________________
(१४०) अभिधानराजेन्द्रः ।
पच्छित्त
र्वार्द्धम | पञ्चमे पूर्वाम्। षष्ठे निर्विकृतिकम्। चतुर्विंशतितमप काशनम् द्वितीयेपूर्वा तृतीये पूर्वा चतुर्थे निर्विकृनिकम पनि प्रथम पूर्वा द्वितीये नििितक शितितमायां पट्टी निर्दि कृतिकमिति । तदेवम्-" कथकरणा इयरे वा ।" इत्यादिना ये पुरुषभेदाः प्रागुकास्तेषां प्रायश्चित्तदानविधिरुक्तः । संप्रति" से गित" इत्यादि यद् गारा मुकं तद्व्याख्यानार्थमाह
अककरणा उ गीया, जे य अगीया य अक अथिराय। तेसा बत्ति अांतर, बहुतरियं व कोसो वा ।। १६७ ॥ ये गीतार्थाः । अधिगता इत्यर्थः । अकृतकरणाः । ये च अगीतार्थाः, अनधिगता इति भावः। ( अकय चि) प्रकृतकरणाः । चशब्दात् कृतकरणाश्च । अस्थिराय अकृतकरणातेषां कदाचित् आपत्तिप्रायश्चित्तं दीयते । यत् यत् प्रा. धिमा तदेव दीयते इति यावत्कदाचिनाविधाय समर्थतायां यत्प्रायधिसमापनं तस्यायन्ते । कदाचित्प्रभूतायामसमर्थता महन्तरितं बहुभिः प्राधिर नदीमा 'भोग' वा सर्व. स्य प्रायश्चितस्य परित्यागः । श्रालोचनामात्रेणैव तस्यामवस्थायां तस्य शुद्धिभावनात् यथा कृतकरणस्योपाध्यायस्य मूलमापन्नस्य तथाविधयोग्यतायां मूलं दीयते । अकृतकरणस्य पुनरसमर्थ इति कृत्वा छेदः, तथाप्यसमर्थतायां गुरु । एवं तावत्यं यावनिकृतिक । पीरुपमा नमस्कारसहित स्थापित्वभावतोऽसंभव एवमेवान किरिति । तदेवम्-" कयकरणा इयरे वा । " इत्यादिगाथाद्वयं सकऩमविभावितम् ।
अधुना " सावेक्खा आयरियमादी ।" इति यक्तं तत्र परस्वाऽऽक्षेपमाद
"
परिवादी तो सारखा तु किं कबो भेदो । एसि पच्चित्तं, दाणं चणं श्रतो तिविहो ॥ १७० ॥
नम्बाचार्योपाध्याययोरपि भिकुस्वस्यावस्थितत्वात् तदूग्र हणे तयोरपि ग्रहणमिति । किं किमर्थं सापेक्षाणां त्रिविध आचार्यादिक अभि
बमुक्ते सुरिराह - (पपसि इत्यादि) पतेषामाचार्याऽऽदीनां यत् अाजवति प्रायश्चित्तं यच तस्य प्रायश्वित्तस्य समर्थासम पुरुवाssaपेकं दानं तत् पृथक पृथक अन्यत्, अतः सापेकाणामार्यादिकस्त्रिविधो भेदः कृतः ।
एतदेव सविशेषमाहकारणमकारर्थं वा, जयणा अजयला व नस्य पित्थो । पण कारणं, आयरियादी भवेतिमिदा ।। १७१ ।। इदं कारणं प्रतिसेवनाया इमकारणं तथा इयं यतना, इय. भयतना इत्येतनास्ति अगीतार्थे श्रगीतार्थस्य तु. अर्थात गी तार्थस्यास्तीति प्रतीयते । तत्राऽऽचार्योपाध्यायौ गीतार्थी भिकु. गीतार्थोऽगीतार्थश्च कारणे यतनया कारणे अयतनया पृथĮ क् पृथक् अन्यत्प्रायश्चित्तं सहासपुरुषाऽऽद्य पेकानुतुल्यपि प्रायश्चित्ते आपद्यमाने पृथगन्यो दानविधिरत एतेनाचार्या
Jain Education International
पच्छित्त
स्त्रिविधा जवन्ति सूत्रे इति । बहुस्वेऽप्येकवचनं प्राकृतत्वात्, प्राकृते हि वचनव्यत्ययः क्वचिद्भवतीति । पनामेव गाथां व्याख्यानयति
कज्जाकज्ज जयाजय- अविजाएं तो अगी जं सेवे । मां होइ तस्स दप्पो, गीओ दप्पो नए दोसा ।।१७२ ।। कार्य नाम प्रयोजनं सतत् प्रयोजकत्वात् कार णम् । अत पत्राम्यत्रोक्तम्- "कारणं ति वा, कज्जं तिचा एगट्ठा।" रायमर्थः गीतार्थः कारणं न जानाति यस्मिद् प्रा ते प्रतिसेवना न क्रियते, तथा कारणे अकारणे या प्रतिले. वनां कुर्वन् यतनामयतनां वा न जानाति, पताभ्यजानानो यः सेवते तस्य दर्पो भवति । सा तस्य दपिका प्रति सेवना भवतीति भावः । गीतार्थः पुनः सर्वाष्यप्येतानि जानाति, ततः कारणे प्रतिसेवते नाकारणे । कारणेऽपि यतनया न पुनरयतनया । ततः स शुद्ध एव न प्रायश्वितविषयः । भगीतार्थस्य त्वज्ञानतया दर्पेण प्रतिसेवमानस्य प्रामशिवसं यदि नाद प्रतिसेवते कारणेऽव्ययतनया बा तदा तुल्यमगीतार्थेन समं तस्य प्रायश्चित्तम् । तथा चाऽऽह
गीए दवा जर दोसा ।" गीते गीतार्थे, दर्पण प्रवर्त मागे प्रतिसेयमायामिति गम्यते। कारणेपि प्रतिसेवनामयतमाने अगीतार्थेन तुल्यं तस्य प्रायश्चित्तमिति जात्रः । प्र. तिसेव्यमाने तुल्ये वस्तुनि दर्पेणापि क्रियमाणायां प्रतिसे वनायां यतनया प्रवृत्तौ न तुल्यं प्रायश्चितम् । कारणे पुनर्थतनया प्रवर्त्तमानः : शुद्ध एव न प्रायश्चित्तविषयः । तत्राऽऽचार्या उपाध्यायाश्च नियमात् गीतार्था इति गीतार्थत्वाका समाः केवलं प्रतिसेव्यमानं वस्तु प्रतीत्य विषमाः भिक्षवो गं - तार्थाऽगीतार्थ इव भवन्ति । प्रतिसेव्यमपि वस्त्वधिकृत्य द इति वस्तुतो गीतार्थविश्व पृथक विमिश्रं चिभिप्राय सिहासपुरुष याति प्रायश्चि पृथ विप्रायश्विचदागम्
सरूप झोप दंमो वि किमुत उतरिए । तत्युच्छेद इहरा, निराशुकंपा न य विसो ॥ १७३ ॥ दरामोऽपि इति अपिशब्दस्य निम्नक्रमत्वात् लोकेऽपीत्येवं प्र.
केहि महत्वपर महान् दएकोऽल्पेऽल्पीयान् तथा समानेऽपि दोघे अपधनस्याल्पो महान् धनस्य महान् । लोकेऽपि तावदेवं किमुत किं पुनरीरिकं कोनरसंहारे, तत्र दोष सामर्थ्यानुरूपो दरामः, तस्य सकलजनानुकम्पायाः प्रधानत्वात् । यदि पुनरल्पेऽपि दोषे महान्दराको महत्यल्पीयान् तथा यदि मारा चाचा
योनिमा
रायमस्थित्वं वाणपेत्य तदनुरूपो दमः स्यात् किं तु तुल्य एव तदा व्यवस्थाया श्रभावतः सन्तानप्र वृत्य संभवे तीर्थेच्छेदः स्यात् । तथा निरनुकम्पाया अनावः प्रायश्चित्तदायकस्य असमर्थ निक्षुप्रभृतीनामनुग्रहात् न च तस्य प्रायश्चित्तदायकस्य विशोधिरप्रायश्चित्तस्य, प्रायश्चिते ऽध्यनिमाषप्रायश्वित्तस्य दानतो महाशातनासंभवात् । "अय्य चित्य देव पच्चित्तं च्छित्ते श्रमतं आलाया तस्समइती उ ।" इतिवचनात् । ततः सापेक्षा श्राचार्याऽऽदय स्त्रिविधार
उक्काः ।
For Private & Personal Use Only
www.jainelibrary.org