________________
(१४१) प्रन्निधानराजेन्द्रः।
पच्छित्त
पच्छित्त
तत्रैव प्रकारान्तरमाह
त् स्तोको दएमः, तरुणे महान् । एतच (पुश्वुत्तमिति ) प्राअहवा कज्जाकले, जयाजयंते य कोविदो गीतो।। गेवोक्तम-" दोसविस्वापारुवो।" इत्यादिना, ततो न्याय्य. . दप्पा जतो निसेवे, अणुरूवं पावए दोसं ॥ १४ ॥ मनन्तरादितमिति । अयोति प्रकारान्तरे, गीतो गीतार्थः, स कारणमपि जा
सम्प्रत्याचार्योपाध्यायभिक्षुणामेव चिकित्साविषये विधिनानाति, अकारणमपि जानाति, यतनामपि जानानि, अपत
नात्वं दर्शयतिनामपि जानाति एवं कार्ये यतायते कोविदो गीताथों यदि दर्षे. तिविहे तेगिच्चम्मी, ज्यवाउमण साहुणा चेव । ण प्रतिसेवते,कारणेऽप्ययतनया, तदा सदायतनाहो निषेव- पावणमणिच्छते, दिलुतो भफिपोरहिं ।। १७६ ।। माणोऽनुरूपं दो प्रायश्चित्तं प्राप्नोति; दायतनानिष्पन्न त्रिविधे त्रिप्रकारे प्राचार्योपाध्याय भिकुलक्षणे, विचिकित्स्य. तस्मै प्रायाईचत्त दीयते इति भावः।
माने, गीतार्थ इति गम्यते । ( उज्य नि ) ऋजु संस्फुटमेव कप्पे य अकप्पम्मि य,जो पुण अविणिचितो अकज पि। व्यापृतसाधुना व्याप्त क्रियाकथनं कर्तव्यम् । श्यमत्र भावना. कजमिति सेवमाणे, अदोसवतो असढभावो ॥१७॥
प्राचार्याणामुपाध्यायानां गीतार्यानां च भिकूणां चिकित्स्यमानाः पुनः कल्पे अविनिश्चितः किं कल्प्यं किमकल्ल्यमिति
नां यदि शुद्ध प्राशुकमेषणीय लज्यते, तदा समीचीनमेव, न विनिश्चयरहितः सोऽकार्यमपि, अकल्प्यमिति जावः । कार्यमि.
तत्र विचारः । अथ प्राशुकमेघणीयं न लभ्यते, अवश्यं च चि. नि करिव कमिनि बुना सेवमानोऽशठभावः । अत्र हेतों प्रथमा ।
कित्सा कर्तव्या, तदाऽशुद्धमप्यानीय दीयते,तथानते दीयमाने प्रभाववाददोषवान् न प्रायश्चित्तभागवतीति भावः।
स्फुटमेव निवेद्यते-६८ मेवभूतमिति, तेषां गीतार्थत्वेनापजं च दोसमयाणं तो, देईनूओ निसेवई ।
रिणामदोषस्य चासंभवात् । अगीताभिकोः पुनः शुशालाभे
चिकित्सामशुरून कुर्वन्तो मुनिवृपना यतनां कुर्वन्ति, न चा. निहोस केण हुज्जा, विधाणंतो तमायारं ।। १७६ ।।
शुई कथयन्ति । यदि पुनः कथयन्ययतनया कुर्वन्ति, त. दे नूतो नाम गुणदोष परिज्ञानविकोऽशभावः । सयं
दा सोडपि परिणामस्वादनिच्छन् यत् गाढा विपरितापदोषमजानानो नियते प्रतिसेवते तमेव दोषं विजानानः
नमनुजवति, तन्निमित्तं प्रायश्चित्तमापद्यते तेषां मुभिवृषभाकोविदो गीतार्थ आचरन् समाचरन् केन हेतुना निर्दोषवा. णाम । यद्वातिपरिणामतया सोतिप्रसङ्ग कुर्यात्तस्मान्न कथनीन्, दोषस्याभावो निदात्र, तदस्यास्तीति निर्दोषवान, भवेत, य, नाप्ययतना कर्तव्या । अथ कथमपि तेनागीतार्थेन भिक्षुनेव भवतीति नावः । तीव्र दुष्टाध्यवसायभावात् । न खझु णा ज्ञातं भवेत, यथा अकल्पिकमानीय मां दीयते इति जानानस्तीव दुष्टाध्यवसायमन्तरेण तथा प्रवर्तते ।
तदा तदनिच्छन् प्रज्ञाप्यते। तथा चाह-(पमवणमाणिच्छते तदेवं दृष्टान्त मनिधाय पुनन्तिकयोजनामाह
इति) अकीलकमानच्चत्यगीताथै निकी प्रज्ञापना कर्तव्याएमेव य तुसाम्म वि, अबराहपयम्मि वष्टिया दो वि ।
यथा ग्लानार्थ यदकल्पिकमपि यतनया सेव्यते तत्र शो, सत्य वि जहाणुरूवं, दनंनि दंडं दुवेएह पि ॥१७७।।
ग्लाने यतनया प्रवृत्तेल्पीयान् दोषोऽशुद्ध प्रहणात्, सजिपि
च पश्चात् प्रायश्चित्तेन शोधयिष्यते, न चाऽसावस्पीयान् पथमेवा नव प्रकारेण,अनेनैव दृशान्ते नेति भावः। द्वावपि जना,
दोषो नाङ्गाकतव्यः, उत्तरकालं प्रतसंयम लाभात । तथा. बाम्तामेक इत्यापावार्थः । तुल्यऽपि ममानेऽप्यपराधपदे घ.
हि-चिकित्साकरणतः प्रगुणीनुतः सन् परिपालयिष्यसि । तिनौ, तत्रापि तुल्ये ऽयपराधपदे द्वयोरपि, ततो यथाऽनुरूपं चिरकाल संयमम । समयप्रभावनइन कदाचिदम्यते तद्भव गातार्थागीतार्थयतनासंहननविशेषानुरूपं दरा, दजयन्ति प्र. एव मोक्षो यदि पुनः चिकित्लान कारयिष्यसि ततस्तदकर. यच्चन्ति । नम्मारप्रायश्चित्तभेदतः प्रायश्चित्त दानभेदतश्चाचार्याऽऽदि
जतो मृतः मन्त्रसंयतो भविष्यसि, असंयतस्य नृयाकर्मिय कत्रिविधी भेदः कृतः तदेवमाचार्याऽऽदित्रिविधभेदसमर्थना.
म्धस्तस्मादस्पन बदन्वेष्यतामेतद्विद्वत्ताया लक्करणम् । क्त योक्तरूपहष्टान्तवशनो गीतादिभेदत श्राभवत्प्रायश्चि
च-" अप्पेण बहुमेसेज्जा. एये पंमियलक्खगामिति । "एवं सनामास्वं चौपदर्शितम् । इदानीमन एव पन्नावस्थाभेदतो
प्रशापनां तरुणे क्रियात् । यः पुनीलः स वालवान गीतार्थ एव केवले शोधिनानात्वमुपदर्शयति
ययाणित करोत्यव । यस्तु वृद्धस्तरुणो वाऽतिरोगग्रस्तांच
किरलनीयः स प्रोत्साह्यते-महानुभाव ! कुरुभक्तप्रत्याख्यान, एमेव तु दिलुतो, तिविहे गीयम्मि सोहिना ।
साधय स्वं पूर्वमहर्षिीरवात्तमार्धे नजिजनवचनाधिगमफलमिबत्युमरिमो न दंडी, दिज्जइ लोए वि पुयुत्तं ।।१७।। ति । यदि पुनरेवमुत्साह्यमानोऽपि न भक्त.प्रत्यास्थानं क तुमिगीत गीता त्रिविधे त्रिप्रकारे बालतरुणवृद्धलक्षणे यत् । छति, तदा भपीपाताच्या दृष्टान्तः करणीयः । नरामी गशोधिनानात्वं तद्विषय एष पवानम्तरादितस्वरूपो दृष्टान्तः । न्त्री, पोतः प्रवहणं, दृष्टान्तकरणं चाग्रे ग्रन्थकारः स्वयमेव द. नयाहि-यथा कल्ल्याकल्प्यविधिपरिज्ञानर्विकलो कल्पनीयमपि शाययति । एष गाथासमासार्थः। कल्पनीयामसि बुद्ध्या प्रतिसेवमानो न दोपवान् जवति । कोचि.
साम्प्रतमेनामव गाथां विवृणोतिदम्नु कल्पाकप्याज नानोऽकल्पनीय प्रतिसेवमानो दोषवान। एचमिहापि नुल्य प्रतिसेव्यमाने वस्तुनि नरुणे प्रभून प्रायश्चित्तं,
महालाजेऽगीते. अजयण क[रण कहले नवे गुरुगा। समयत्वात् । बालवृद्धभोः स्तोकम,असमथस्वात नाचत
जाव अतिपमंगं, असवमाण व असमाह। ।।१०।। न्याय,गता लोकेऽपि वस्तुसदृशः पुरुषानुरूपो दण्डो दीयते । अगीते धर्माता भिको झुद्धालाने प्रासुकैषीयामाभे, अ. तथाहि-बाले वृरू च महत्पपि अपराध करुणासदत्व.. हारेन चिकित्स्यमाने यदि अयतना बियते, कथ्यते वा तदा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org