________________
परित
अभिधानराजेन्डः।
पच्चित्त
पलिउचिय बालाएमाणस्म पंचमासियं वा सातिरेगपंचमासि कहियं । तुहेण रना मुका । उम्मको जहा सो ददमित्तो निये छम्मासियं वा तेण परं पालउचिए वा अपलिउचिए बा ते रबलापो, भवि य मरणमम्भुवगतो, न य परावराहो सिद्धो, चेव छम्मामा इति ।"
तदा पालोयणारिदेण अपरिस्साविणा नवियब्वं । जहा सा अस्याकरगमनिका पञ्चसूत्रानुसारतः कर्तव्या, नवरं बहु
धणमित्तो नुयत्धं कहे-ममेसोऽवराहो ति । एवं प्रानोयशोऽपि चातुर्मासिके प्रतिसेविते यद्येक चातुमासिकं दत्तं
गेण मूमुत्तरावरादा अपमिउंचमाणेण जाध्या कहेयवा।" सब बहुशोऽपि प्रतिसेवनाया मन्दानुनावकृतत्वात आलोचना- निकाचना किल तवत आलोचनाहीऽऽलोचकाभ्यां विना वेलायामप्येककालं सर्वेपामा लोचितत्वात् । एवं सातिरेकचा- म नवतीति त्रितयमपि सप्रपाचं विवक्षुरिदमाहतुर्मासाऽऽदावपि भावनीयम् ।
श्रानोयणारिहो पा-सोयों श्रामायणाएँ दोसविही। (११) पालोचनायां दन्तपुरकथानकम् । संप्रति वक्तव्यविशे- पणगातिरेग जाप-पवीस सुत्ते अह विमेसो ॥३३६॥ चमनिधित्सुराह
आलोचना? याग् वक्तव्यः, तथा प्रासोचकश्च यथावस्थि. एनो निकायाणामा-सियाण जह घोसणं पुहविपालो । तो यारो भवति तादृशोऽनिधातव्यः, प्रासोचनाया दोषवि. दंतपुरे कासी या, आहरणं तत्थ कायव्वं ॥ ३३५ ।।
पयो विधिः दोषनेदा वक्तव्याः। तथा (श्रह त्ति) पष सूत्रे वि.
शेषो-यत चातुमासिकस्य पाश्चमासिकस्य वा पञ्चका. इत इति तृतीया) पञ्चमी । ततोऽयमर्थः-पतैरनम्तरो
तिरेको रात्रिन्दिवपञ्चकेनातिरेकोऽत्य गलता। एवं पञ्चकवृद्ध्यावितैः सर्वैरपि सूत्रैमासिकानां मासनिष्पन्नानां मासिक
ऽतिरेकस्तावद्वक्तव्यो यावत्पञ्चविंशतिः, पञ्चविंशत्यातिरेक इ. द्वैमासिकत्रैमासिकयावतधाएमासिकानां निकाचनोक्ता । नि
स्यर्थः। इयमत्र भावना-सूत्रे चातुर्मासिकस्य पाश्चमामिकस्य काबना नाम-यत मासिकाऽऽदि प्रतिसेवितं तत् याबदद्यापि
च या सातिरेकता सा दिमानां पञ्चकेन दशकेन पञ्चदशपालोचनाईस्य पुरतो नालोच्यते तावदनिकाचितमवसेयम् ।
केन विंशत्या पञ्चविंशत्या वा अव्येति । भालोचितं तु निकाचितं, तत " पालोपज्जा " इत्यादि.
साम्प्रतमालोचना) याहग्जवति तादृशमुपदर्शयनि-- पदैनिकाचना भाविता द्रष्टव्या । तत्र आलोचनायामाहरणं कातं कर्तव्यम् । किं तदित्याह-(जह घोसणमित्यादि) यथे
आलोयणारिहो खबु, निरावझावी उ जह उ दढमित्तो । त्याहरणोल्लेखोपदर्शने ; दन्तपुरे पत्तने पृथिवीपालो राजा दन्त.
अट्ठी चेव गुणे हिं, इमेहि जनो उ नायब्चो ।।३३७।। वक्रनामा घोषणामकार्षीत् दन्ता न केनापि क्रेत्तव्याः, स्व.
आलोचनाहः स्खलु निरपलापी-अपलपतीत्येवशालोऽपनापी, गृहे वसन्तः समर्पणीया श्त्येवंरूपामित्यादि । तदम्-“दं. निश्चितमपक्षापीति निरपलापी, भयमसौऽपरिश्रावति प्राधातपुरं नगरं, दंतवको राया, तस्स सच्चवती देवी, तीसे दो ।
धः। तथैव, तुरेवकारार्थः । रढमित्रोऽनन्तरकथानकोक्तस्तथैव हलो जामो-जह अदं लञ्चदंतमए पासाए कीनिजामि, कष्टव्यः, स चाभिगुणरेतेः बक्ष्यमाणस्वरूपैयुक्तो ज्ञातव्यः । राम्रो कदिय । रन्ना आमच्चो आणत्तो-सिग्घं मे दंते सबठवे.
तानेव गुणानाहह । तेण नगरे घोसाधियं-जो अप्लो दंतो किणे, न देशवा आयारव आहारव ववहारवऽवीलए पकुवीय । घरे सते, तस्स सारीरो दंको । तत्थ नगरे धमित्तो सस्थ. निज्जव अवायदंसी, अपरिस्सावी य बोधन्वा ।।३३८॥ बाहो, तस्स दो भज्जाओ-धणसिरी, पलमसिरी ग । अन्न- प्राचारो कानाचाराऽऽदिरूपः पञ्चप्रकारः, सोऽस्यास्तीति या तासि दुन्ह वि कहो जाओ । तत्य धणसिरीए पळम- आचारवान् । आ-सामस्त्येनाऽऽनोचितापराधानांधारणमाधारः, सिरी भणिया-किमेवं गब्बमुबहसि, किं ते सञ्चवतीए विव सोऽस्यास्तीत्याधारवान्,आलोचकेनाऽऽयोच्यमानो यः सर्वमध. दंतमयो पासाम्रो कतो ?। ताहे पउमसिरीप असम्गाहो हि- धारयति स आधारवानित्यर्थः । व्यवडियोऽपराधजातं प्रा. तो-जह मे दंतमो पासाओ न किज्ज३, तो अल मे जीविए. यश्चित्त प्रदानतो येन स व्यवहार आगमादिकः पञ्चप्रकाण । न देश धणमित्तस्स बि उल्लावं । तस्स बयंसो दढमित्तो रः, सोऽस्यास्तीति व्यवहारवान्, यः सम्यगागमाऽऽदिव्यवहार नाम, तस्स कहियं । तेण जणियं-अहं ते इच्छं पूरेमि,ग्डाविया जानाति, ज्ञात्वा च सम्यक प्रायश्चित्तदानतो व्यवहरति, सव्यअसम्गाहं तादे सो दढमित्तो बणयरे दाणमाणसंगहिए करे- वहारवानिति नावः। तथाऽपवीमयति लजा मोचयतीत्यप। तेर्दि जणियं-किं प्राणमो,किं वा पश्च्यामो ?। तेण जणियं- वीडकः, आलोचक बजयाऽतीचारान् गोपायन्तं यो विचि. दते मे देह । तेदि य ते बंता सम्पूयगेहिं गोविया, सगडं त्रमधुराऽऽदिवचनप्रयोगैस्तथा कथञ्चनापि वक्ति यथा सलभरियं, नगरदारे पवेसिज्जंताण एगो खमपूयगो त्ति गोणे- जामपहाय सम्यगालोचयति सोऽपत्रीक इत्यर्थः । (प. ण गहीतो, दंतो पमित्रो । चोरो त्ति रायपुरिखेहि वणयरोग. कधी य सि) कुर्व' इत्यागमप्रसिद्धो धातरस्ति, यस्य विकुहिता,पुच्चिता-कस्सेते दंता ? सो न सादेह,पत्थंतरे दढमित्ते. बणति प्रयोगः । प्रकुर्वतीस्वेचं शीलः प्रकुर्वी । किमुक्तं भव. ण भणियं-मम पते दंता, एस कम्म करो, ततो वणयरो मुक्को, ति?-आलोचकेनालोचितेष्वपराधेषु यः सम्यक् प्रायश्चिनप्रदा. दमित्तो गहितो। रमा पुनिता-कम्सेते दंता? । सो प्रण- नत अालोचकस्य विशुद्धिमुपजनयति स प्रकुर्वीति । (निजव मम तिा पायंतरे दढमितं गाहियं साऊण धणमित्तो पागतो,रम्लो ति)निश्चितं यापयति प्रायश्चित्तविधिषु याप्यमालोचकं करो. पुरतो जण-ममेते दंता, मम दंडं सारीरं वा निमाई करह। ति निर्वाहयतीति यावदिति निर्यापः, अच्प्रत्ययः । अप. दढमित्तो भण-अहमेयं न जाणाभि, मम संतिया, दंता मम राधकारी यथोक्तं प्रायश्चित्तं कर्तुमसमों यथा निर्वहति त. निग्गरं करेह । एवं ते अनोन्नावराहरक्वाहिया रम्मा भणिया. था तदुचितप्रायश्चित्तप्रदानतः प्रायश्चित्तं कारयति स भो! तुम्भ निरपराधा, भूयत्थं कह । तेहिं सव्वं जहाभयं निर्यापक ति भावः। तथा इह लोकेऽपायांश्च दर्शयति .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org