________________
पच्छित
अभिधानराजेन्द्रः।
पच्छित्त
कछोपग्रहं करोति, गच्चोपग्रहं च कुर्वन् भगवदाना पानय. बहुभिरपि मासैः प्रतिसेवितैश्चेदो मूलं वा न दातव्यम.अपरिति. ततो मरुकवास पूज्यः, सर्व च तस्य प्रायश्चित्तं मुच्यते सामाऽऽदिस्वभावत या तस्य दमूलानर्दस्वात् । किंतु स्थापना. प्रत्यदोषः। तथा चाऽऽह- महकसमानो गुरुरिति पूज्यते, प्रत
रोपणाप्रकारण षण्मासा दीयन्ते। विकोविद गीतार्थे वा परिणाएव च (से) तस्य पूर्व प्रायश्चित्तं मुच्यते । साधुः पुनर्यया |
मके तदेव षण्मासदानमन्यथा जबति-स्थापनारोपणाप्रकार. वणिक तथा अष्टव्यः, ततः सर्व प्रायश्चित्तं बाह्यने । अथ.
मन्तरेणैवमेव दीयन्ते पम् माला इति नाचः। अयमत्र संप्रदाया. बा-"वणिमरुयनिही य पुणो(२७०)" इत्यत्र वणिष्टान्तो गी
अविकोविदा उक्तस्वरूपा निष्कारणप्रतिसेवनया यतनया तार्थानां, मरुकष्टान्तोऽगीतार्थानाम, उन्नयेषामपि यादृशः प.
प्रतिसेवनया वा अभीक्ष्णप्रतिसेवनया बा यदि कथमपि समासाऽलोचनायामाचार्यस्य विनयोपचारः करणीयस्तथा
दमूनाऽऽदिकं प्राप्तास्तथापि तेषां छेदो मूल या न देयं, किमासिकाऽऽसोचनायामपि । इत्यत्राथै निधिष्टान्तः।
तु षण्मासिकं तपः । यदि पुनरकोविदोऽप्युपेत्य पञ्चन्द्रिय
घातं करोति, हण वा मैथुनं प्रतिसेवते, तदा दो मूखं तथा चाऽऽह
या दीयते । विकोविदस्य पश्यां मासानामुपरि बहुम्वपिप्रप्रहवा महानिहिम्मी, जो उक्यारो स एव थोचे वि।। तिसेवितेषु मासेषु प्रथमवेलायामुदातिताः परमासा दीयन्ते, विणयादुवयारो पुण, जो सम्मासे स मासे वि ॥२७॥
द्वितीयवेलायामनुवातिताः, तृतीयवेलायां दो मूलं वा इति । अथवेति निधिशम्नस्यार्थान्तरार्थदृष्टान्तत्वोपदर्शने । महानि
अथ कीदृशः कोविदः कीरशो चा अविकोविद इत्यत माहधाधुःख नितव्ये यो यादृश उपचारः क्रियते, स एव नादृश एव
गीतो विकोवितो खलु, कयपच्छितो सिया अगीतो वि । स्तोकेऽपि निघावुत्खनितव्ये करणीयः । एवमपराधाऽऽसोचना. छम्मासियपट्ठवणा- तस्स सेसाण पक्खयो। २८०।। यामपि यादृशः परमासाऽऽलोचनायां विनयाऽऽद्यपचार:क्रिय
गीतो गीतार्थः ना कृतप्रायाश्वित्तो विकोविदः, योऽप्युक्तो ते। अन्नाऽऽदिशब्दप्रशस्तव्य केत्रकालजावपरिग्रहः। स नाह.
यथा प्राचार्य:-यदीदं भूयः सविष्यले ततः नेदं मूनं धावा. शो मासेऽपि मासिकाऽऽलोचनायामपि कर्तव्यः ।
स्यामः, सोऽपि कोविदः । तविपरीतोऽगीतार्थः । यश्च अत्राऽऽह पर:-यदिदं सूत्रखएक यूवं प्ररूपयष-" तेण परंप. प्रथमतया प्रायश्चित्तं प्रतिपद्यते, यश्चोक्तोऽपि तथा न सम्यक् मिचिए वा अपलिउचिए वा ते चेव छम्मासा।" इति । परिणामयति स स्याजवेकोविदः । तत्र यदि कोविदः षट्सु म कमेष सर्वस्यापि नियम उत पुरुषविशेषस्य ? । सरिराद- मासेषु तपसा कर्तुमारग्धेषु अन्तरा यदि मासादिकं प्रतिसेव. सुबहिं मासेहि, छम्मासाणं परं न दायव्यं ।
ते तत्तस्य पूर्वप्रस्थापितषणमासस्य ये शेषा मासा दिवसा था अविकोवियस्स एवं, विकोविए अन्नहा होइ ।।२७८।।
तिष्ठन्ति तेषां मध्ये प्रतिप्यते, न पुनः षण्मासपरिपूर्त्यनन्तरं
तद्विषयं भिन्न प्रायश्चित्तं दातव्यमिति । तथा चाऽऽह-परामास. षण्मासेज्यः परतः सुबहुभिरपि मासैः प्रतिसेवितः प्राय. प्रस्थापनायांपएमासेषु तपसा कर्तुमारब्धेषु इत्यर्थः । तस्य श्चित्तं षण्मासानां परं सप्तमासाऽऽदिकं न दातव्यं, किं तु मासिकाऽऽदेरपान्तराले प्रतिसेवितस्य षण्मासस्य ये शेषा मा. पपमासावधिकमेच । यतोऽस्माकमेतावदेव भगवता वर्कमा. सा दिवसास्तिष्ठन्ति तेषां मध्ये अनुग्रह कृत्स्नं, न वा प्रक्षेपः । नखामिना तपाई प्रायश्चित्तं व्यवस्थापितम् । एतचैवमुक्त- माह एतत्पश्वमूलाई प्रायश्चित्तं कुत उत्पद्यते । सूरिराह प्रकारेण स्थापना 55रोपणालवणेन दातव्यमविकोविदस्य प.
(७) मूनातिचारे प्रायश्चित्तम्रिणामकम्य अपरिणामकस्य वा अगीतार्थस्याश्यमत्र जावना- मुलातियार चेयं, पच्चित्तं होइ उत्तरहिं वा । सर्वस्याप्येष नियमो, यदुत-सुबहुष्वपि षण्मासेज्यः परतो मा
तम्हा खलु मुनगुणे-उनतिक्कमे उत्तरगुणे वा ॥२०॥ सेषु प्रतिसेवितेषु प्रायश्चित्तं षयमासावधिकमेव दातव्यम् , न ततोऽधिकर्माप, केवल मेतायांस्तु विशेषः योऽपरिणामको.
पतत् तपश्वेद मूबाई प्रायश्चित्तं यस्मात् भवति मुनातिऽतिपरिणामको बा तस्यागीतार्थस्य स्थापनाऽऽरोपणाप्रकारेण
चारे मूलगुणातिचारे,प्राणतिपाताऽऽदिप्रतिसेवने इत्यर्थः। 3. सर्वान्मासामफलीकृन्य पाएमासिकं तपो दीयते; यस्तु वि
तरैवी उत्तरगुणी पिण्डविशुरुधादिनिरतिवर्यमाणैर्भवति कोविदो गीतार्थोऽगीतार्थो वा परिणामका, तस्मिन्नन्यथा भव.
प्रायश्चिनं,तस्मात् मूलगुणान् प्राणातिपाताऽऽदिप्रतिसेवनया, तिप्रायाश्चत्तदानम्। किमुक्तं भवति?-विकोविदस्य षण्मासानां
उत्तरगुणान् वा उमादिदोषाऽऽसेवनया नातिक्रमेत् । परता सुबहुष्वपि मासेषु प्रतिसेवितेषु शेषं समस्तं त्यक्त्वा
अत्र पर आहपएमासा दीयन्ते,न पुनरस्ति तत्र स्थापनाऽऽरोपणाप्रकार इति । मूमन्वयाइयारा, जयऽमुछा चरणसगा हंति । भाह पर:-यदि भगवता तपो प्रायश्चिने तत्कर्षतः षण्मासा उत्तरगुणातियारा,जिणसासणे किं पझिक्कुट्ठा॥२०॥ हाः, ततः परमासा तिरिक्तमासाऽदिप्रतिसेवने दा55
यदि मूलगुणातिचारा अशुद्धा इति कृत्वा चरणदंशका दि कस्मान दायते, येन शेषं समस्तमपि त्यज्यते , इति ।।
भवन्ति, ततः साधूनामुत्तरगुणातिचाराश्चरणस्यानंशका: बाह
प्राप्ता, मूत्रगुणातिचाराणां चरणभ्रशकतया प्रतिपन्नस्वात् । सुबहहि वि मासेहि, बेदो मूलं तहिं न दायच्वं । ततः किमुत्तरगुणा जिनशासने प्रतिष्टाः, न युक्तस्तेषां प्रति. अविकोवियस्स एवं, विकोविए असहा होइ ।।२७६।।
षेधो, दोषाकारित्वादिति भावः । यो नामागीतार्थोऽपरिणामकोऽतिपरिणामको चा,यो वा बेदाऽऽ.
उत्तरगुणातियारा, जयऽमुछा चरणभंसगा हुंति । विंकन भराति तस्य एवमवसातव्यम्-परमासानामुपरि तस्य। मूलधयातियारा,जिणसासणे किं पक्किदा॥२३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org