________________
(१७४) पच्छित्त अनिधानराजेन्द्रः।
पच्छित वो चोरिय करतो आरक्खगेहि गहितो । तेहिं रज्जचिंतगहिं तो कजाकले जयमाणाजयमाणामु । पक्केण वाणिएण निही पज्झो आणत्तो नगरं हिमाविजइ। इतो य सो पासो हत्थी य सक्नाणतो,तं अम्लेहिं ना रनो निवश्यावणिो दमितो, निही मुक्कातो, अट्ठारसपयापरिवारहिं दिडो मूत्रदेवो । प्राण हे. य से हमो। एवं मरुपण विनिहीं दिछो, रम्मो निश्श्रो रमा सियापही अड़िया, हस्थिणा गुयुगुलाइयं । गंधोदकं करे घेत्तु पुचितो, तेण सम्बं कहियं । मरुगो पृइतो,निदी वि से दक्खि. अदिसिसो, खंधो य हितो।" सामुद्रिकलकणपाउकैरादिष्ट णा दिना। एवं जो कजे जयणागारी तस्स सव्वं मगरसेव 'एष राजा' इति तम्य चौरिकापराधाः सर्वे मुक्ताः, राज्ये मुख, जो कजे अजयणागारी तेसु वि जो अकजे जयणागारी स्थापितः। तथा चाह-नृपमरणमभूत ततोऽश्वोऽधिवासि- य, अजयणागारी य, वणिगस्सेव पच्छित् दिज, नवरं कजे सोऽश्वाधिवासे कृते तेनावन मूलदेवस्य पृष्ठं दत्तं, ततो मूत्र- अजयणाकारिस्स लघुतरं दिजः । देवो राजा बनुव, न पुनस्तस्य चौरिकादएमः कृतः । एष
पतदेवाहरष्टान्तः । अयमुपनयः-पकस्य साधोबहुश्रुतस्य अपराधे
वणिमरुगनिही य पुणो, दिलुता तत्थ होति कायवा। प्रायश्चित्तं दगमो गुरुकः संकल्पितः, प्राचार्याश्च काजगतास चाचार्यपदयोग्य इत्याचार्यः म्यापितः, गम्छे च सूत्रार्थ
गीयस्थपगीयाण य, नवणया तेहिं कायव्वं ॥ २७३ ॥ सत्रुभयादिभिः संग्रहः कर्तव्यः । ततो यच्चक्नोति चौद्धं तद्दी
गीतार्थानामगीतार्थानां च विषये वणिमहकनिधयः पु. यते। अथ न शक्नोति तर्हि न किश्चिद दीयते। तथा चाऽऽह
नईष्टान्ता भवन्ति कत्र्तव्याः । तत्र वणिजा गीतार्थानामुपनयनं (संकप्पेल्यादि ) संकल्पितगुरुदण्ड प्राचार्यपदे स्थापितः सन् |
कर्तव्यं,मरुकनाडगीतार्थानाम्, पवमेतश्चानन्तरमेव भावितम् । एवमेव मुच्यते, यद्वा शक्नोति वोढुं तबीयते इति । एवमा
तत्र वणिक्मरकदृष्टान्तावेव भावयतिमार्यमधिकृत्य दोषा पकत्वमापन्नाः । अत्राह चोदक:-साधू. बीस बीस जंडी, वणि भरु सव्या य तुबमारो। तमिदं दोकावकारण, किम नया एतावत्प्रमाणया स्थापनाऽऽरो.
वीसनागे मुंकमरु-गसरिच्छो इहमगीता ।। २७४ ।। पणाभ्यामा कृष्टिविकृपया इतः पश्च दिवसा गृहीता इतो दशेत्या. दिरूपया। गुरुणा ह्यागममनुसृत्य यत्प्रायश्चित्तमाभवति तत्स्था
वणिजा मरुकेण च प्रत्येकं विंशतिभाएमयो गन्ध्यः कृताः। पनाऽरोपणाभ्यामन्तरेणैव दीयताम-दं ते प्रायश्चित्तमिति ।
कथनुताः?, इत्याह-सर्वास्तुल्यभएमाः तुल्यक्रयाणकाः, तत्र अत्र सूरिराह
शौतिकको विशतितमे भागे प्रत्येकमेकैक विंशतितम भागं याचोयग! पुरिसा सुविहा, मीयागीय परिणामि इयरे य ।
चितवान्, वणिक् एका भामीमेव दत्तवान्, मस्कस्तु प्रत्येक
प्रत्येक भागाच्य एकैकं विशतितम नागम् । अत्र वणिदोएहवि पच्चयकरणं, सब्वे मफला कया मासा ॥२७शा
कमरशी गीतार्थो मकसदृशः (हमगीत इति) पुनरिह चोदक! पुरुषा द्विविधाः। तद्यथा-(गीयागीय त्ति) गीतार्थाः, अगीतोऽगीतार्थः । प्रगीतार्थाश्च । अगीतार्था द्विविधाः-परिणामिनः, इतरे च ।
अथवा-कार्याकार्येषु यतनाऽयतनयोर्निधिलाभे यो घणिग्मइतरे नाम-अपरिणामाः, अतिपरिणामाश्च । तत्र गीतार्थाना
रुको तो दृष्टान्तो कर्तव्यो। तथा चाऽऽहमपि च परिणामिफानां परिहारस्थानमापनानां यत् दातव्यं तत्स्थापनाऽरोपणाभ्यामाकृष्टिविकृष्टया विना दीयते । अत्र
अथवा वणिमरुपण य, निहि भ निवेइए वणिऍ दंगो। धान्तो घणिक-"एगो वाणियमो, नस्स बीसं भकीश्रो एगजा. मरुए पूय विस्सज्जण,श्य कज्जमकज्ज जयमजो ।।७।। तीयभंडारयायो साओ समनाराभो । तस्स गच्चतो सुं. अथवेति प्रकारान्तरे । तच प्रकारान्तरमिदम-पूर्व गीतार्थीगी. कदाणे सुंकियो नवट्टितो जणइ-सुकं देहि । वणिोजणह. ताधयोणिकमकदृष्टान्तावुक्ताबिदानीं तु कार्याकार्येषु य. किंदायव्वं । सुकिलो नणा-वीसतिमो नागो । ताहे वणिएणं तनायामयतनायां च निधिज्ञानोपलक्षितो वणिकमरकरसंकिरण य परिच्छित्तामा ओयारणपश्चारोहेसु विक्खेबो ह. हाम्तायुच्येते इति । वणिजा निधिलाभे अनिवेदिते वणिजो रा. वउ ति एका भी सुके दिना । एवं सम्वेसिं गीयत्थाणम
का दएकः कृतः, मरुकेण निधिलाभे निवेदिने तस्मिन्महके रा. गीयत्वाण य परिणामगाणं विणा श्राविधिकहीए पाय
क्षा पूजा कृता, विसर्जनं च प्रदान निधेः मरुकाय कृतम् । च्छित्तं दिजः । जे उण अगीयस्था अपरिणामगा च, ते जर इतिरेबममुना दृष्टान्तेन कार्यमकाय वाऽधिकृत्य यतमानोऽय
एह मासाणं परेणं आवमा तेसिं दोराहं पच्चयकरणट्टा तमानइचोपनेतव्यः । यः कार्य यतनाकार। स महक व पूज्यः, सब्वे मासा ग्वाऽऽरोवणविहाणेण सफलीका दिज्ज.
सर्वमपि च तस्य प्रायश्चित्त मुच्यते । कार्य अयतनाकारी ति।" तथा चाऽऽह-( दोएह वीत्यादि ) द्वयानामपि अ. श्रकार्य यतनाकारीच वणिगिव दरम्यते, नवरं कायेंऽयतनापरिणामकानामतिपरिणामकानां च प्रत्यय कारणं स्यादिति
कारिणः स्तोको दरमः। हेतोः सर्वे मासाः स्थापना रोपणाभ्यां सफलाः कृताः । कान दृष्टान्तो मूखमरुकेन " मुक्खमरुगस्स बीस जंडोश्रो
अत्राऽऽह-किमिति प्राचार्यस्य सबै मुच्यते, किमिति वा
शेषाः साधवः सर्वे प्रायश्चित्तं बाह्यन्ते ? । अत्र निधिधाएगजातीयभाभरियानो सव्वाश्रो समभाराओ । तस्स ग. कछतस्स सुकाणे सुंकितो उबधितो भण-एगंमि दान
न्तः । तथा चाहघच, किं मम प्रोयारणविक्खेवेण। मुक्खमरुगो भाइ-ओयारि
मरुयसमाणो न गुरू, मुच्चइ पुव्वं पिसव्वं से। सा पकेकाता वीसहम जाग गेण्ड्स । संकिपण नस्ल सम्ब. साहू वणि प्रो व जहा, वाहिज्जह सव्बपत्तिं ॥२७॥ भाषा आयारित्ता एकेकायो वीसइनो जागो गहितो । म कथानकं प्रागक्तमेव । उपनयस्वन्यथा-यथा मरुको निरुगसारच्या अगीया, सुकियसरिसो गुरू। अदया। निदिदि चिलाभनिवेदनेन राज्ञोऽनुग्रहं कृतवान्। तथाचायोऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org