________________
(१७०) अन्निधानराजेन्डः।
पच्चित्त
पच्चित्त
सस्य प्रथममुखातं पायमामिकं तपो दीयते, द्वितीयवेलायां तस्स मुवे तुट्टीओ, वित्तीय कया जुयलयं च ॥३०॥ दः, तृतीयवेलायां दः, चतुर्यवेलायामपि वेदः, पञ्चमवेलायां
___" एगो सेवगपुरिसो रायं मोलम्गा, सो राया तस्स म.पप्रवेझायां मन.सप्तमवेसायामपि मलम् अष्टमवेलायामन- वित्ति नहे. अनया तेण राया केण कारणेण परितो. वस्थाप्यं, नवमवेलायामनवस्थाप्यं, दशमवेसायामप्यनवस्थाप्यम् । सितो, ततो तेण रमा तस्स तुण पइदिवसं सुबममासगो एकादशवेलायां पाराश्चितमिति ।
वित्ती कया, पहाणं च से बत्थजुयलं विनं।" तथा चाऽऽदएतदेवाऽऽह
(जहेत्यादि) ययेति दृष्टान्तोपन्यासे, माषकः सुवर्ममाषछम्मास तवो छेदा-इयाण तिग तिगतहेक चरमं च । । का सेवकपुरुषेण सब्धो, युगलं च बलयुगसं च । तस्य च संवट्टियावराहे, एकार पया न संचइए ॥ २७ ॥ सेवकपुरुषस्य द्वे तुष्ट्या जाते, एकं वृत्तिः कृता, द्वितीयं वनसंचयिते, कथंचते ?, इत्याद-संवर्तितापराधे संबर्तिताः पि.
युगलमिति । एष दृष्टान्तः।। एमीनूता अपराधा यत्र तत् संवर्तितापराधम । तथाहि-बहुषु
अयमुपनयः-- मासेषु प्रतिसेवितेषु स्थापनाऽऽरोपणाप्रकारेण तेज्यो मासेभ्यो
एन उन्नयतरस्सा, दो तृट्ठीओ उ सेवगस्सेव । दिनानि दश दश पञ्च पश्चेत्यादिरूपतया गृढीस्वा पाएमा- सोही य कया मे ती, यावच्चे निउत्तो य ।। ३०१॥ सिकं तपो निष्पाधते, ततो भवति संचयि संवर्तितापराध,
एवं सेवकपुरुषदृष्टान्तप्रकारेण उभयतरस्य सेवकस्येव से. तस्मिन्नेकादशपदान्येवं नवन्ति-प्रथमवेझायामुद्धातं पाएमासि. वकपुरुषस्येव द्वे तुष्टयौ नवतः। तद्यथा-एकं तावन्मे प्रायश्चि. कंतपः, ततः दादीनां त्रिकं त्रिकम् । किमुक्तं भवति?-तद- तदानेन शोधिः कृता, द्वितीय वैयावृत्ये नियुक्तस्य महती मे निबन्तर बेलायमपि यावत् दत्रिक, तदनन्तरमनवस्थाप्यत्रिक, जरा भविष्यति। तथा एकमेकवेलं या चरमं पागश्चितमिति । एवमनुद्धाति.
अथ प्रायश्चित्तं बहन वैयावृत्यं च कुर्वन् यदि अन्यपि प्रा. तेऽपि संचयिते एकादश पदानि वाच्यानि ।
यश्चित्तमापद्यते तदा कथम् ? । उच्यते-- संप्रति येऽत्र प्रायश्चित्तस्यार्हाः पुरुषास्तान प्रतिपादयति
सो पुण जइ वहमाणो, आवजह इंदियाइहिँ पुणो वि। पच्चित्तस्स उ अरहा, इमे उ पुरिमा चनधिहा इंति । तंपिय से प्रारुहिज्जइ, भिन्नाई पंचमासंतं ॥३०॥ उजयतर आयतरगा, परतरगा अमतरगा य ॥श्एना
स पुनरुनयतः प्रायश्चित्तं बदन् वैयावृत्यं कुर्वन् यदि प्रायश्चित्तस्याही योग्या मे चतुर्विधाश्चत्वारः पुरुषा पुनरीप श्रोत्रादीनां पञ्चानामिम्ब्यिाणामन्यतमेनेजियेण, माभवन्ति । तद्यथा-नुभयनराः, श्रात्मतरकाः परतरकाः, अन्यत. दिशब्दात् क्रोधाऽऽदिनिश्च,स्तोकं बहु वा प्रायश्चित्तमापयते । रकाश्च । तत्र ये उत्कर्षतः परमासान् अपि यावत्तपः कुर्व- तत्र स्तोकं विंशतिरात्रिन्दिवादारज्य पश्चादानुपूा यावत् न्तोमानाः सन्तः प्राचार्यादीनामपि वैयावृष्यं कुर्वन्ति, पञ्चरात्रिन्दिवं, बहुपाराञ्चितादारभ्य पश्चादानुा यावत् तजभ्युपेतत्वात् ते उभयमात्मानं परं चाऽऽचार्याऽऽदिकं तारय- मासिकं तदपि (से) तस्य प्रारुह्यते,भिन्नाऽऽदि भिन्नमासाऽऽदि, न्तीत्युभयतराः, पृमोदराऽऽदिस्वाद् इश्वः। ये पुनः तपोबसिष्ठा प्रादिशब्दात्सकलमासाऽऽदिपरिग्रहः। पञ्चमासान्तं ५४चमासवैयावृश्यब्धिहीनास्ते तप एव यथोक्तरूपं कुर्वन्ति, न वै. पर्यन्तम । श्यमत्र नावना-स्तोकं बहु वा यथोकस्वरूपं यदि यावृष्यमाचार्याऽऽदीनामित्यात्मानं केवलं तारयन्तीत्यात्मतराः | प्रायश्चित स्थानमापनः,तथापि तस्य भिन्नमासाऽदि दीयते । स्वार्थिकप्रत्ययविधानात आत्मतरकाः । ये पुनस्तपः कर्तुमर्धा
___ कस्मादिति चेत् । अत पाह-- वैयावृष्यं चाऽऽचार्याऽऽदीनां कुर्वन्ति ते परं तारयन्तीति परतर. का येषां न तपसि वैयावृत्ये च सामर्थ्यमस्ति केवझम, उत्तय
तवलिश्रो सो जम्हा,तेण र अप्पे विदिजई वहअं। युगपत्कर्तुं न शक्नुवन्ति, किं त्वन्यतरत, ते एकस्मिन् काले प्रा. परतरो पुण जम्हा,दिज्जइ बहुए वि तो योवं ॥३०३।। रमपरयोरन्यमन्यतरं तारयन्तीत्यन्यतरकाः।
यस्मात्स उभयतरकः प्रायश्चित्ततपःकरणे धृतिसंहननबलि. प्रायनर परतरे विय, आयतरे अनिमहे यकिवते। ष्ठः, तेन कारणेन । रेफः पादपूरणे। "जेराः पादपूरणे"॥८ एककमसंचए, संचय नग्यायमाघाया ॥२
१२१२१७॥ इति वचनात् । अल्पेऽपिपञ्चगत्रिन्दिवाऽदिक प्रा. ॥
यश्चित्तस्थाने,बहुकं निन्नमासाऽऽदि दीयते । यम्माच परतः पर. मात्मतरश्च स परतरइच,मात्मतरपरतरः, उभयतर इत्यर्थः।। माचायांऽऽदिक वैयावृत्य करणतस्तारयति, ततो बहुके ऽपिपायश्चात्मतरः परतरो वा,पती द्वावपि प्रायश्चित्तवहनाभिमुखौ राचितिके प्रायश्चिचे प्राप्ते स्तोकं भिन्नमामाऽऽदि दीयते । भवतः, ततस्तस्मिन्प्रत्येक प्रायश्चित्तमभिमुखमुच्यते । यस्तु तदेवं स्तों के बहु के वा प्रायश्चित्तस्थाने प्राप्ते भित्रमासादि परतरोऽन्यतरको वा यावद् वैयावृत्यं करोति,तीच तयोः प्रा.
दाने कारणमुक्तम् । यश्चित्तं निक्तिप्तं क्रियते,इति तनिक्षिप्तमभिधीयते । एकैकमनि
संप्रति जिन्नमासाऽऽदि यथा दातव्यं, तथा प्रतिपादयतिमुख, निक्तिप्तं च द्विधा-संचयितमसंचयितं च । पुनरेकैकं द्विधा-उद्धातमनुद्घानं च । तदेतत् संकेपत उक्तम् ।
वीसऽट्ठारस बहुगुरु-जिन्नाणं मासियाणमावनो। इदानी विस्तरोनिधेयः, तत्र यः प्रथम सजयतरः, तस्येमं
सत्तारस पसारस, बहुगुरुया मासिया हुँति ॥ ३०४॥ दृष्टान्तमाचार्याः परिकल्पयन्ति
स उभयतरका प्रस्थापितं प्रायश्चित्तं वदन् वैयावृस्य च
कुर्वन् यदि स्तोक बहु वा उद्धातमनुदातं प्रायश्चित्तस्थानजह मासो उदो , सेवयपुरिसेण जुयलयं चेव । । मन्यदापना, ततो यदि पूर्वप्रस्थापितं प्रायश्चित्तमुदातं, तमु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org