________________
पच्चित्त
प्राभिधानराजेन्मः।
पच्चित्त
तो तस्यातिक्रमणमतीचारः । माचारस्य साध्वाचारस्याभा. इदा अर्थच्छेदाः, तेषु यो विंशतितमः प्राभूतम्वेदः, तस्मापः परिनोगतो सोनाचारः । एते चातिकमाऽऽदय प्राधा- विशंथ सिद्धमिति। कर्माधिकृत्यैवं व्याख्याताः । प्राधाकम्मणा निमन्त्रितः सन् यः
अाऽऽह शिष्यः सर्व साधूक्तं, किन्तुप्रतिगोति सोऽतिकमे वर्तते, तद् ग्रहणनिमित्तं पदभेदं कु
पत्तेयं पत्तेयं, पए पए भासिऊण अवराहे । चन व्यतिक्रमे गृह्वानोऽतीबारे जानोऽनाचारे, पवमन्यदपि परिहारस्थानमधिकृत्यातिकमाऽऽदयो ज्ञातव्याः । एतेषु च प्रा.
तो केण कारणेणं, दोसा एगत्तमावना ।। ४५ ॥ यश्चित्तमिवम् अतिक्रमे मासगुरु,व्यतिक्रमेऽपि मासगुरू, काले
___ एकोनविंशताबुद्देशकषु पदे पदे सूत्रे सूत्रे, यदि वा उद्देशके प्र. लघु । अतीचारे मासगुरु द्वाभ्यां विशेषितम् । तद्यथा-तपोगुरु, त्येक प्रत्येकमेकस्य दोषस्य प्रति प्रत्येकम् । अत्राभिमुख्य प्रतिकालगुरु च। अनाचारे चतुर्गुरु,यस्मात गुरुकातीसारः, चशब्दा- शब्दो यथा प्रत्याग्नशलभाः पतन्तीत्यत्र, न वीप्सायामतः प्रत्ये. ऽनुक्तसमुपपार्थः, स चैतत् समुश्चिनोति-अतिक्रमात व्य- कशब्दस्य वीप्लाविवक्तायां द्विवचनम । अपराधान, अपराधे तिक्रमो गुरुक,तम्मादपि गुरुकोऽतीचार इति । ततोऽप्यतीचा. सात मासादिकं प्रायश्चित्तं दीयते इति उपचारतः प्रायाधिरादू गुरुतरकोऽनाचारः।
त्तान्येबापराधशब्देनोक्तानि, सान् भणिस्वा यथा केषुचिदतत इत्थं प्रायश्चित्तविशेषः
पराधेषु मासनघु, केषुचित् मासगुरू, केषुचित चतुर्मासगुरु। तस्थ ज न उ मुत्ते अतिकमादी न मिया केई । एवं सुत्रसोऽर्थतश्व केषुचिल्लघुपश्चक, केषुचिद् गुरुपञ्चकम् । एवं चोयग सुते सुत्ते, अतिकमादीउ जोए ज्जा ।। २५।।
यावत् केषुचित् भिन्नमालगुरु, तथा केचिदपराधेषु पनघु,
केषुचित दं, केषुचिद् मूलं, केषुचिदनवस्थाप्यं,केषुचित्पारातत्र पचमुकेन प्रकारेण भवेन्मतिश्चोदकस्य, यथा न तु
श्चितम् । एवं दोषेषु प्रत्येक प्रत्येक प्रायश्चित्तानि भाविरवा भूय नैव सूत्रे निशोथाध्ययनलकणे, केचिदतिक्रमाऽऽदय उपव.
इदमुक्तं, या एक पुरुषो गुरुकं मासिकमापन्नोऽपरो मघुम्माणि तासान्त, ततः कथं चत्वारोऽतिक्रमाऽऽदयस्तत्रैवाध्ययने
सिकं, तोयोरपि कदाचित गुरुक मासिकं दद्यात,कदाचित् सिद्धा इति । सूरिराह-चोदक! साऽप्येष प्रायश्चित्तगणो.
लघुनासिक, तथा एको लघुपश्चकमापन्नोऽपरो गुरुपञ्चक, तिकमादिषु भवति, ततः साक्वादनुक्ता अपि सूत्रे सूत्रे तान्
तयोरपि कदाचिलघुपञ्चकं दद्यात्, कदाचिद् गुरुपश्चक, तथा अतिक्रमादीन योजयेत्, अर्थतः साचतत्वात् ।
पकः पन्चकमापनोऽपरो दशक, तयाईयोरपि कदाचित्पश्चक कथमर्थतः सूचिता इत्याह
दद्यात,कदाचित् दशकम् एवं पञ्चदशकविंशतिरानिन्नमास. सम्वे विय पच्छित्ता, जे सुत्ते ते पमुबणाया। मासाद्वमासत्रिमासचतुमासपश्चमासषगमासच्छेदाऽऽविक्रमेण थेराण भवे कप्पे, जिणकप्पे चउसु वि पएमु ॥ २५३ ॥ तावद्वाच्यं यावरपाराश्चितम् । तद्यथा--एकः पश्चकमापोऽपर: यानि कानिचित् सूत्रेऽन्निहितानि प्रायश्चित्तानि तानि सर्वा. पाराश्चितं, तयाईयोरपि कदाचित्पञ्चकं दद्यात. कदाचित्पाराएयपि स्थविराणां कल्पे स्थविरकल्पिकानामनाचारं प्रतीत्य श्चितमिति । एवं दशकादिकमपि स्वस्थान गुरुलघुविकल्पतः जवन्ति, यतः स्थविरकल्पिकानां त्रिष्वतिक्रमादिषु पदेषु
परस्थाने पञ्चदशाऽऽदिनि सह वक्तव्यं यावत्पाराश्चितम् । एता प्रायश्चित्तं म नवति । तथाहि-प्रतिश्रुतेऽपि यदि स्वतः
तदोपपद्यते यदा दोषाणामेकलं भवति, तश्च दुरूपपाइमतः परतो वा प्रतिबोधतः पदभेदं न कुरुते, कृतेऽपि वा पदभेदे
पृच्क्रति-(तो केणेत्यादि ) यतो दोषेषु प्रत्येकं प्रत्येक प्रायश्चिनेदेन गृहाति, गृहीतेऽपि यदि न तुझे. किंतु परिप्वापयति,
तान्युक्त्वा पश्चात् दोषाणामेकत्वे सतीव प्रायश्चित्ताम्युक्तानि, तदा स मिथ्यादुम्कनमात्रप्रदानेनापि शुध्यनीति न सूत्राभिहि
ततः कथय केन कारणेन दोषाः परस्परं गुरुगुरुतराऽऽदि. सप्रायश्चित्तविषयः, जानस्त्वनाचारे वसते इति तस्य सूत्रो
तया महदन्तरामा अपि एकत्वमापा । कप्रायश्चित्तविषयता, जिनकल्पे जिनकल्पिकानां पुनश्चतुप्य.
सरिरादतिक्रमाऽऽदिषु पदेषु प्रायश्चित्तं भवति,किं त्विदं प्रायस्ते न कुर्व जिण चोद्दस जातीए, आलोयण दुबले य आयरिए । न्ति। तदेवं सर्वमपि सूत्राभिहितं प्रायश्चित्तं, यतोऽनाचारमधिः एएए कारहोणं, दोसा एगत्तमाक्ना ॥२६॥ कृत्य प्रवृत्तम, अनाचारश्चातिकमाऽऽद्यविनाभावी, ततोऽर्थतः जिनं प्रतीत्य (चोइस ति) चतुर्दशपूर्वधरम् । उपलकणमैत. सुचितत्वात् प्रतिसूत्रमतिकमाऽऽदयो भोजनीया इति स्थितम ।
त, यावद्भिनदशपूर्वधरं प्रतीत्य, तथा-(जातीए त्ति) एकजा. ननु योतस निशीथे सिकं, ततो निशीथमपि कुतः सि- तीयं प्रतीत्य, तथा प्रामोचनां प्रतीत्य, दुर्वनं प्रतीस्थ, प्राचार्य खमित्यत आह
प्रतीत्य दोषाणामन्यधात्वमपि भवति, तत पतेन जिनाऽऽद्यान निस्सीई नवमपुवा, पञ्चक्वाण स्म तइयवत्यूत्रो।
श्रयणलकणेन कारणेन, दोषा एकत्वमापना, जिनादानमायारनामधेजा, वीसइमा पादुमच्छया ॥ २५४ ॥
तीत्य दोषाणामेकत्वमभूदिति भावः।
तत्राऽऽद्ययोर्यथाक्रमं घृतकुटनात्रिकादृष्टान्ती,अपरयोस्तु वयो। प्रत्याख्यानभ्याभिधायक यन्नवमं पूर्व प्रत्याख्याननामकं तम्मा
यथाक्रम मेकानेक अन्य मेकानेकनिषद्या च विषय इति दर्शयतिततत्रापि तृतीयादाचारनामयाद्वस्तुनः, तत्रापि विंशतित
घयकुमगो उ जिगस्सा,चोदसपुन्धिस्स नानिया होड़। मात्माभृतच्छेदाभिशीथमभ्ययनं सिकम । श्यमत्र भावना-. पादपूर्वाऽऽदीनि चतुर्दश पूर्वाणि, तत्र नवमं पूर्व प्रत्याख्यान
सने एगपणेगा, निसज्ज एगा अणेगा य॥ २५७ ॥ नाम, तस्मिन् विशतिर्वस्तूनि, वस्तूनि नाम अर्थाधिकारवि जिन जिनविषये घृतकुएमको दृष्टान्तः, चतुर्दशपूर्षित शेषा,तेषु विशती वस्तुषु तृतीयमाचारनामधेयं वस्तु, तत्र | नालिका भवति दृष्टान्तः, एकजातीयस्य एकानेकजन्यविषविशतिः प्राभूतच्छेदाः परिमाणपरिच्छिन्नाः प्राजुतशंब्दवाच्या या मालोचनापामेकाऽनेकनिषद्याविषयः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org