________________
(१८) पच्छित प्राभिधानराजेन्डः।
पच्छित्त तिरेकसूत्रम १। बदुसातिरेकसूत्रम २ । सातिरेकसंयोगसूत्र. स्ति । तस्सूचनार्थमिदमुत्तरार्द्धमाह--(संजोगा कायदा इत्यादि) म् ३ । बहुसातिरेकसंयोगसूत्रम ४ । नवमं सकलस्य साति- गुरवश्च लघवश्च गुरुवघवः,ते च ते मिश्राश्च गुरुलघुमिश्राः, रेकस्य च संयोगसूत्रम् ५ दशमं बहुशःशब्दविशिष्टस्य स. तैरनेकैः संयोगा भवन्ति कर्तव्याः । ते चैवमुचारणीयाःकलस्य बदुशःशब्दविशिष्टस्य सातिरेकस्य च संयोगसूत्रम् "जे भिक्खू सातिरेगउग्घायमासियं वा परिहारट्राणं पकि६। तत्र पञ्चमं सातिरेकसूत्रं पञ्चसुत्राऽऽत्मकम् । तश्चैवमुच्चार- सेवित्ता भालोपजा, अपलिउचिय पालीपमाणस्स सातिरेणीयम्-"जे भिक्खू सातिरेगमासियं परिहारहाणं पडिस- गमुग्धायमामियं घा, पलिउंचिय पालोएमाणस्स सातिरेगमुवित्ता पालोपज्जा, पलि चिय पालोएमाणस्स सातिरे. ग्घायदोमासियं वा, सातिरेगमणुग्घायदोमासियं वा । जे गदोमासियं।" इदं पञ्चमसूत्रे प्रथमसूत्रम् । अन मासिकस्य भिक्खू सातिरेगमुग्धायमामियं वा सातिरेगमणम्घायदोमासि. सातिरेका पूर्वान व्याख्यानयति-पञ्चकेन रात्रिन्दिवरच. यं वा परिहारट्टाणं पमिसेवित्ता।" इत्येवमुद्घतितपदममुश्चकेन मासोधिकः । ( इस त्ति ) दशभिरहोरात्रैः पकेण ता अनुदातद्वैमासिकाऽऽदीन्यपि वक्तव्यानि । एवमेते नरः (वीस ति)विंशत्या रात्रिन्दिवैजिन्नेन भिन्नमासेन, पञ्चविंशः पञ्च । एते अनुद्धातमासिके अनुदानमासिकद्वैमाप्तिकाssग्या दिनैरित्यर्थः । तत्र पञ्चकातिरिक्तो मासो-यथा केनाऽपि यधिसयोगेम लब्धाः । एवमुद्घातिते द्वैमासिकेऽपि पश्च, पा. शच्यातरपिण्डः सस्निग्धन हस्तेम मात्रकेण घा गृढीतः ञ्चमासिकेऽपि पश्चेत्युभयोरेककसंयोगेन सर्वसंख्यया भकाः तत्र मासः शच्यातरपिएमग्रहणात रात्रिन्दिवपश्चक, सस्निग्धे- पञ्चविंशतिः। तथा उद्घातसातिरेक मासिके।पयमनुद्घातसा. न हस्तेन मात्रकेण निवाग्रहणात् रात्रिन्दियदशकेनाधिको तिरेकमासिकद्वैमासिकाऽऽदिदिकसंयोगे नक्का दश । एवमुद्घामासो, यथा केनापि शय्यातरपिण्डः परीत्सकायानन्तरं नि- तिते सातिरेके द्वैमासिके त्रैमासिके चातुर्मासिके पाश्चमासिके क्विनः सस्निग्धेन हस्तेन मात्रकेण वा गृहीतः, तत्र मासः च प्रत्येकं दश दशेति सर्वसंख्यया उद्घातितकसंयोग अनुद्शग्यातरपिएडग्रहणात् रात्रिन्दिवपञ्चकं परीत्तकायानन्तर- घातिनद्विकसंयोगे जनाः पश्चाशत् । एवं तृतीय सूत्रानुसारतो निक्किप्तग्रहणात् । द्वितीयं रात्रिन्निवपञ्चकं सस्निग्धेन हस्तेन भास्तावद् वाच्या यावत्स संख्यया भङ्गानां नवशतान्ये. मात्र केण वा भिक्षाग्रहणात् । एवं पक्षाऽऽद्यतिरेकेपि नावना कषष्टयधिकानि ए६१ भवन्ति । एतावत एव च ए६. भ. कार्या । एवं द्वितीयतृतीयत्राऽऽदिष्यपि द्वैमासिकाऽऽदीनां सा. काः अष्टमेऽपि बदुशःसातिरकसंयोगसूत्रे भवन्ति । पमशीतं तिरेकता पञ्चकाऽऽदिभिभावीया। सूत्रपाठस्स्वेबम-"जे भि- शतं सूत्राणां प्राक्तनमिति सर्वसंख्यया पञ्चमषष्ठसूत्रेषु क्खू सातिरेगं दोमालियं परिहारहाणं पमिसेवित्ता मालो- सूत्राणामेकविंशतिशतान्यष्टोत्तराणि भवन्ति २१०८। एतानि च पजा, अपमिचिय पालोपमाणस्स सातिरेगं मासियं, पनि मूलगुग्णापराधाभिधानेनोत्तरगुणापराधाभिधानेन च प्रत्येक उचिय भालोपमाणस्स सातिरेगं तेमासियं । जे भिक्खू सा. वक्तव्यानीत्येष राशि भ्यां गुरुयते, जातान द्वाचत्वारिंशनानि तिरेगं तेमासियं परिदारहाणमित्यादि।" षष्ठमपि बहुश:- षोमशोत्तमणि ४२१६। एनानि च दर्पतः कल्पतो वाऽप्ययत-- शब्दविशिएं सातिरेकसूत्रं पञ्चसूत्रात्मकम् । तश्चैवमुच्चारणी- नया जवन्तीति द्वाज्यां गुपयन्ते , जातानि अष्टौ सहस्राणि यम्-"जे निक्खू बहुसो सातिरेगमासियं परिहारहाणं प. चत्वारि शतानि द्वात्रिंशदधिकानि ८४३२॥ एतावत्येव चाइदि. मिसेवित्ता मानोपज्जा, अपलि उचिय पालोपमाणस्स सा. मेषु सूत्रेषु सूत्राणि द्वात्रिंशदधिकानि ८४३२१ पतावन्स्येव चाऽ5तिरेगदोमासियं । जे भिक्खू बसो सातिरेगदोमासिय परि- दिमेषु सूत्राणि नवन्तीत्य टास्खपि सूत्रेषु सर्वसंख्यया सूत्राणा हारहाणं पमिसेवित्ता पालोपज्जा,अपलि उचिय पालोपमाण षोमश सहस्राण्यटौ शतानि चतुःषष्टचधिकानि भवन्ति १६. स्स सातिरेगदोमासियं, पलिचिय प्रासोएमाणस्स सातिरेग- ८६वा नवम सूत्रं सकलस्य सातिरेकस्य च संयोगाऽऽत्मक,तन तेमासियं।"इत्यादि सप्तमं सातिरेकसंयोगपत्रमाश्रमं पद्दशः सकलसंयोगा मासिकद्वैमासिकाऽऽदिसंयोगाः सातिरेकसंयोगाः सातिरेकसंयोगसूत्रम् । तत्र सातिरेकाणां मासिकाइदीनां सं- लघुगुरुपञ्चकदशकाऽऽदिसंयोगा। तत्र प्रथमतो लघुगुरुरहितप. योगाः सातिरेकसंयोगाः,तदास्मर्क सत्रं सातिरेकसंयोगसूत्रंत- श्वकादिसूत्राणि केवमान्युपर्यन्ते--"जे भिक्खू पणगातिरेगे देव बहुशःशब्दविशिएं बहुशः सातिरेकम् । तत्र सातिरेकाणि मासियं परिहारहाणं पमिसेवित्ता पालोपजा " इत्यादि । पश्च पदानि । तद्यथा-सातिरेक मासिकम् सातिरेक द्वैमासि. " जे भिक्खू इसगातिरेगं मासियं परिहारट्ठाणं सेवित्ता" कम् ।सातिरेकं त्रैमासिकम् ३ । सातिरेकं चातुर्मासिकम ४॥ इत्यादि । एवं पञ्चदशकेन विशव्या सातिरेकस्त्राणि मासिसातिरेकं पाश्चमासिकम् ५ । पञ्चानां च पदानां द्विकसंयोगे कविषयाणि वक्तव्यानि । एवमेव प्रत्येकं द्वैमालिकत्रैमासिकभङ्गा दश, त्रिकसंयोगेऽपि दश, चतुष्कसंयोगे पश्चपञ्चक- चातुर्मासिकपाश्चमासिकविषयाण्यपि पञ्च पञ्च सातिरेकसंयोगे एकः । एते च तृतीय चतुर्थसूत्रचिन्तायामिव भाव- सूत्राणि वक्तव्यानि, सर्वसंख्यया पविशतिसत्राणि । पर्व नीया सर्वसंख्यया भाः पकिंशतिः । एवमेव पशितिन- मधुचकाऽऽदिविषयाण्यपि पञ्चविंशतिसूत्राणि बाच्यानि । श्राः सातिरेकसंयोगसूत्रेऽपि नावनीयाः । उभयमीलने भना एवमेव पञ्चविंशतिसूत्राणि गुरुपञ्चकाऽऽदिविषयापयपि। सर्व. द्वापश्चाशत् । पश्च सूत्राणि पश्चमे सातिरेकसूत्रे,पश्च सूत्राणि षष्ठे मीलने पञ्चसप्ततिसूत्राणि । एतानि गुरुलघुविशेषरहितमासिपहुशः सातिरेकसूत्रेतान्यपयत्र मीसितानि जातानि सर्वसंख्यया काऽऽदिविषयाणि, तदनन्तरमेतावन्त्येव लघुमासिकादिविषद्वाषष्टिसूत्राणि ६२ । पतानि च उदातानुद्धातविशेषरहितानि । यारायपि वक्तव्यानि ततः पुनरप्येतावन्ति गुरुमासिकाऽऽविवि. तत पताबन्स्येबोद्धातविशेषपरिकशिताभ्यन्यानि सूत्राणि द्रष्टव्या. पयाणि, सर्वसंख्य या एककसंयोगे सूत्राणां वे शते पचविनिशपतावस्येव चानुदातविशेषपरिकलिपताम्यपि ६श एव. शत्यधिके १२५ । तदनन्तरम्-"जे भिक्खू पणगातिरेगमासि. मतास्तिनाद्वाषष्टयः सूत्राणां सर्वसंस्थया षडशीतं सूत्रशतम् __यं वा पणगातिरेगदोमालियं वा परिहारहाणं पकिसे वित्ता १८६। अत ऊद्धे तूदासमिधकाभिधानतः संयोगसूत्राणि भव. श्रालोपजा।" इत्यादि । तथा-"ज भिक्ख पणगातिरंगमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org