________________
पच्छित्त
गतप्रत्यागते भनेका निषद्या एका श्रालोचनेति । ( चरिमे लि. या दो वि) चरम अनेका निषद्या अनेक आझोचना, प्रत्येवंरूपे राजनायोपेतस्य स्थानों अपि कारणे विस्तृ तवं यदि पति-प्रभूतेन का न प्रभूतमासेवितमतो बहुविस्मृतमित्यम्यस्मिन् दिने झालोचयतः, यदिवा अपराधबाहुल्यत एकदिने नाऽऽनोचयितुमपारयतो परस्मिन्यालोचयतो यथोक
(१०३) अभिधान राजेन्द्रः |
-
ङ्गः । तत्र एका निषद्या एकाऽऽलोचनेति प्रथमे भने एकमेव गुरुतरं प्रायशिसं दीयते शेषाणां सर्वेषामप्राधि तानामाच्छादकम् । तथा चोक्तम्- "तं वेगं ओढारुणं दिज ।" इति । अस्यायमर्थः तदेवैकं गुरुतरं प्रायश्चित्तं शेषाणां प्रा. पश्चित्तानामवघाटनमाच्छादकं दीयते इति । अत्र दृष्टान्तः कारयोगः । यथा हि पङ्कापनयनाय प्रयुक्तः कारयोगोऽशेषमपि महं शोधयति तयेकमप्यवधानं प्रायशि
उक्तं च- जहा पंकात्रण पडतो खारजोगो मे समतं पिलो. देश तहा ओढाडणपच्छितं पि सेसपच्छिते सोहे ॥” इति अथवा स एवागारीदृशन्तः यथा सा अगारी एकापराधे दन्यमाना श्रन्यानप्यपराधान् कथयन्त्येकवारं पिट्टिता, यदि पुनर्बहवोऽपराधाः कृता इत्यन्यस्मिन्नन्यस्मिन् दिवसे एकैकमपराधं कथयेत् तर्हि यावतो वारान् कथयेत् तावतो वारान् हन्येत् । यत्रापि पयेकमपरस्मिन्याचयेत् तयो यावन्तोऽपराधास्तावन्ति प्रायश्चित्तान्याप्नुयादेकनिषद्यायाम् । कोयना पेकमेव दीयते इति । द्वितीयेन निवेदितमन सता पूनस् पिपादालोचयति तथापि या प्रथमे गुरमे कंपानामाच्या दतं तथा नाक्षोचितवान् ततो यावन्ति प्रायश्चित्तान्यालोचयति ता यति दीयते इति भित तस्य सत एकनिषद्ययाऽऽलोचना न समामुपगतात यस्मिन् दिने समातिनुपयते तस्मिन् दिने प्रथमनक इवैकं गुरुतरकं प्रायश्चित्तं दातव्यम् । अथ शठतया अन्यस्मिन्नम्यस्मिन्नदन्यालोचयति तहिं यावन्त्यपराधपदान्यायति तावन्ति प्रायानानि चरमभनेऽपि पठनायनो विस्तृत बहुप्र
विलोचना समाप्तिमच्छति, ततस्तथाऽपि गुरुतरकमवधारणं प्रायश्चित्तं देयम अथ मायाचितया ततो यावन्स्यपराधपानि तावन्ति प्रायश्चित्ता नि दातव्यानीति ।
पूर्वमिदानकथयतिगावी पीया वासी, य हारिया भायणं च ते भिन्नं । जेव ममं मुदयं, करेहि पमओ श्रिते नही || २६७ || गावराइडे, अजेय कहेगार हम्मेसी | एवं पवि, दंको लोगुत्तरे एगो || २६८ ॥
Jain Education International
अगारी गृहस्था रथकारस्य भार्या एकापराधत्र के शून्ये गृहे प्रविष्टा इत्येकस्यापराधस्य दण्के पिट्टितलकणे भर्त्रा क्रि. मानाचेतयत्-राधा मया कृत यो मा प्रतिदिवसमेवायं मां हन्यात् किं त्वचैवं मां सुतां
४४
ਪਰਦ
·
करोतु एवं चिन्नयित्वा श्रन्यानप्यपराधान्कथयति । यथागोमीसामु
वालीव हारिता क्वापि मुक्ता, कस्मै समर्पिता वा न जानामि । तथा भाजनमपि कश्यिभाजनमपि ते तब संबन्धि,
य
जवान् शृङ्क्ते, हस्तात्पतितं सद् नग्नम । तथा पटोsपि तब संबन्धी न दृश्यते, केनाऽपि हृत इति भावः । एवं लोकोत देवि एकनिषद्यायामेकाऽऽलोचनायामित्यादि तुर्भयाम मायाविनोऽनेकेष्वपराधपदेषु दएक एको गुरुतरको दीयते ।
अथवा अालोचनाविषये ऽवमन्य गासु चोरिया, मारणदंको न सेसया दंगा | मग वि एको दंको न छ बिरुको ||२६|| गोरो, बहुपास पोरियाच कथाओ से जा कस्सर भाणं हरियं, कस्सा परओ, कस्ल६ हिरां कम्सह रूपं । अन्नया तेण रायउले खनं खणियं रयणा हिया । दिट्ठो
"
रक्खहिं, गहितो, रो उठवितो, तस्समयं च अछे वह वो नवट्टिया भांति अम्ह वि एण हम । ततो रक्षा रयणद्वारि ति काउं तस्स मारणदंडो पक्को घाणतो, सेसे चो रिवाइंड उत्थेव पविडा तथा नेपोरिका सुरतचोरिकानिमित्तं तस्यैको मारणदण्कः प्रयुक्तो, न शेषचोरिका से पलोकोऽयमेकपदेषु गुरुपदमिति पदको विषयः शेषकान मानक दोषाणामुपपादितम्। सांप्रतं दुर्बलं प्रतीत्य भाव्यते भएका दृष्टान्तः, तत्राऽपि भङ्गच तुष्टयम्। तद्यथा भएकी पत्रिका, बलीवर्दा बलिकाः १, एकी व लिका, की दुर्बलाः २, एम) दुर्बला, चक्षदि पत्रिका, एक दुर्वल पक्षात प्रथमे भने द्वितीये यावत् चलाव सावता मा पितेन भएडी न जज्यते तावदारोप्यते । परमभङ्गे यावन्मा त्रेण न भराडी भङ्गमुपयाति, याबच बलीवदी घाटुम तावदारोह्यते । एष दृष्टान्तः ।
4
अयमुपनयः
संघणं जह सग, घितीन घुज्जेहिं होंति उबणीया । विपतिचरिमे भंगे, तं दिजाई में तरह बोर्ड 1250|| यथा शकटं तथा संहननं शकटस्थानीयं खंडनममित्यर्थः । तोपनीताः चीरेवतुख्या तय प्रतिभा वः । अत्रापि भङ्गचतुष्टयम् । तत्र प्रथमनङ्गे यवदानं तत्सबै दीयते हितीये धृत्यनुरूपं तृतीये संहननानुरूपं, चतुर्थे धृतिसंहननानुरूपम् । तथा चाऽऽह - ( वियतिय इत्यादि) द्वितीय तृतीये नरिमेधित्यानुरूपं द
मिति ।
साम्प्रतमाचार्यमधिकृत्य दोषाणामेकत्वं यथोपपद्यते तथा जायते। तथ स्वामित्वनमेवा
निवमरण मूत्रदेवो, असे पिवासे व पहिन दंको । संकविगुरुदंडी, मुश्च जं वा तरड़ बोहुं ।। २७९ ॥ "एत्थ नगरे गया अपुत्तो मतो, तस्थ य रज्जचितहिं देवयाऽऽराद्यनिमित्तं आलो अदिवासि पो, इत्थी यछतो मूत्र
For Private & Personal Use Only
www.jainelibrary.org