________________
पच्छित्त
अनिधानराजेन्द्रः।
पच्छित्त
स्येवंशीयोऽपायद । किमुक्तं जवति ?-यः सम्यगासोच यति, तथा यद् दृष्टमपराधजातं क्रियमाणमाचार्याऽऽदिनातदेवाऽऽसोकुशितं वा पालोचयति, दत्तं वा प्रायश्चित्तं सम्यग् न करो चयति नापरमिति तृतीय भालोचनादोषः ३ । (वायर ति) ति, तस्य, यदि त्वमसम्यगालोचयिष्यसि प्रतिकुञ्चितं वा क- बादरं दोषजानमालोचयति, न सूक्ष्म, तत्रावज्ञापरावादेष च. रिष्यसि, दत्तं वा प्रायश्चित्तं न सम्यक पूरायष्यसि, नत. तुधमानोचनादोषः ।।(सुहुम ति) सूक्ष्म वा दोषजात. स्तनूयान् मासिकाऽऽदिको दगमो नविष्यतीत्येवमिहलोकापा. मालोचयति, न बादरम् । यः किल सूक्ष्ममालोचयति स यान तथा संसारे जन्ममरणाऽऽदिक स्वया प्रनूतमनुभवितव्यं, कथं बादर नाऽऽलोचयिध्यतीत्येवंरूपजावसंपादनार्थमेवार्थस्ये. पुल भयोधिता च तवैवं भविष्यतीत्येवं परमोकापायांश्च दर्श ति । एष पश्चम पालोचनादोषः ५ । तथा (उममिति प्रच्छन्न. यति, सोऽपायदर्शीति भावः । तथा न परिश्रवतीत्येवंशी- मालोचयति । किमुक्तं भवति ?-लजालुतामुपदश्योऽपराधान. लोऽपरिधाबी, प्रासाचितं गोप्यमगोप्यं वा योऽन्यस्मै न | रूपशब्देन तथा 55लोचयति यथा केवलमात्मैव शृणोति, न गु: कथयति सोऽपरिश्राबीति जाचः ।
रुरित्वेष षष्ठ बालोचनादोषः ६ । (सदाउल सि) शब्दाकुलं ____ साम्प्रतमालोचकमभिधित्सुराह
वृहरूकब्द यथा भवत्येवमानोचयति । इदमुक्तं नवति-मह
ता शब्देन तथा मालोचयति यथा अन्येऽध्यगीतार्थाऽऽद. आलोयंतो एत्तो, दमाहि गुणेहिं तु होइ उबवेो। यः शृण्वतीत्येष सप्तम आलोचनादोषः । तथा (बहुजण जाकुलविणयनाणे-दसणचरणेहि संपन्नो ॥३३॥ ति) तथा बहुजनमध्ये यदालोचनं तद्वदुजनम् । अथवा. खंते दंते अमाई, अपच्छताची य होति बोधयो। बहवो जना पालोचनागुरवो यत्र तत् बहुजनमालोचनम् ।
किमुक्तं भवति?-एकस्य पुरत मालोच्य तदेवापराधजातमन्यआलोयणाएँ दोसे, एत्तो बुङ समामेणं ।। ३४०॥ ।
स्यान्यस्य पुरत मालोचयति, एषोऽष्टम भालोचनादोषः । इत ऊर्द्धमालोचयनालोचको वक्तव्यः , स च दशभिर्गुः । (अब्वत्त सि) अव्यक्तोऽगीतार्थस्तस्याव्यक्तस्य गुरोः पुरो गैरुपपेत एव युक्त एव भवति । तुरेवकारार्थो भिन्नक्रमस्वा यदपराधाऽऽलोचनं तदस्यक्तम् । एष नवम भालोचनादोषः । बत्र संबध्यते । तानेव गुणानुपदर्शयति-(जाइ इत्यादि) (तस्सेवी ति ) शिष्यो यमपराधमालोचयिष्यति तमेव सेवते जातिसंपन्नः, कुलसंपन्नः, मातृपक्को जातिः, पितृपकः कु. यो गुरुरसौ तत्सेवी, तस्य समीपे यदपराधाऽऽलोचनमेष म. लम । विनयसंपन्नः, ज्ञानसंपन्नो, दर्शनसंपन्नः, चरणसं. मातिचारेण तुव्यस्ततो न किमपि मे प्रायश्चितं दास्यत्यपत्रः कान्तः, दान्तः, अमायी. अपश्चात्तापी च बोध. स्पं वा दास्यति, न च मां खरएटयिष्यति-यथा विरूप व्यः । अथ कस्मादालोचकस्यैतावान् गुणसमूहोऽन्विष्यते । कृतं त्वयेति बुद्ध्या यदालोचनं तत्सेवी । एष दशम प्रा. उच्यते-जातिसंपन्नः प्रायोकृत्यं न करोति, अथ कथमपि । लोचनादोषः १० । तदेवमालोचनाविधिदोषा उक्ताः । कृतं तर्हि सम्यगालोचयति । कुलसंपन्नः प्रतिपन्नप्रायश्चित्त
संप्रति यथाभूतेषु च्याऽऽदिवालोचनं तथाभूतभव्याऽऽदि. निर्वाहक उपजायते। विनयसंपन्नो निषद्यादानाऽऽदिकं विनय
प्रतिपादनार्थमाहसर्व करोति सम्यगासोचयति । ज्ञानसंपन्नः श्रुतानुसारेल सम्यगालोचयति, अमुकश्रुतेन मे तहत्तं प्रायश्चित्तमतः शुकोऽ
आसोयणाविहाणं, तं चिय जं दव्य खित्त काले य। हमिति च जानीते । दर्शनसंपन्नः प्रायश्चित्तात् शुद्धिं श्रद्धसे। नावे सुद्धममुघ, ससणिद्धे सातिरेगाई ॥ ३४२ ॥ चरणसंपन्नः पुनरतिचारं प्रायो न करोति, अनालोचिते बा.
पालोचनाविधानं तदेवात्राऽपि सविस्तरमभिधातव्यम्। यदुक्तं रित्र मेन शुद्ध्यनीति सम्यगालो चयति । कान्तो नाम कमायु
प्रथमसूत्रे-“दवादि चउरनिगाह" इत्यादिना ग्रन्थेन । ततः प्रा. कः, स कस्मिश्चित्प्रयोजने गुर्वादिभिः वरपरुषमपि भणितः
गुक्तदोषवर्जिता मालोचना प्रशस्ते व्ये केले काले भावे सम्यक् प्रतिपद्यते, यदपि च प्रायश्चित्तमारोपितं तत्सम्यग्वहः
च प्रागुक्तस्वरूपे दातव्या, नाप्रशस्ते र प्रतिसेवितं द्विति । दाम्तो नाम इन्द्रियजयसंपन्नः, स प्रायश्चित्ततपः सम्य.
धा जवति-शुरुम् अशुच। तत्र यत शुफेन नावेन प्रतिसे. क करोति । माया अस्यास्तीति मायी, न मायी अमायी, सो.
वितं यतनया च तत् शुकं, तब बुद्धत्वादेव न प्रायश्चित्त. उप्रतिकुञ्चितमालोचयति । अपश्चात्तापी नाम यः पश्चात्प.
विषयः । यत्त्वशुद्धन भावेन प्रतिसेवितमयतनया च तदछ. रितापं न करोति हा पुष्ठ कृतं मया यत् आलोचितमि
, तच्च प्रायश्चित्तविषयोऽशुरूत्वात, तस्मिश्चागुके प्रायदानी प्रायश्चित्सतपः । कथं करिष्यामीति, किम्वेवं मन्यते.
श्चित्तानि केवलानि मासिकाउदीनि सातिरेकाणि च । तनसा कृतपुण्योऽहं यत्प्रायश्चित्तं प्रतिपत्रवानिति । अत ऊर्द्धमालो.
तिरेकाणि (ससणिद्ध इति) सस्निग्धे हस्ते मात्र वा सति चनाया दोषान समासेन संक्केपेण बदये ।
तेन भिक्का ग्रहणतः, उग्लशयमेतत-तेन बीजकायसंघट्टनाss. प्रतिज्ञातमेव निर्वाहयति
दिनाऽऽपि सातिरेकाणि कष्टव्यानि । आकंपइत्त अणुमा-इत्त जं दिट्ट बायरं सुहमं । ।
तत्र सातिरेकतामेव भावयतिउम्म सद्दाउझगं, बहुजण अव्यत्त तस्सेवी ॥ ३४१॥ पणगेणऽहिओ मासो, दस पक्खेणं च वीस लिने । आवर्जितः सन् प्राचार्यः स्तोक मे प्रायश्चितं दास्यतीति बु. संजोगा कायबागुरुलहुमीसेहि य शेगा ॥३४॥ व्या वैयावृत्य करणाऽऽदिभिरालोचनाचार्यमाकम्प्य अाराधय. ह मूलत पारज्या मूनि सर्वारयप्पालोचनासूत्राणि किल न प्रास्रोचयत्षेष आलोचनादोषः १ । तथा अनुमान्य अनुमान सर्वसंख्यया दश भवन्ति । तत्राद्यानि चत्वारि सूत्राणि कृत्वा लघुतरापराधनिवेदनातो मृद रामप्रदायकत्वाऽऽदिस्व. साक्षात्सूत्रत एव परिपूर्णान्युक्तानि, शेषाण तु षट् सूत्राण्यारूपमाचार्यस्याऽऽकरय यदालोचयत्येषोऽप्यालोचनादोषः।। मं द्वाभ्यां सूत्राभ्यामर्यतः सूचितानि । तानि चामूनि-सा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org