________________
पच्छिल
तत्र यथा जिनं प्रतीत्य दोषा एकत्वमापन्नास्तथा विन घृतकुण्ड प्रान्तेन भएयते
उत्पत्ति रोगाणं, तस्समणे प्रसढे य विन्जंगी । नातिया देवहा घोसह तु ॥ २५८|| मिथ्यादृष्टिरुत्पन्नाबधिविभङ्गी, स हि चिकित्सां करोति, म साधुरिति पादानम् विभङ्गानिनो रोगाणामु स्पतिम् उत्पद्यन्ते रोगा अस्था इत्युत्पत्तिः निदानं तां ज्ञात्वा तथा तदित्यनेन रोगाः संबध्यन्ते राज्यन्ते उपशमं नीयन्ते रोगा वैस्तानि शमनानि श्रोषधानि तेषां रोगाणां शमनानि
मनानि तानि श्रोषधानि यथावत्त्वादि जन्य रोगयोगतस्त्रिप्रकाराः, श्रामयो रोगः स येषां विद्यते ते आमयिनः, त्रिविधाश्च ते आमयिनश्च तेषां त्रिविधाऽऽमथिनां तथा श्रोषधगणं ददति प्रयच्छन्ति यथा नियमतो रोगोपशमां भवति ।
(1st) अभिधान राजेन्द्रः ।
"
1
ओषधाने च चत्वारो जङ्गाः। तद्यथापोको बि एके गोगाएको । ऐगेहिं पि अणे, पकिसेवा एव मासेहिं ।। २५७ ॥ कचित एकेन नकुटेन एको बालाऽऽदिको रोम प्रथमो मङ्गः सिकेन घृनफुटेन अनेकेयो यो दोष एव द्वितीयः । तथा क्वचिदने के घृतकुरेकोपमवगाढो रोगो वातादिकमुपयाति पत्र तृतीयः कविकुरनेके बाद उपाय लिए चतुर्थी भङ्गः । एवं प्रतिसेवा येकमेकासविषया चतुर्भङ्गिका एकानेकैर्मासैः शुध्यतीति घृतकुररष्ट्रात पलक्षणं तेन सामान्यत श्रोषधदृष्टान्तोऽपि द्रष्टव्यः । तत्राऽपि चतुर्भङ्गिका ।
Jain Education International
तामेवाऽऽद
एक्कोमा बिज्जं ति केवि कुबिया उ तिमि वायाऽऽदी। राती बहुए एकेकतो वा वि ।। २६० ।। केनौषधेन तथाविधेन केचित् बाताऽऽदयखयोऽपि कुपिताछिद्यन्ते, उपशमं नीयन्ते इति भावः । एष द्वितीयो भङ्गः । बहुपदो बाताऽऽदय रोगाि
भङ्गः । तथा-( एक्केकतो बाबि सि ) एकेनौषधको वा assदिको रोगः बेदमुपयानि । एष प्रथमो भङ्गः । भङ्गत्रय तुमङ्गतिः स नायम् रोष घेरेको तारको रोगमा
ङ्गः । श्यमंत्र भावना यथा विभङ्गज्ञानिनः सर्वरोगाणां निदानमेकानेकीचा चाचमाना उपसंप ताssवगणं प्रयुजते, तेन च प्रयुज्यमानेन घृतकुटेन औष येन वा केवलेन कदाचिनेको रोग उपशमं गीयते कदाचिदेकेन अनेकदा दाहिने भ गाि
तो जिन केसिनोमा मास इत्ययमवश्यं मासेन शुद्ध्यतीति जनानास्तस्मै मासं प्रयच्छन्ति एव प्रथमो नङ्गः । तथा यद्यपि बहवो मासाः प्रतिस्थापि ते महानुभावतः प्रतिविता यदि वा प्रचात् हा दुष्टुं कृतमित्यादिनिन्दनैः प्रतिथूत्कृताः, तत एब एकेन मासेन शुद्ध्यतीति जानाना एक मासं प्रयच्छन्ति । यदि
1.
पच्चिन्त
बा-पञ्चरात्रादिकम् एष द्वितीयो नङ्गः । एकन मासेन, पञ्चत्राहिमाबाद मासिकादिपरिहर
तू । तथा येन तीव्रेण रागाऽऽद्यध्यवसानेन एको मास एकं वा प राजाऽधिकं प्रतिसेवितंस किन मानेन दिना वा यती रामान् मासा प्रति उपर्यु परि रागद्वेषादिवृद्धिं पश्यन्तमपि मूत्रमपि पावरपाराचि तमपि प्रयच्छन्ति एष तृतीयो भङ्गः । अनेकैर्मासैश्वाऽऽदिभिर्वा पापितैरेकस्य मासस्य पञ्चरादिकस्या योजना तथा मासेषु प्रतिसेविनेषु मे बहु मांसे शोधिमासादयिष्यतीत्यवबुध्यमानाः स्थापनापा व्यतिरेकेण परमाखान् प्रयच्छन्ति परतः प स्यासंजवात् । एष चतुर्थी नङ्गः, अनेकैर्मासैरनेकेषां मासानां शोधनात् ।
:
उपनययोजनामाह
विगीव जिणा खलु, रोगी साहू य रोग अवराहा । सोही य ओसहाई, ती जिओ मिति ।।२६।। इह विचres*मे विभङ्गितुल्याः खलु जिनाः प्रतिपत्तव्याः रोगियो रोग साधा रोगा रोगापासू गुणोत्तरगुणापराधाः औषधानि ओषधतुल्याः शोधयः प्रायश्चित्तलक्षणाः, यतस्तया शोध्या कृत्वा जिना अपि शोधयन्ति, नैत्रमेष, तत ओषधस्थानी या शोधिः, एवं जिनं प्रतीत्य दोषः
एकत्वमा पक्षाः ।
संप्रति यथा चतुर्विणामधिकृत्य दोषायामेकार्य भवति तथा प्रतिपादयति
एसेव यदितो, विन्मंगिक हैं चिज्जत्थे हिं | भिसजा करेंति किरियं, सोहिति तदेव पुण्त्रधरा ॥२६२॥
एष एव नटण श्रोषधलकणो वा दृष्टान्तश्चतुर्दशपूविद्योऽपि योजनातेरा मिनातियां रोगापन
कियां तथा चतुर्दशपूर्वरयोदशाबद्दशपूर्वधरा यावदभिन्नदशपूर्वधरा जिनोपदिष्टैः शास्त्रजिना चतुर्भवितः प्राणिनो ऽपराधमजानू शोधयन्ति ततस्तत्रापि कुटता केवलतो वा योजनीय इति । ग्रह पर मनु जिना: केव लहानसामध्ये प्रत्यरागादिवृद्ध पश्यन्ति ततस्तु विकल्पतः प्रायश्चित्तं दस्तु तथा ि दर्शनात् । चतुर्दशपूर्विणस्तु साक्कान्ना वेज्ञन्ते, ततः कथं ते तथा दद्युरिति । नैष दोषः । तेषामपि ज्ञानात् । तथा चात्र नालिकाष्टान्तः
नाझीऍ परूवणया, जड़ तीऍ गतो उ नज्जए कानो । तह पुष्यधरा भावे, जाणंनिविभुक जेण ॥। २६३ ।। नालिका नाम घटिका, तस्याः पूर्वे प्ररूपणा कर्त्तव्या, यथा पादविर कालकाने साम "दाकिमपुष्का गारा, लोहमयी नालिंगा उ कायव्या । पिमाणं च मे सुप १
प्रवाहं शिवसजाया गयकुमारी । उज्यपि, कायचं नालिया ॥
For Private & Personal Use Only
.
www.jainelibrary.org