समासाणे, आलोपंतस्स चगुरू हुंति । गुरबो गुरुमासाः । वृषनानुगतयाऽऽलोचयतइचत्वारो लघवी
विसमासण नीचतरे, अकारणे अविहिए मासो ॥४१०॥ मासाः । क्रोएकानुगतयाऽलोचयतोल घुमासः, सोयालो. चनाईः सरशासने सति प्रतिपत्तव्यः । उत्कुटुकस्त्वालोच.
सर्वत्रापि सिंहानुगे वृषभानुगे व समे भासने उपविष्टस्य सत यन् कः । एतानि च प्राय चित्सानि तपसा कासेन च गुरुका
ग्रामोचयतः । किमुक्तं भवति ?-यारशे श्रासने निषिष्ट आनोचणि द्रष्टव्यानि । तथा मिहानुगवृषभानुगरूपाणां त्रयाणामा
नाहः, आत्रांचकोऽपि यदि तादृश पवाऽऽसने उपविष्टः सनालोचनाऽाणां भिकूणां वृषभा अध्यालोचका नव । तेषामपि य
लोचयति तदा तस्य प्रायश्चित्तं जयति चतुर्गुरु चत्वारो थाक्रमममून्येव प्रायश्चित्तानि, नवरं तपसा गुरूणि कालतो
गुरुमासाः । अन पत्र प्रा सिंदानुगस्य पुरतः सिंहानुगस्यैलघूनि । तथा त्रयाणां सिंहानुगाऽऽदिरूपाणां भिक्षूणामालोच.
वालोचयतो, वृषनस्य पुरतो वृषभानुगस्याऽऽलोचयतः,कोनाहाणां निकवोऽध्यालोचका नब, तेषामपि यथाक्रमममन्येव
प्रकानुगस्य पुरतः क्रोएकानुगस्य समानाऽऽसनस्याऽऽलोचयतप्रायश्चित्तानि, नवरं तपसा सघूनि कासतो गुरूणि ।
चतुगुरुकमुक्तम् । अथ विषमेऽधिके ग्रासने स्थितःसन् आलोचतथा चाह
यति ततः पस्नघु, षरुगुरुवा । तत्र वृषनानुगस्याऽऽलोचयतः दोहिँ वि गुरुया एते, गुरुम्मि नियमा तवेण कालेणं ।
पर लघु कोठुकोनुगस्य पुरतः सिंहानुगस्याऽऽसोचयता पम्
गुरु । पतव्यतिरिक्तमपि सामर्थ्यादसिनम । तत्र विषमें श्रावसभाम्म य तवगुरुगा,कालगुरू होति भिक्खुम्मि ४०७| सने नीचतरे स्थितः सन्नालोचयति ततःप्रायश्चित्तं मासो बघु. गतार्था ।
मासः । एतच्चाकारणे निधीदतो वेदितव्यम् । कारणे निषीसंप्रति व्याप्त्या प्रायश्वित्सलकणप्रतिपादनार्थमाह
दन् शुभ एव । तथा आलोचनाकाले ये शेषा अप्रमार्जना55. सम्वत्थ वि मट्ठाणं, अमुंचमाणस्स मासियं लहुयं । ।
दयोऽविधयस्तेष्वपि प्रत्येक प्रायश्चित्तं मासाघु। परगणम्मि य सुखो,जइ उच्चतरो जो इयरो ।।४०॥
संप्रति "जे एयाए पट्टषणाए पटुविए निविसमाणे पडिसे. स्वस्थानं नाम स्वोचितमुपबशनत भासोचयन्नपि यदि न
वित से विकसिणे तस्त्र आरोदेयब्वे सिया।" इत्येत. मुश्चति । ततस्तदमुञ्चतः सर्वत्रापि सवयाचार्यत्वाऽऽदिषु
অ্যানাঘমারस्थानेषु प्रायश्चित्त मासिकं बघु । श्यमत्र जाधना-यद्यालो मासादी पट्टविए, जे अन्न मेवए तयं मव्वं । चनाऽईस्थाऽऽचार्यस्य सिंहानुगस्य पुरता सिंहानुग पत्र सन्ना चार्य पालोचयति , तथा वृषभस्य वृषभानुगस्य वृषभ एव
साहणिकगं मासा. विजंते परे कोसो ॥११॥ वृषजानुग आलोचयति , तथा भिकोः क्रोदुकानुगस्य भि.
মাথা মাথনা মাছিদানম্বন্ধয়া মধ্যবিন कुरेव कोष्ठकानुग आलोचयति , सत एतेषु त्रिवपि स्था
प्रायश्चित्त करणे प्रवर्तिते यदन्यत् मासादि च सेवते प्रति. नेषु प्रत्यकं प्रायश्चिनं मासिक लघु पत-"मासिया विनि
सेवते तत्संर्व संहत्य एकत्र मीलयित्वा पपमासा दीयन्ते, ति" प्रागेवोक्तमा परस्थाने चवतमानः सर्वत्र शको यदि नीच.
यत्पुनः पएमासेच्यः परं तस्य समस्तस्यापि, गाथायां सप्तमी तरानुगः समालोचयति । इतर पालोचनाऽह: पुनरुच्चतरानुगो
षष्ठ्यर्थे । कोषः परित्यागः। भवेत् । तदेव विभागत एकाशीतिविधप्रायश्चित्तमुक्तम् ।। सूत्रे "पटुवे" इश्युक्तम् । ततः प्रस्थापनाया भेदानाहइदानीमोघतो नवविध प्रायश्चित्तमाद
दुविहा पट्ठवाणा खलु.एगमणेगा य होइ उणेगा य । चउगुरुय मासो वा, मासो उल्लहग च उगुरू मासो। तवतिय परियत्ततिगं, नेरस कजाणिय पयाणि ॥१२॥ बग्गुरुयं छहुयं, च.गुरुयं वावि वितिएणं ।। ४०॥ सा प्रायश्चित्तप्रस्थापना द्विविधा । तद्यथा-पका, अनेका च । सिंहानुगस्य पुरतः सिहानुगो सूत्वा यद्यालोचयति, ततश्च तनासंचयिता या सा नियमात् पारमासिकत्येकांवधा । साप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org