________________
पच्चित्त
प्रभिधानराजेन्सः ।
पच्छित्त
सियं दसगातिरेगमासियं वा परिवारद्वाणं पमिसे बित्ता आ- स्मकं सूत्रम; एवं दशमसूत्रमपि बहुशःसकलबहुशासातिरेकसोपज्जा ।" इत्यादि । एवं मासिकं पञ्चकं वा । द्वैमासिफ प. संयोगरूपं वक्तव्यम्। त्रकदशकाचदशकविंशतिपञ्चविंशति भैः सह पञ्च सूत्रा.
तत्र येषु स्थानेषु पञ्चकं भवति तानि स्थानान्युपदर्शयतिणि वक्तव्यानि । एवं त्रैमासिकम् । चातुर्मासिके पञ्चमासिके च प्रत्येकं पञ्च पञ्चेति द्वैमासिकेन पञ्चकेन विंशतिसूत्राणि
ससणिक वीयघट्टे, काएमुं मीसएमु परिवविए। सब्धानि । एवं दशकन पञ्चदशकेन विशत्या चविंशति- इचर मुहम सरक्खे, पण मा एमाझ्या हुंति ॥ ३४॥ विशतिसूत्राणि लज्यन्ते. इति पञ्चविंशयः शतम् । तदनन्तरं
__ सस्निग्धे नोजनमानके सातिरेकभिक्काग्रहणेन, तथा बीजधले द्वैमासिके ५ञ्चकममुञ्चता त्रैमासिके पञ्चकदशकपश्वरश- बीजकायसंघट्ट कुर्वत्याः सकाशात् भिक्षाऽऽदाने, नथा कायेषु कविंशतिभित्रमासैः सह पञ्च मूत्राणि । एवं चातुर्मासिके पञ्च परीतेषु सचित्ते घु, मिश्रेषु वा सचित्ताचिनरूपेषु परीसकायेषु पचमासिके दश चेति पावदश मूत्रणि वक्तव्यानि । एवं परिस्थापिते परम्परस्थापिते.इतरस्मिश्चानन्तरस्थापिते गृह्यमाणे, दशकं पञ्चदशकं विशति पञ्चविंशति चाशुभचता पश्चदश
तथा (सुहुमति) दमप्राभृतिकाग्रहणे, (सरक्चति) सरज. सूत्राणि लभ्यते इति सर्वमीलने पत्रसप्ततिसत्राणि । तथा
स्केन हस्तेम मात्रकेण वा भिक्वाग्रहणे, सर्वत्र पञ्चकं भवतीति त्रैमासिके पक्षकाऽऽदितिः सह पञ्च सूत्राणि, पञ्च पास्चमा. वाक्यशेषः । कितवेव स्थानेषु पञ्चकं भवति किं कठिन्ये. सिकपञ्चकाऽऽदितिः सति दश मत्राणि । एवं दशकाऽऽदीन
बपीति चेत् । नच्यते अन्येष्वपि तथा चाह (पणगापमाश्या यमुम्चता प्रत्येक प्रत्येक दश दश लज्यन्ते, इति पञ्बाश
हुंति ) पञ्चकान्येवमादीनि पवमाद्यपराधहेतुकानि भवन्ति । त् सूत्राणि । तदनन्तरं चातुर्मासिके पम्बकममुचता तानि
एवमादिश्वयेवण्यपराधेषु पञ्चकं अष्टव्यमिति भावार्थः।। घामासिकपश्चकाऽऽदितिः सह पश्च सूत्राणि चाच्यानि । एवं
साम्प्रतमालोचनाऽहस्य यथा पञ्चकाऽऽदि परिझात, यथा च दशकाऽऽदीन्यमवता प्रत्येकं पञ्च पञ्चेति सूत्राणि । सर्बसं
प्रायश्चित्तदानविधिस्तथा प्रतिपादयतिख्ययाऽतृवीयानि शतानि सूत्राणां भवन्ति । एतावम्ति अधु. पावकादिभिरण्येतावन्त्येव गुरुपचकाऽऽदिजिरपीति सर्वसं.
समणि समादि अहियं,प रोक्वी सोच देंति अहियं तु । ख्यया पञ्चाशदधिकानि सप्तशतानि सूत्राणामापतानि च मा. होणाहिय तुझं बा,नाउं भावं तु पच्चक्खी ।। ४ ।। सिकद्वैमासिकाऽऽदीनां गुरुत्रबुधिशेषा जाधेन लब्धानि । ततो
परीक्षषु विषयेषु नवं पागेतं, पारोकं विषयं ज्ञानं तदस्यामालिकाऽऽदीनां लघुविशेषचिवकायामप्येतावन्ति सूत्राणि स. ज्यन्ते । पतावस्येच च गुरुविशेषविवकायामपि । सर्वमीलने
स्तीति पारोकी श्रुतम्यवहारी, शय्यातरं पिएमाऽऽदेराधिक स
स्निग्धादि मालोचकमुखात् श्रन्या मास पञ्चकादिभिरद्वाविंशशनानि पञ्चाशदधिकानि २५५० । तदनन्तरम
धिक, तुरेवकारार्थः । ददति प्रयच्चन्ति.पालोचकमुखात् श्रव. "जे भिक्खू पणगातिरंगमासियं वा पणगाईरेगदोमालियं
णानुसारतः प्रायेण तस्य प्रायश्चित्सदानविधिप्रवृत्तेः । यः पुवा पपमि परिहारहाणाणं अन्नयरं परिहारहाण सेवित्ता।"
न: प्रत्यकी प्रत्यक्षकानी केवल्यादिः स पञ्चकातिरिक्त मा. इत्यादीनि त्रिसंयोगावषयाणि । " जे भिक्खू पणगातिरे
से श्रानोचिने भावमेव, तुरेवकारार्थः । रागद्वेषपरिणामलकगमा सयं वा पगागातिरेगहोमालियं वा पण तिरेगतिमा
णं, ज्ञात्वा रागद्वेषपरिणामानुसारतः प्रतिसेवनातो दीननाथ सियं वा पणमातिरंगचानम्मासियं वा पपसि परिहार.
कं या, यदि वा प्रतिसेवनातुल्यं प्रयच्छति । द्वाणाणं ।" इत्यादीनि चतुःसंयोगविषयाणि । " जे भिक्खू पगणगारेगमासियं वा पणगातिरेगदोमासियं वा पणगा
साम्प्रतमस्मिन्नर्थतो नवमे सूत्रतः पञ्चमे सूत्रे संयोगविधितिरेगतमासियं चा पगगातिरेगवानम्मासियं वा पणगातिरे.
। प्रदर्शनार्यमाहगपंचमासियं वा पसि परिहारट्राणाणमन्नयरं परिहारट्टारा।" इत्यादीनि पञ्चकसंयोगविषयाणि बहूनि सूत्राणि वक्त
एत्य पमिसेवणातो, एकगद्गतिगचनक्कपणगेहिं। व्यानि । एतानि च गुरुलघुगतपरस्परसंयोगरहितान्युपदार्श
छक्कगसत्तगअट्ठा-नबदसगेहिं अणेगाओ।। ३४६ ।। तानि। संप्रति मधुगुरुगतपरस्परसंयोगविषयाण्युपदश्यन्ते- हार्थतो नवमे सूत्रतः पञ्चमे सूत्रे माक्कादशकसंयोगस्यान्तिमा"जे भिक्ख लहुगपणगगुरुगपणनातिरंगपंचमासियं वा परि- नि चत्वारि पदान्युपात्तानि । नत पदंशकसंयोगो सर्शिनः । म बारदाणं पाविता आलोपज्जा।" इत्यादि ।" जे भिक्ख चायम-मासिकम् १ । सातिरेकमासिकम् २। वैमासिकम ३। बहुगपण नहुदसगातिरंगमासयं परिह राणं । " इत्यादि। सातिरेकडैमासिकम ४। त्रैमामिकम ५। सातिरेकत्रैमासिक"जे भिक्खू लहुगपणगगुरुदसगातिरेगमासियं परिहारट्रा- म् ६ । चातुर्मासिकम् ७ । सातिरेकचातुर्मासिकम् ८ । पा
"इत्यादि। पवमासिकं लघुपश्वकं वाऽमुञ्चता तावडू- sचमासिकम् ९ । सातिरेकपाञ्चमासिकम १० । तेन चदशकव्यं यावद् गुरुनित्रमासः। एवं मासिकममुञ्चता पश्चका55- कसंयोगेन शेषा अध्येकका उदयः संयोगाः मूचिहास्तादानां सर्व विकसंयोगा, तदनन्तरसवें चतुष्कसंयोगा याब. नन्तरेण दशकसंयोगविकल्पस्यासंवभात । तथा चात्र पूर्वमूरयो स नवकसंयोगा वक्तव्याः, ततः परमेकादशकसंयोगो वा. बल्ली रष्टान्तमुपन्यस्यन्ति, सच प्राग्वद्भावनीयः । तत श्राह.. व्यः । ततो मासनघुममुचना पञ्चकदशकविंशतिपश्चर्वि- अत्राधिकृतेऽर्थतो नवमे सूत्रतः पञ्चमे मवे, प्रतिसेवनककशतीनां गुरुनघुभेइभिन्नानां द्विका 55दिसंयोगा दशकसंयो. विकत्रिकचतुष्काउचकैः षट्सप्तकाएकनवकदशकैरनेका: प्रगपर्यन्ताः सर्वे वक्तव्याः, ततः परमेवं मासगुरुममुश्चता तिसेवना उपात्तव्याः। किमुक्तं भवनि-दशानां पदानामेकद्विवक्तव्याः। एवं द्वैमासिकाऽऽदिस्थानेवारी प्रत्येकं संयोगतश्च काऽऽनिसंयोगेषु यावन्तो नामका जवान्त तावत्यः प्रतिसे. पक्षकादीनां सर्वे संयोगाः कर्तव्याः । पचमनकसंयोगा55. बना भनेन सूत्रेण सूचिता द्रष्टव्याः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org