________________
(१७७) अभिधान राजेन्ः |
पच्छित्त
गाथायामेकवचनं प्राकृतत्वात् । प्राकृते हि बचनव्यस्योप भवतीति । चरण द्विधारित्रमुखिः।
शिष्य आह
प्राणातिपाताऽऽदिनिवृत्यात्मकाः प सूलगुणास्ते ज्ञाताः ये तूत्तरगुणास्तान आनीमः, ततः कति उ सरगुणा इति ? | सूरिराह
मिस्स जा विसोही समिती भावना तदो बिढ़ो । पमा निगहा वय, उत्तरगुण मो बियाणाहि २०७५ पियमस्य या शिधियां समितव यांसमित्यादिका, या का भावना महाव्रतानां यच विभेदं तपः याश्च प्रतिमा भिक्षूणां द्वादशाभिमायादेभिन पाउ " मो" इति पादपूरणे । विजानीहि ।
-
एतेषां धोतरगुणानामियं क्रमेण संख्याबापाला अहेब व पानीसा बार बारस य चेत्र । उ, दम्बाइ चचरचिग्गह, भैया खलु उत्तरगुणाणं ॥ २६० ॥ गुणानां प्रागुकानां पिपरुषादीनां क्रमेण मो मेहा तथा विविशुः स्वारिशदो विश्व उमा, बोमशविधा उत्पादना, दशविधा पक्षणा च । समिम ।।। तद्यथा-पच ईयसमित्यादया तथा मन समितिः वाक्समिरिभाषामा पञ्चविंशतिः, एकैकस्य महाव्रतस्य पञ्चपश्वभावनालङ्कायास्यापि सर्वथा मेदा शादशदि तपो, बाह्याभ्यन्तरभेदात् । बाह्यस्याऽऽभ्यन्तरस्य च प्रत्येकं इति प्रतिमा "माई" इत्याि उपदिकाि
बानिमहादेवसुता उत्तरगुणः।।
प्रतिस्थापित णाम मे विशेष इति प्रतिपादयति
निग्गय बहुंता विय, संचया खलु तड़ा असंचया । पाते बिहा पाप तापाया ॥२६२॥ प्रतिमा वर्तमा
निर्मता नाम से सोमादिसामाना तो प्राधि कविता असंयताः
नामिति संसारकाऽऽदिदर्शनादि
मासामां परतः सप्तमाचादिकं पावरको मास म प्रायवित्तं प्राप्तास्ते संबधिताः तेषां मासेयः स्थापनाप कारण दिवसावधि
मासिके वैमासिके वैमासिके मासिके मासिकेा पिकेशियामा
नाम ः अनुदात गुरुः तये संचये असं
ताश्च
Jain Education International
से संता
ये चा वाता
साम्प्रतमे मामेव गायां यथोक्तव्यायामेन व्यायामयतिपावा, निम्या ते तवा उ बोधव्या ।
पच्छित
जे पुण वहंति तत्रे, ते बहंता मुणेयन्त्रा || २६२ ॥ मासादी आवरणे, जा उम्मासा असंच होई । छम्मामा परेणं, संचयं तं मुणेयब्नं ॥ २७३ ॥ देश दियाय श्विमापन्नास्ते निर्गता उच्यते कुतस्ते निर्ग यातायात निर्गतास्तपस्तपो पतिः। ये पुनन्ते तपसि तपोऽहें प्रायश्चि से वर्तमानात (मासाहीत्यादि) मासादिकं प्रायश्वि सस्थानमापत्रे मासादारभ्य यावत्बरमा साः, ताब सत्प्रायश्चितमसंचयम्-असंचयसंज्ञं भवति । षण्मासानु बज्यो मासेयः परेण परतो यत्प्रायश्चित्तं तत्संचयितं ज्ञातव्यम् । उ सामुद्रात विशेषस्तु सुप्रतीत इति न व्याख्यातः ।
संप्रति संचयासंचयेषूद्धातानुद्धतेषु प्रस्थापनविधि वित्ररिश्माह
मासा मंच संचाऍ बहिं तु होड़ पडवणा ।
शेर पर संचय एकारस पपाई || २९४ ॥ असंघयिते प्रायश्वित्तस्थाने प्रस्थापना मासाऽऽदि मासप्रभृतिका, संबधिते पुनः प्रस्थापना नियमतः बभिर्मासयति । प्राप मा नामदानम् । तं व निशीथन्यूस" पट्टषणा नाम दाणं ति । " इयमत्र भावना असंचये प्रायश्वितस्यानविषये यो मालिकं प्रायश्चित्तस्थानमापन्नस्तस्य मासिकी प्रस्थापना है। मालाचापस्य द्वैमासिकी, तू मासानापन्नस्य त्रैमासिका । एवं पापमासानापन्नस्य षाएमासिका । यः पुनः संचयाssपद्मस्तस्य नियमात् षाण्मासिक) प्रस्थापना । तत्राऽसंचये प्र स्थापनाया। पदानि त्रयोदश, संचये एकादश ।
तत्रासंबये प्रस्थापनाथाः पदानि त्रयोदशासूमि-सबतिय ज्ञेयतियं वा मतियं भावातियं च । चरमं च एकसरयं, पढमं तत्रवज्जियं विश्यं ॥ २९५ ॥ प मूलविक्रमनवस्थाप्यत्रिकं परमं केमिक पारास्थितं तद एकरपरमेकवारं दीयते प्रतिअब उद्धाते मालाऽऽदिकमापणस्य प्रथमवेलायामुद्वातो मासो दीयते । द्वितीपत्रे लाया मुखातचतुर्मासिकं, तृतीयआप मुमालिकं चतुर्थवेलायां वेदः, पञ्चमायामपि
हवेलायामपिहिमा छेदः। सप्तमायामपि
दशमयामनयन्थाध्यम एकादश मायामाध्यम पा
दश पदानि प्रस्थापनायां यानि (प) प्रथम चयं परं गतं द्वितीयं संचयं पदं ( तबबजियंति ) माल चतु मायामादिमायाभ्यां पार्जितमेकादशपदं भवति ।
तदेव व्यायामपतिवयं इसे आप दो रहिये | उम्मतवादी, एकारसपपड़ि परमेहिं । २०५९६ ।। द्वितीयं खलु संचयितमुच्यते, तद् द्वाभ्यामादिपदाभ्यां राह तं मासादिक मायभूति रमेश देयम् । तत्राऽपीयं भावना संचयितं प्रायश्चित स्थानमाप
For Private & Personal Use Only
www.jainelibrary.org