________________
(१००) अभिधानराजेन्द्रः ।
पच्छित
भवेत्, महानामेवासंभवात् । तं सर्वे कोपयेत् सर्वमपि तत्परित्यजेत ; न किमपि तत्र दानं प्रयतीति भावः । कापहारे यवतिष्ठते तदेतदुभयं दर्शयतिपारस दस नयचैव य, ससेब जहगाई ठाणा । बीस हारस सतरस पर या बोधव्या ॥ ३०६ ॥ द्वादश दश नव सप्तेत्यमूनि अधन्यानि स्थानानि बोधव्यानि धन्यता वित्याद्यपेक्षयामी स्तोकस्यात् केषां
-
स्थान स्था श्वमुक्तं भवति विंशतिस्थानानामष्टका पहारे द्वादश स्था नामि, अष्टादशानामप्रकापहारे दश, लप्तदशानामष्टकापहारे नव पञ्चदशानामष्टकापहारे लप्तेति ।
पुणरबि जे बसेसा, जेहिं जेहिं पि बढ मासां ।
रिजोसे, उपासा सेस दायया ।। ३१० ।। अपहारे कृते सति पुनरपि बच्चां मासानामुपरि येव शेषा मासा वर्तन्ते (जेहिं जो पीत्यादि) मनुप्रविषय तस् । दिवसमय पूर्व स्थापितानां मासामामुपरि राति तत्सबै स्थापनाऽऽरोपणाप्रकारेण झोपि स्वा]] [[पदमासाः शेषा तथा अनुग्रह पूर्वस्था पदमास दिवसे सह परिपूर्वी कृत्य परमासा शेषा दातव्याः निरनुमानचिन्तायां परिपूर्द्धा बदमासाः शेषा देवा तु पूर्वप्रस्थापितमासविषय इति ।
य
छोड़ दिवसे िगरिमामायति पक्ष बीचे दिवसे िगह पाचाय पकलेचो ।। १११ ।। सुभे तुतीया सप्तम्यर्थे । ततोऽयमर्थः पद दिवसेषु गतेषु रामालानां भवति प्रक्षेपः । इयमत्र भावना ये ते प्रस्थापिताः
माला, तेषां चद् दिवला ब्यूढाः, तदनन्तरमभ्यान पपमा. लामापाततः पुत्रे प्रस्थापितपपमालानां पश्चातु शतिदिनाच्यन्ते पत्विा च तत्र पाश्चात्य पदमासा पिथा महिष्यते यथा पूर्वप्रस्थापितमासा म्यूदिवस पदमासाः भवन्ति एवं पाश्चात्यानामपि
1
मला दिवसा को पिता इति पत प्रतिसंहनादयां पुर्वमुपेक्ष्य महनम् एव मिश्राश्रमणानामा देशमा पुगरे
स्वाद दिवसेषु पदमासा
भवभये पूर्वप्रस्थापिता पदमासाहले पनि प रिहा हो
रामासामापते चविषयते। किमुनि मासान पढ़ दिवसा प्रायश्वि सममभिषितं पूर्वप्रस्थापितमानानामपिदि बाषिताः। एतत् धृतिसंगमपेकानुप्रह करममिति ।
संप्रति निरस्तमाह
एवं बारस माना, विणा व जेष्ठ पत्रणा | सह निरनुग्रहस्यागते खेचो ।। ३१२||
Jain Education International
इह निरनुप्रह करने आवेशद्वयम् । एकस्तावश्यमादेशः- पूर्वप्रस्थापिता रामालानां चद् दिवसा व्यूढाः तेषु षट्सु दिवसेयूढेषु यत् पादमासिकमा त
पूर्व
पच्छित्त
मासास्येव पद दिवसेषु व्यूहेषु परिसमाप्यते किं भषति ? - ये व्यूढाः षट् दिवसास्ते व्यूढा पष, शेषाः पञ्च मासाचतुर्विशतिदिवसाकोपिताः । यत्पुनरन्यत्पापमासिकं तत्प रिपूर्ण दीयते एवं पद् मासा परिचाि
धृतिश्य निरनुग्रहन द्वितीय आदेश:पूर्वप्रानां पराभासानां पद दिवसाः शेषास्त अन्य सर्वमपि राम्यान्मासान्प्राप्तः सद सायन्ते पाचात्यं पारमासिकं परिपूर्ण दीयते वृतिहनमबलिष्ठत्वात् । एवं च षण्मासाः षमूनिर्दिश्व सैर्न्यमा: पूर्व स्वा पिताः, पाश्चात्याः परिपूर्णा बरामासाः । ततः सर्व संकलनया द्वादशमासाः षनिर्दिष सैयूना प्रवति । एषा ज्येष्ठा प्रस्थापना । नातः परा तपोऽहें प्रायश्चिते उत्कृष्टतरा प्रस्थापनाऽस्तीति भावः॥ अत्रापि सानुग्रह निरनुप्रहचिन्तां कुर्वन्नाह त्रिसग इत्यादि) पूर्वप्रस्थापितानां घमासान बदलु दिवसेषु गतेषु सदस्यप परमासा33दिकं तपस्तहारोष्यते पूर्वप्रस्थापिताश्च परामासार तेयेष दिवसेषुप्यपरिसमासा क्रिय I पुनः पद मासे
रगतेषु व्यूढेषु पद् दिवसाः शेषा मध्यूढाः सन्ति, अन्यच समस्तमपि व्यूढमिति प्रायः । मत्रान्तरे अन्यत् पाएमासिकमापस्तत्परिपूर्वमारोप्यते प्राकमाश्च पीभूताः पढ़ दि बसास्त्यज्यन्ते । पतभिरनुग्रहकृत्स्नमिति ।
चोप रागदोसे, दुम्बल लिए जागर चक् भिधगिम्मिय, मासे चउमासिए मे ।। ३१३ ।। पोदयति तथाि
पद दिवसेषीभूतेषु प्रन्यावादमा सिदि बसे परिसमाप्यते परि मी- पत्रिका समिधा करोति पुनः पूर्वप्रस्थापितषयमासानां पश्चसु मासेषु चतुर्विंशत दिमेषु म्यूढेषु पद दिवस पीना कोचिता मामिति बलियोपरि विद्वेष जानी-देवता कृत्या शरीरो मा
एवं महीपतामस्य निरनुग्रहप्रायश्चितमिति । भवन्तः कुर्वतो दोनामदे
म्यति अपरं निमीलयति एवमेकं सामा सिमे जीवापथ, अपरं निरमाय रथेति
"
मिश्री नाम-सत्कार निमंधनेन मयोदितो इति
भ
9
।
साम ध्यातादि दस्तो प्र हियमाणेषु क्रमेण प्रथम उपजायते। कामिनीम- महस्का प्रयाप्रिरूपतया परिणमितं स महत्यपि काष्ठादि के प्रि
समय भवति, प्रदेश प्रदतसरह चोपायते । एवं दुर्बलस्य षट्सु मासेषु पूर्वप्रस्थापितेषु बहुषु ब्यूटेषु षट्सु दिवसेषु शेषीभूतेषु दिवा मासेषु पूर्वप्रस्थापितेषु दिवसेषु परेषु पम्प पारामासिक ती से, तत्सन्निभोऽरिष विषीदति धृतिसंहननदुर्बलस्यात् । यस्य पुनः पढ्सु मासेषु ब्यूहेषु पद दिवसेषु दोष अभ्यारोप्यते परमासादितः स प्र यामिति
विकास विधाय
For Private & Personal Use Only
"
www.jainelibrary.org