________________
पच्छित
यदि सरगुण तिचाग अशुद्धा इति कृत्वा चरणशका भव न्ति ततो मूलतातिचारांहचरण भ्रशका न प्राप्नुवन्ति, उत्तरगुजातिचाराणां चरण भ्रशकतया प्रतिपत्वात् । तथा च सति वारा किसा अत्र सुहि
मूत्रगुण उचरगुणा, जम्हा भंति चरणसेडीओ। सम्हा जिरो दोषि विपासा
॥२०४॥
यस्मात् मूलगुणा उत्तरगुणा वा पृथक पृथक युगपद्वा अनिवर्यमाणाश्चरणश्रेणीतः संयम श्रेणीतो भ्रंशयन्ति साधून ततो जिनैः सर्वपि मूलगुणातिचारा उत्तरगुणातिचाराश्च प्रति. कुष्टाः । अभ्यश्च मूल गुणेष्वतिचर्यमाणेषु सूत्रगुणास्तावना एव किंतु विनाशे उतरव माणेषूत रगुणास्तावता एव किं
1
तु मूलगुणा अपि हन्यन्ते । तथा चात्र दृष्टान्तमाह
गादणे मूलं मून्नघातो व अग्गयं ।
लम्हा खलु मझगुणा, न संति नय उत्तरगुणा या २८५।। यथा तात ुमस्याग्रस्तदूव्याघातो मूत्रं हन्ति, मूत्रघातोऽपि चा हन्ति एवं मूत्रगुणानां विनाश उत्तरगुणानपि नाशयति उस गुणानामपि विनाशो गुणान् तस्मात् मूलगुणा तिचारा प्रगुणातियारा
दि
रधानां मूलगुणाः व संयतो यो
ते अन्यतमगुणसमभावः, तेरामध्य कुन
( १७६) अभिधानराजेन्द्रः |
अमिति ।
+
Jain Education International
सजता तह दुवे नियंता य ।
जाऽणुधावर ताव | वि त्र्णुधावर ताव | २८६ । कायेषु संमोऽनुधावति अनु जत् मूलगुणा उत्तरगुणाश्च वयेवर्तते ।
अणसज्जते य जा विस्वं ॥ २०७॥ सगुणानुधावन्ति तावदित्वरसामावनुधावतः यावश्चेस्वर सामायिकच्छेदोपस्थानिर्मन्थानुभावतः तद्यथा कुशः प्रति-याहि-यावन्मूलगुणप्रतिसेवना तापत्यति सेवको गुणप्रतिसेवना तावद्वकुशः । ततो यावतीर्थ शाय प्रतिसेयका अनुसत अनुष, सो प्रसक्तं प्रवचनमिति ।
:) मूलोत्तरगुणप्रतिलेबायां प्रायश्चित्तम्अथ मूवगुणप्रतिसेवनाचारप्रतिसेवनाथ पाचा शास्त्रविशेषः उत नास्ति । अस्तीति ब्रूमः ।
कविवाह
मूलगुणे दयसुगडे, उत्तरगुणे वे सरिसवाई |
पच्छित्त
रक्खणडा, दोसुबिसु परणी ॥२८॥
गुणेषु राशिम उत्तरगुणा अि तदशेषता इतर म
गुणगु सुप्रयुक्तं सत् शकट यथा नारवहनकर्म भवति, मार्गे च सुखं भवति तथा साधु मूलमुदसरगु कः सद्दीला सलमानसोब शिष्ट उत्तरोत्तरसंयमाध्यवसायस्थानपथे च सुखं वदति । अथ शकटस्य मूत्राङ्गानामेकमपि मूचाङ्कं जनं भवति, तहा न भार नामिि अपि शकट किपरका भार भवति मा कालेन पुनर्गताऽन्यान्यपरिशाइयमेव तदुपजायते ।
मिहापि मृगुखानामेकस्मिपि सूत्रगुणेनान मष्टादशशीलासहन भारवहनक्कूमता, नापि संयमश्रेणिपथे प्रवहनम, उत्तरगुणैस्तु कैश्चित् प्रतिसेवितैरपि भवति किय स्तं कालं चरण भारवहन क्षमता, संयमणिपथे प्रवर्तनं च । काग्रेन गुणप्रभवति समस्तचारित्रभ्रंशः, ततः शकटदृशन्तापपद्यते मूलगुणानामेकस्यापि मूलगुयस्य मा तत्काषिश उरगुणनाशे कामक्रमति इसको तदेवं ममपसादे तथा हि पर एक दिन एक यद्येको द्वौ बहवो वा सर्षपाः, उपलक्षण - मेला मानेस्वादकादिकै
तत्र मदती शिक्षा प्रदिष्यते, तदा तयैकयाऽपि तवकणादेव समुपयाति पर्व चारिसमध्ये
गतिमान भङ्गमुपयाति बहुभिस्तु
चर्यमाणैज्यते, शिक्षाकल्पेन पुनरेकस्यापि मूलगुणस्यातिबारमेतत्कामं समुपगच्छतीति । तदेवं यस्मात् मूत्रगुणातरका
आदिशब्दात् शिलादि परिग्रहः । तत्रापि मूल गुण। श्रपि दर्शविथाः। इयम भावना एकेनापि मूलगुणतर देव बारिश उपजायते उत्तरगुणविना पुनः कालेन । अत्र दृष्टान्तो रतिकः । तथाहि यथा दृतिक ब दकभृतः पञ्चमहाद्वारा:, तेषां महाद्वाराणामेकस्मिन्नपि द्वारे सुसफलीभूते लक्षणादेवको भवति सुधरेणाने काम पूर्वते । [प] महावतानामेकमिवमातासमस्तचारित्रशो भवति एकमूलगुनघासन घातात् तथाच गुयोग्यास एतन्निश्चयनयमतम् | व्यवहारतः पुनरेकत्रतभङ्गे तदेवैकं भग्नं प्र तिपत्तव्यम् शेषाणां तु भङ्गः क्रमेण, यदि प्रायश्चितप्रतिप नानुसंधत्ते इति । अन्ये पुनराहु:- चतुर्थमदावप्रतिसेवने त रामेत्र बारिशः शेषेषु नदात सेया महत्यतिर वा उत्तर
पुनः कालेन चरणभ्रंशो यदि पुनः प्रायश्चितप्रतिपश्या नोवाजयति । नदेव कुतोऽय सेयमिति । उच्यते शकटद तात् तथाहि शकटस्य मूलगुणा द्वे चक्रे, उर्फी ?, श्रक्षश्च । ब
-
तस्मान्मे मूलगुणा उत्तरगुणाश्च निरतिचाराः स्युरिति पकापरणार्थी सम्पतिम्यम् पारणे दि मूलगुणा उत्तरगुणाश्च शुद्धा भवन्ति तेषु च द्वयेष्वपि खेषु, भन
For Private & Personal Use Only
www.jainelibrary.org