________________
पच्छित्त
अभिधानराजेन्छः।
पत्ति
बातो निन्नमासो दीयते । यदि पुनरण्यापद्यते , ततो भूयो- अथानुद्धातितं प्रायश्चित्तं वदति तर्हि गुरुमासिकानन्तरं पूयो ऽपि भिन्नमासो दीयते । एवं विंशतिधारान् भिन्नमासो दात
नूय आपत्तौ द्वौ गुरुको मासौ पञ्चदश वारान् दीयेते, तदन. व्यः २०। यदि विंशतेोरेभ्यः परतोऽपि नूय प्रापद्यते . त.
स्तरं पञ्चदश वारान् श्रीन गुरुकामासानिति । ( सत्तचउक्के. सः स्तों के बहु के वा प्रायश्चिने प्राप्ते बघुमासो दीयते, पवं
त्यादि) उद्धातितानां चतुष्काः सप्त जवन्ति । अनुरूातिनानाम, यूयो भूयस्तावद् यावत् सप्तदश वारा: १७ । नधरमत्र म्तो.
अत्र गाथायां प्रथमा षष्टयर्थे । चतुष्काः पञ्च भवन्ति । सघु. कं पञ्चाऽऽदिकं भिन्नमासान्तं, बहु द्विमासाऽऽदि पाराश्चितान्त,
काः पञ्च मासाः पञ्च बारान् भवन्ति । गुरुकाः पुनः पञ्चकाः ततः परतो यदि पुनरपि भूयो भय आपद्यते, ततोऽन्यत् स.
पञ्च मासाः त्रीन् वारान् भवन्ति । इदमुक्तं भवति-उकातं सदशवारान् द्वैमासिकं दातव्यम् । अत्र स्तोकं पश्चकाऽऽदि
प्रायश्चित्तं वहतः त्रैमासिकानन्तरं भयो भूय आपत्ती स. लघुमासपर्यन्तं, बहु त्रिमासाऽऽदि पाराश्चितान्तम् । एवं त्रैमा
प्त वारान् लघुकाइचत्वारो मासा दीयन्ते । तदनन्तरं पञ्च सिकाऽऽदिवप्यधस्तनानि स्थानानि स्तोकमुपरितनानि बहुवे.
वारान् लघुकाः पञ्च मानाः । अनुदातितं प्रायश्चित्तं बहतः दितव्यानि । ततः सप्तदशवारेभ्यः परतो यदि नूयः पुनःपु. त्रैमासिकानन्तरं पुनः पुनरापसौ पच वारान् गुरुकाः पच्च नरापद्यते , ततस्त्रैमासिक सप्तदशवारान दीयते १७। त
मासाः, तदनन्तरं त्रीन मासान् पञ्च गुरुमासाः। तोऽपि परतो यदि पुनः पुनरापद्यते, ततः सप्तवारान् लघु चातुर्मासिकं दीयते ७ । ततोऽपि परतो यदि पुनर्रयो नुय
साम्प्रतमत्रैवासंचये दातानुदाताऽऽपसिस्थानानां सुखाब. प्रापद्यते, ततः पञ्चवारान् लघुपाश्चमासिकं दीयते । यदि
गमोपायमाहततोऽपि परतो नूय आपत्तिः, तत पकवारं लघुषाएमासिकं
उकोसाउ पयातो, गणे ठाणे मुवे परिहरेज्जा। दीयते । तदनन्तरं यदि पुनरपि नूयो नूय आपत्तिः, तत- एवं दुगपरिहाणी, नेयच्या जाब तिम्मेव ।। ३०७॥ स्त्रीन वारान् छेदो दीयते ३। यदि ततः परमपि पुनः पुनरा- उत्कृष्ट नाम-उद्धातभिन्नमासगतं विशतिसकणं, तस्मादार. पत्तिस्ततस्त्रीस्वारान् मूलं दीयते ३। ततोऽपि परतो नूयो ज्यादातगते स्थाने यत्कृष्टं तदकिया अनुदातगतेषु स्थासूय आपत्ती वान वाराननवस्थाप्यदानं , तदनन्तरं यदि पु
नेषु द्वौ परिहापयेत् । एवं द्विकपरिहानिस्तावत् ज्ञातव्या नरापद्यते तत एकं वारं पाराञ्चिन्दानमिति । पचमसंचयि.
याबदुवातगतपञ्चकोत्कृष्टापेक्या अनुदाते त्रय शत। श्यमत्र तमुदातितं गतम्। प्रथासंचयितमनुवातितं प्रस्थापितं ततोऽस्पं
भावना-सद्धाते भित्रमासे विंशतिः, अनुदाते द्विकपरिहान्या बा वा यदि प्रायश्चित्तस्थानमापद्यते, तर्हि गुरुको भिन्न
प्रशदश, तधोद्धाते मासे सप्तदश, अनुदाते पञ्चदश । एवं मासो दीयते, ततः पुनः पुनरापसी सोऽष्टादश बारानदी- द्विमासे त्रिमासेऽपि । तथा उद्घाते चतुर्मासे सप्त, अनुदूघा. यते १८ । ततः परं नूयो नूय आपत्तौ पञ्चदश वारान् गु. ते पञ्च । तया उराते पञ्चमासे पञ्च अनुदाते त्रय इति । रुमासिकम् १५॥ ततः परं पश्चदश वारान् गुरुद्वमासिकम् १५॥ तदेवमापत्तिस्थानान्युक्तानि । सतः परं पञ्चदश बारान् गुरुत्रैमासिकम् १५॥ ततो नूयोs.
(९) उद्घातानुद्घातदानविधिः । साम्प्रतमेतेषां दानविधिमाहपि परं पञ्चवारान् गुरुचातुर्मासिकम ५। ततः परं यदि नू. यो नूय आपत्तिस्ततस्त्रीन वारान् गुरुपाश्चमासिकम ३ ।
अट्ठऽट्ठन अवणेत्ता, सेसा दिजंति जाब उ तिमासे । सदनन्तरमेकवारं षड्गुरु १ ततः परं दनिक, ततोऽन.
जत्थाटगावहारो, न होज्जतं कोसए सव्वं ।। ३०७॥ बस्थात्रिक, ततः परमेकं वारं पाराञ्चितम् । संप्रत्यक्षरा. ये भिन्नमासाऽऽदयो विंशत्यादिधारा आपन्नास्तेच्या प्रत्येकथों विवियते-यदि पूर्वप्रस्थापितमुद्धातमनुदातं च प्राय- मष्टावष्टावपनयेत, अपनीय शेषा दीयन्ते, एवं तावत बाध्य श्चित्तं बहन वैयावृष्यं च कुर्वन्नुभयतरः स्तोकं बहु वा यावत्त्रिमासाः त्रैमासिकम् । अयमत्र नावार्थ:--विशतिधारा: नूयो नूयः प्रायश्चित्तस्थानमापद्यते, ततो यथासंख्यमुखातं किलोखाता भिन्नमासा आपन्नाः, तत्रायौ निन्नमासा कोषिताः, प्रायश्चित्तं बहतो लघुभिन्नानां मासिकानां विंशतिवारान् शेषा द्वादश दीयन्ते । तेऽपि स्थापनाऽऽरोपणाप्रकारेणाधिक प्रदानम् । अनुद्धातं प्रायश्चित्तं बहतो गुरुभिन्नानां मासिकाना परिशाट्य पएमासाकुम्बा दीयन्ते, तथा अष्टादश अनुदाता मष्टादश बारान । तदनन्तरं भूयो भूय आपत्तावुद्धातं प्रायः भिक्षा मासा प्रापना,तेज्योऽष्टौ त्यक्ताः, शेषा दश भिन्नमासा: श्चित्तं बहतः सप्तदश पारान् बघुमासिका जबान्त, अनु । प्रदातव्याः । तेऽपि स्थापनाऽऽरोपणाप्रकारणाऽधिकं समस्तदातं प्रायश्चित्तं बहतः पञ्चदश वारान् गुरुमासिकाः। मपि त्यक्त्वा षण्मासाः कृत्वा दानीया इति । तथा सप्तदश उग्घाश्यमासाणं, सत्तरसेव य अणुम्मुयंतेणं ।
बारा ल घुमासाः प्राप्ताः, तेभ्योऽष्टी परित्यज्य शेषा नव णायचा दोणि तिमि य,गुरुया पुण होति पारस ।३०५।
लघुमासा दीयन्ते । पञ्चदश वारा गुरुमासा प्रापना, तेभ्यो
अटी परित्यज्य शेषाः सप्त गुरुमासा देयाः । एवं वैमासिकसत्त चउका उग्धा-इयाण पंचेव होतऽणुग्घाया। त्रैमासिकेऽपि वाच्यम । सर्वत्र स्थापनाऽऽरोपणाप्रकारेणाधिक पंच लहुया न पंच न, गुरुगा पुण पंचगा तिमि ॥३०६।। स्यकथा षण्मामाः कृत्वा देयाः। प्रथाटककोषणाभिधानं उद्घातितमासानामनुद्धातितमासिकानां ये सप्तदश वारा- किमर्थम,एतदेव कस्मान्नोक्तम्- विंशत्याइयो भिन्नमासाऽऽदयः स्तानमुञ्चता कातव्यो द्वौ मासो, प्रयच मासा ज्ञातव्याः ये
स्थापनाऽऽरोपणाप्रकारेण षण्मासीकृत्य दातव्या इति। तच्यतेपुनर्गुरुका द्वौ प्रयश्च मासास्ते पञ्चदश पारान् सातव्याः ।
मध्यमतीर्थकृतामष्ठमासिकी या तपोभूमिः, तदनुग्रहार्थमित्या किमुक्तं भवति?-द्धातितं प्रायश्चित्तं बहतो मासिकानन्तरं दोषः। उक्तं च निशीथचूनौ-"अटुमासिया मज्झिमा बोभू. भूयो भूय भापत्ती ही मासी सप्तदश वारान् दीयते । त- मी, तीए अणुगह करणथमट्ठभागहारमोसणा कया।" इति । तोऽपि पूयो भूय भापती सप्तदश बाराम् श्रीन् मासान् ।। यत्र पुनश्चतुर्मासिके वा पाध्यमासिके वा अष्टकापटारो न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org