________________
पच्छिम
प्रनिधानराजेन्द्रः ।
पच्छित
मुनिवृषनाणामयतनाकारिणां कथयता प्रायश्चित्तं भवति गणं वनाईय सारविस्म.माझंवमेवी सम्वेऽ मुक्ख।।१०।। गुरुकाश्चत्वारो मासगुरवः । थमत्र भाषमा- यदि प्रयतमा.
यो ग्लानः सनवमवबुध्यत समर्थो नुतः सनस्थिति करणतोऽकरणो वा हातं भवति-यथा ममान चिकि
प्रभूतलोकप्रजाजनादिना तीयांव्यवच्छेदं करिष्यामि (भदु. मागिने------निषभाणां सवारों गुरुकाः । एत- वेति) अयबा-अहमध्येध्ये सूत्रतोऽर्थतश्च द्वादशाकं, दर्शनचामाबाराप्रवृत्तिनिषेधार्थ प्रायश्चिसम् । था पुनरनिच्चतोऽ प्रभावकाणि वा शास्त्राणि, यदि वा तपोलब्धिसमन्धितत्वात् समाधिप्रवृत्तेरनागादाऽऽविपरितापनानिष्पन्नमन्यदेव पृथगिति। तपोविधानेषु नानाप्रकारेषु ( उज्जमिस्सं ति ) उद्यमिष्यामि यदि वा सोऽतिपरिणामकत्वादनिप्रसङ्गं कुर्यात् । अथवा- उद्यम करिष्यामि । गणं वा गच्छं वा नीत्या समोरया चिकित्सायाः प्रतिषेधतोऽकल्पनीयमलवाने रोगपक्षियशा. सारयिष्यामि गुणैः प्रवृद्धं करिष्यामि । स एवं सालम्ब.
समाधिस्तस्य स्यात, असमाहितस्य च कुगतिप्रपाता, त. सेवी पतैरनन्तरोदितैरासम्बनयंतनया चिकित्सार्थमकल्यमपि स्मासस्मिन् यतनया कर्तव्यम्, न च कथनीयमिति ।
प्रतिसेवमानः समुपैति प्राप्नोति मोक्कं मिलिमिति ॥ १८४ ॥ साम्प्रतं यदुक्तं भएमापातायां इष्टान्तः कर्तव्य इति, तत्र भ.।
गतो नामनिष्पनो निक्षेपः । व्य०१ उ०१ प्रक० । राहीरष्टान्तं भावयति
सम्प्रति सत्रालापकनिष्पनस्य निक्षेपस्यावसरः स च मुत्रे सनि जा एगदोसे अदहा उभंकी,
भवति । सूत्रं चाऽनुगमे । म चानुगमो द्विधा-सूत्रानुगमो, सीलप्पए सा उ करेइ कज्ज ।
नियुक्त्यनुगमइच। तत्र निर्युक्त्यनुगमत्रिविधः। तद्यथा-निके. जा दुबमा संविया विसंती,
पनियुक्त्यनुगमः, सूत्रस्पर्शिकनियुक्त्यनुगमः, उपोदातनिर्यु. न तंतुसीबंति विसासदारुं ॥ ११॥
कल्यनुगमस्त्वान्यां घारगाथाभ्यां लमवगन्तव्यः । तथ्याया भएकी गन्त्री, एकदेशे क्वचित् अढा, सा शीक्षाप्यते उद्देसे निद्देस, य निग्गमे खेत्तकाझपुरिसे य । तस्याः परिशीलनं कार्यते, तुशम्दो यस्मादर्थे, यतः सा तथा कारणपच्चयलक्वाण-नए समोयारणाऽमए ॥१॥ शीलिता सती करोति कार्यम् । या पुनः संस्थापिता सती
किं कविहं कस्स कहि, केस कहि केचिरं हवा का। दुबला न कार्यकरणकमा, तां विषम्मदा नैव, तुशब्द पव. कारार्थी मित्रक्रमस्वादत्र संबध्यते । शील यन्ति, कार्यक
कश्संतरणमविरहियं, नवागरिसफासणनिरुत्ती॥३॥ रणाकमवात । एष नए डीयान्तः । एतदनुसारेण पोतदृष्टा
अनयोरर्य आवश्यकटीकातोऽवसेयः, महार्थत्वात् । सुत्रस्प. तोऽपि भावनीयः।
शिकनियुक्त्यनुगमसूत्रप्रवृत्तौ नवसूत्रं भवसूत्रानुगमे,स चावस. नघणा
रप्राप्त एव, युगपब सूत्राऽऽदयो नजन्ति । तथा चोक्तम-"सु. जो एगदोसे प्रदढो पोतो,
सं सुनाणुनमी, सुत्तालावगकतो य निक्खेवो । सुसम्फासिय.
निज्जु-त्तितया य समगं तु वञ्चति ॥१॥ सीलप्पए सो न करे कज्ज ।
विषयविभागः पुनरयममीषामवसातव्यःजो मुन्चलो संविभो वि संतो,
होइ कयस्थो चोर्नु, सपयव्य नवे सुया घुगमो । न तं तु सीनंति विसमदारूं ।। १२ ।।
सुखालावगनासो, नामादिनासविणिोगा। दान्तिक योजना वेवम्-यदि प्रभूतमायुः संजाव्यते, प्रगु
सुत्तफासियनिज्जु-सिनिश्रोगो सेसो पयत्यादी। णी कुतश्च देहः संयमव्यापारेषु समर्थ शनि ज्ञायते तदा
पायं सो श्चिय नेगम-नयादिनयगोयरो होइ । चिरकामसंयमपरिझापाननाय युक्ता चिकित्सा, अल्पेन प्रन: तमन्वेषयदिति वचनात् । यदा त्वायुः संदिग्धं, न च प्र.
अत्रापपीरहा सामायिकाध्ययने निरूपिताविति नेह वि. गुणीकृतोऽपि देवः संयमव्यापारक्कमस्तदेवं प्रज्ञापना नि
तायते। सूत्रानुगमे बाउत्खनिताऽऽदिगुणोपेतं सूत्रमुच्चारणीयम् । फला चिकित्सेति, न चिकित्सा कारयितुमुचितति ।।
तश्चेदं सूत्रम्अन्यश्च
जे जिका मासियं परिहारहाणं पाममवित्ता प्रारोएज्जा अंदेहियमारोगं, पउगो वि न पञ्चलो न जोगाणं । । अपलिचियं प्रायोएमाणस्स मासियं, पलि चियं श्राइइ सेवतो दप्पे, बट्ट न य सो तहा कजे ॥१३॥
लोएमाणस्स दोमासियं ॥१॥ संदिग्धमारोग्यम्, प्रतिरोगग्रस्तत्वातामच प्रगुणोऽपि प्रगुणी. __ अम्य व्याख्या-तल्लकणं चेदम-"सीहताच पदं चैव, पदार्थः कृतोऽपि योगानां संयमव्यापाराणां करणे प्रत्यक्षः समर्थ इति । पदविग्रहः । चालना प्रत्यवस्थानं, व्याख्या सूत्रस्य परिधा जानानो यदि यतनया:प्यकलयं प्रतिसंवते, सदा स द ॥१॥"तत्राऽस्खलितपदोचारणं संहिता । सा चैवम-"जे. वर्तते । न च स तथारूपो दो गीतार्थेन करणीयः, दलित भिक्खू मासिय।" इत्यादि पाठः । अधुना पदानि-यः भि. कप्रतिसेवनाया दीर्घसंसारमूनत्वादिति प्रज्ञाप्यते । शुमासिकं परिहारस्थानं प्रतिसेव्य प्रायोचयेत् । अपरिकु.
यदि पुनरेवमपि प्रकाप्यमानो नावबुध्यते, तदा यतनया समा- उच्य आलोचयमानस्य मासिकंपरिकुष्य आलोचयमानस्य धिमुत्पादयानरुपेक्कितव्यम् । य: पुनस्तरुणो मनाक वृको वा मासिकमिति (१।अधुना पदार्थ:-अस्मिन्प्रस्तावे यत्पीप्रगुणीकृतः सन् तपासंयमाऽप्रदेषु प्रत्यलो भपितति ज्ञायतेविकायामक्तम्-" सुत्तस्थो " इति द्वारक, तदापतितम् । य तदा तं चिकित्सामप्रतिपद्यमानं प्रत्येवं ज्ञापना
इति सर्वनाम, अनिर्दिघनामा निर्देशः । भिकायां याश्चायाम. काई अस्थिति अदवा होईनवोविहाणेस य उजमिस् यमनियमव्यवस्थितः कृतकारितानुमोदिसपारहारण भिकत इस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org