________________
पच्छित्त
अभिधानगजेन्द्रः।
बंशानो जिकु"सन्भिताशंसाः"५॥२॥३३ । इति प्रत्ययः। उपलकणमेतत्-ताली वृकस्तत्र भवं नासम्-माझवृतफलम्। यरिवा-नैरुता च शब्दव्युत्पत्तिः-बुध बुत्तुकायाम् । कृष्यति तस्मिक्षापि प्रायश्चित्तस्य दानविधिरालोचनाविधिश्न वक्तुमुप.
भूकते भोक्तुमच्गत चतुर्गतिकमपि संसारमस्मादिति क्रान्तः, ततो यदादी कम्माभ्ययने मासिकं प्रायश्चि समुकं, संपादित्वात् कुल. मठप्रकारं कर्म, तं ज्ञानदर्शनचारि. तस्य पुनः इत्यादि । पुनःशध्दो विशेषणे । स चेम विशेष मोनप्रतपोभिनितीति जिनुः। “पृषोदराऽऽदया"॥३.२।१५५ । यति-तत्र हि सामान्यत एव मासिकं प्रायश्चित्तमुक्तम, इतीष्टरूपनिष्पत्तिः । मालेन निवृत्तं मासिकम् । " तेन नि. न दानविधिरालोचनाविधिति । इद पुनर्यवहारे तस्य मा.
तेच" ॥६।२।७२।। इतीकण् । परिहियने परित्यज्यते, गुरु- सिकस्य प्रायश्चित्तस्येदं दानं भणितमालोचन विधिश्च । न मूलं गत्वा यत् तत् परिहारविषयः। "अकसरि च कार०" ॥३॥ केवलमस्यैव मासिकस्य प्रायश्चित्तम्य, कि त्वन्येषामपि मा. ३२६॥(पा.) इति कर्मणि घम्। तिष्ठन्ति जन्तवः कर्मकबुषिता सिकप्रायश्चित्तानां तत्रोक्तानां सामान्येन सूत्रस्य प्रवृत्तत्वात्। अस्मिन्निति स्थानम् । "करणाऽऽधारे" ॥५३।१२।।। इत्यनट्।
एमेव सेसएसु वि, सुत्तेसु कप्पे नाम अज्य णे। परिदारः स्थान परिहारस्थानम् विशेषणसमासः । ( पडि. सेवितेति ) प्रतिशब्दो भृशार्थे, प्रकर्षे वा। सेविस्वा प्रति
जहिं मामियावित्ती, तीसे दाएं हं भणियं ॥३॥ सेव्य । 'गतिक्वन्यस्तत्पुरुषः।। ३।१ । ४२॥" इति समासः। एवमेव अनेनैव प्रकारेण,कलो नाम्नि अध्ययने यानि शेषाणि "भनयत क्त्वोयप् ॥ ३।२।१५४ ॥ इति कावो यबादेशः। सूत्राणि " सपरिक्खे आवाहिरिए कप्पेश हेमंतगिम्हासु मास सत्रे ययः प्राकृतत्वात् । मालोचयेत् । लोचू दर्शने । चुराऽऽदि- वस्थप जर मासकप्पं भिड मासलहुँ । एवं निम्गंधीण वि स्यात् णिच् । पाच मयांदायाम । आ मर्यादया "जह बालो तहा।" अत्र (सपरिक्षेचे इति) सपरिकेपेऽपि वृतिवरजपतो" इत्यादिरूपया पासोचयेत् । यथाऽऽत्मनस्तथा गुरोः। गमकाऽऽदिसमन्धिते अथाह्ये ग्रामस्यात्यन्तमबहिर्भूते, उपाश्रये प्रकटीकुर्यात् । यच्छन्नस्तचन्दापेक्षोऽतोऽत्र तस्येति सा. इति गम्यते । (वस्थए ति) वस्तुम् । शेष मुगमम । तथा मर्यादवसीयते । तस्य ( पलिउंचिय ति) कुचु कुञ्चु कौटि "अभिनिव्वगडाए ताप जंगे मासलहूं।" अत्र "अभिनिवक्याल्पीनावयोः। परि सवैतो भावे । परि समन्तात् कुडिन्च- गमार" इति । अभिनिर्याकृतायां पृथग्निवितद्वारायां वसता. स्वा कौटिल्यमाचर्य परिकुडच्य। सूत्रे "मश्च ऋषिमादीनाम् ॥" वित्यर्थः । एवं शेषाएयपि सूत्राण्युश्चारणीयानि । तेषु शेषे. इनि विकल्पवचनतो रेफस्य सकारभावः । न परिकुडस्य चपि सूत्रेषु ( जाहिं ति) अगृहीतयोपलोऽप्येषशब्दः सामअपरिकुडच्य, अपरिपुच्य प्रासोचयमानस्य मासिकं लघुक यात बीप्सां गमयति, शेषत्राणामतिप्रभूनत्वात् । ततो. गुरुकं वा प्रतिसेवनानुसारतः प्रायश्चित्तं दद्यादिति शेषः।। ज्यमर्थः- यत्र यत्र मासिकी आपसिना (तीसे इति) अपरिकडच्य कौटिल्यमाचर्य प्रासोचयमानस्य द्वैमासिकं द. वाऽपि वापसार्थों अष्टव्यः, तच्छन्दस्य यच्चन्दापेकरवात् । चात, मायाकरणतोऽधिकस्य गुरुमासस्य भावात् । तथाहि- तस्यास्तस्या इह श्रादिसूत्रे दानं जणितमुपक्षणमेतत्-प्रा. यः प्रतिकडचयनालोचयति तस्य यदापनं तहीयते । अन्य- लोचनाविधिश्च । श्व मायाप्रत्ययो गुरुको मास ति। उक पदार्थः। अधुना
बढे अपच्छिमसुत्ते, जिणयेरा लिई समकवाया । पदविग्रहः स च समासो भाष्य पदेषु भवतीति परिहारस्था. ममित्यत्र परिकुडच्येत्या च एव्यः । स च यथा भवति
तहियं पि होइ मासो, अमेरती सो उ निष्फन्ने ।।३।। तथा दर्शित एव । संप्रति चालनाऽवसरः। तत्र चोदक भा. षष्ठे षष्ठोद्देशके, अपश्चिमसूत्रे जिनानां जिनकल्पिकानां, ह-यदि परिहार एवं स्थान ततो द्वयोरध्येकार्थत्वात् प. स्थविराणां च स्थितिः समाख्याता । तनाऽपि यदि जिनानां रिहारशब्दस्यैव ग्रहणमुचितम् । परस्योक्तार्थवादप्रयोगः । स्थविराणां च स्वकल्पस्थित्यनुरूप सामाचार्यक्रमः, ततो भवति "उतार्थानामप्रयोगः" इति न्यायात् । अत्राचार्यः प्रत्यवस्था- मामोमासरघु प्रायश्चित्तम । तथा चाह-(अमेरो सोच नं करोति-स्थानशब्दो नाम शब्दशक्तिस्वाभाव्यादनेकविशेषाऽऽ. निष्फनो ) स पुनर्मासो मर्यादातिकमतः स्वस्व कपस्थित धारसामान्याभिधायी । तेनैतद् ध्वनयति-अनेकप्रकाराणि ना. त्यनुरुपा सामाचायतिक्रमत इत्यर्थः । निष्पन्नस्तस्यायम मालिकप्रायश्चित्तेनोपन्यस्तेन प्रयोजन कल्पाध्ययनोक्तम. स्मिन्नादिसूत्रे दानमालाचनाविधिश्चोक्तः । अतोऽर्थ कलमासिकप्रायश्चित्तविषयदानाऽऽलोचनयोरनिधातुमुपक-- मासिकं प्रायश्विसमधिकृत्याऽऽदिसूत्रोपनिवन्धः कृतः। एष मात्, अतोऽत्र स्थानग्रहणम । पुनरप्याड-किं कारणं मासिकं प्रा. सूत्रार्थ ॥१॥ यश्वित्तमधिकृत्याऽऽदिमत्रोपनिबन्धः कृतः । अथ मतं-जघन्य.
अधुना नियुक्तिकृतविस्तरं वक्तुकाम भादमिदं प्रायश्चित्तमत एतदधिकृप कृतो, जघन्यमध्यमोत्कृषु
जेत्ति व सेति व केत्ति ब, निमा होति एवमादीया। प्रथमतो जघन्यम्याभिधातुमुचितत्वात् । तदलम्यक् । रात्रिदिव. पञ्चकस्य जघन्यत्वात् ।
जिक्स्स परूवणया, ने ति कर होइ निद्देमो ॥४॥ ___ अत्र भाष्यकृत् प्रत्यवस्थानार्थमिदमाद
'जे इति या ''ले इति बा' कियन्तो नामबाह दर्शयितुं
शक्यन्ते । तत आह-पवमादिकाः। श्रादिशब्दाद् "एगे" इत्यादि. दुहतो भिन्नपलंबे, मासियसोही न वरिण या कप्पे ।।
परिग्रहाद निर्देशाभवन्ति, सामान्यार्थे ति गम्यते । तत्र येति तस्स पुण इमं दाणं, जणियं प्राझोयणविही य॥१॥
निर्देशो यथा अत्रेव सूत्रे । अत्रैव " जे ण भंते ! पर प्रमकपाध्ययने प्राविसूत्रे-" आमे तालपन्न ब " इत्यादिरूपे तपणं अभक्खाणेणं अभावाजा।" इत्यादि "से" इति प्रलम्बते प्रकर्षण वृद्धि याति वृत्ताऽस्मादिति प्रलम्ब मूल. निर्देशो यथा-" से गामसि वा नगरंसि वा।" इत्यादि । स-"भकारि-" ॥३॥३॥१६॥ इति (पा०) घञ्प्रत्ययः तस्मिन्, के' इति यथा--"के भाग विरू।" इत्यादि । सामान्य च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org