________________
( १३५ ) अभिधानराजेन्ऊ: 1
पच्छित्त
অল্প
लघु । एकादशेऽपि मासलघु । द्वादशे जिनमा गुरु गुरुकादारब्धं भिनमासे गुरौ निष्ठितम् । चतुर्थपङ्क्तौ प्रथमे गृहके घु । द्वितीये चतुर्मासगुरु तृतीयेऽपि चतुर्मागुरु तु चतु मे पट्टे मासगुरु | सप्तमे मासगुरु । अनुमे मासलघु 1 नवमेऽपि मासलघु । दशमे भिमादमा
निष्ठिनम् । तृतीये
अमासलघु अब पम्गुरुकादारवं लघु भित्रमा पचमपट्टी प्रथमे मुद्दे चतुर्मासगुरु द्वितीये चतुर्लघु । चतुर्थे मासगुरु पश्चमेऽपि मासगुरु । षष्ठे मासलघु । सप्तमे मासलघु । अघुमे भिन्नमासो गुरु । नवमे भिन्नमासेो गुरु । दशमे भिन्नमासो लघु । एकादशे भिन्नमासो लघु । द्वादशे गुरु शितिराचिदिवम अनुरु विंशतिरात्रिदिवे स्थित पट्टपको
1
चतुर्मास लघु । द्वितीये मासगुरु । तृतीयेऽपि मासगुरु । चतुर्थे मासल छु। पञ्चमेऽपि मास पष्ठे गुरु पति सप्तमेऽचि गुरु पञ्चविंशतिकम् अश्मे लघु पचविंशतिकम् | नवमेऽपि लघु पञ्चविंशतिकम । दशमे गुरु विशतिकम् । एकादशमे गुरु विंशतिकम्। द्वादशे लघुविंशतिकं चतुर्मासघुकादारब्धं लघुविशति स्थितम्। प्रथमगृह के मासगुरु द्वि तीये मासलघु तृतीये मासलघु चतुर्थे गुरुपचविंशतिकम | पञ्चमे गुरुपञ्चविंशतिकम्। षष्ठे लघुपञ्चविंशतिकम्। सप्तमे लघुपातिकम् अन कम्। दशमे लघुविशतिकम् एकादशे लघुविशतिकम घाइ गुरुपञ्चदशकम् । अत्र मासगुरुकादारण्यं गुरुपत्रदशके पर्याप्तम् । श्रष्टमपङ्क्तौ प्रथमे गृहके मासलघु । द्वितीये गुरुपञ्चविंशतिकम् । तृतीये गुरुपञ्चवि शनिक चतुर्थे लघु पथमेशा बघु प गुरुविंशतिकम। अष्टमे लघुविंशतिकम् । नवमे लघुविंशनिकम् । दशमे गुरुपञ्चदशकम् एकादशे गुरुपञ्चदशकदशकम् [मत्र मासलादार
1
लघुके पदके पथ के गुरुपच विशतिद्विशितिकमनीये लघु विंशतिकम् । चतुर्थे गुरुविंशतिकम् । पत्र मे गुरुविंशतिकम। षष्ठे लघुविंशतिकम् । सप्तमे लघुविंशतिकम । श्रष्टमे गुरुपञ्चदशकम् । नवमे गुरुपश्चदशकम् । दशमे लघुपञ्चदशकम् । एकादशे लघुपवदशकम्। द्वादशे गुरुदशकम् । शितिकार गुरुदशके नितिम दशको रेशम द्विशतकम्। तृतीये गुरुविंशतिकम् । चतुर्थे लघुविंशतिकम्। पञ्च लघुविंशतिकम । श्रष्टमे लघु रकम नवमे लघुपञ्चदशकम्। दशमे गुरुदशकम । एकादशे गुरुदशकम् । द्वादशे दशकं लघु । अत्र लघुस स्थित शीत
तुर्भे गुरुपञ्चदशकम् । पञ्चमे गुरुपञ्चदशकम् । सप्तमे ल घुञ्चदशकम् । अष्टमे गुरुदशकम् । नवमे गुरुदशकम् । दशमे लघुदशकम् । एकादशे लघुःशकम् । द्वादशे गुरुपञ्चकम् । अत्र गुरुविंशतिकादारब्धं गुरुपत्रके पर्याप्तम् । द्वादशपङ्की प्र घुस द्वितीये
घुलघुम्
Jain Education International
ਰਚ
षष्ठे गुरुदशकम् । श्रष्टमे लघुदशवम् । नवमे लघुदशकम् । दशमे गुरुपञ्चकम् | एकादशे गुरुपञ्चकम् । द्वादशे गुरुपञ्चकम् | बादघुघुविशतिकादारल
1
त्रयोदशपङ्क्तौ प्रथमे गृहके गुरुपञ्चदशकम् । द्वितीये पञ्च दशकम् । तृतीये लघुपञ्चदशकम्। चतुर्थे गुरुदशकम् । पश्चमे गुरुदशकम्। षष्ठे लघुदशकम् । सप्तमे लघुदशकम् । अष्टमे गुरुपञ्चकम् | नवमे गुरुपञ्चकम्। दशमे लघुपञ्चकम् । एकादशे लघुपञ्चकम् । द्वादशे दशकम् । अत्र गुरुपञ्चदशदशमेति चतुर्दशी प्रथम
लघुञ्चदशकम् । द्वितीये गुरुदशकम् । तृतीये गुरुदशकम् । चतुर्थे लघुदशकम् । पञ्चमे लघुदशकम् । षष्ठे गुरुपञ्चकम् । सप्तमे गुरुपञ्चकम् | अष्टमे लघुपञ्चकम् । नवमे लघुपञ्चकम् । दशमे दशमम् । एकादशे दशमम् । द्वादशे अष्टमम् । अत्र लघुकामे निष्ठितम्। दशपकी प्रथमे गृहके गुरुदशकम्। द्वितीये लघुदशकम्। तृतीये लघु चतुगु रुपञ्चकम् । सप्तमे लघुपञ्चकम् । अष्टमे दशकम् । नवमे दशकम्। दशमे अष्टमम् | एकादशे अष्टमम द्वादशे षष्ठम् । अत्र गुरुदशकादार पनि प्रथमे गृहके लघुशकम् । द्वितीये गुरुपञ्चकम | तृतीये गुरुपञ्चकम् । चतुर्थे लघुपञ्चकम् । पञ्चमे लघुपञ्चकम् । षष्ठे दशमम् । सप्तमे दशमम् । अष्टमे अष्टमम् | दशमे षष्टम् । द्वादशे चतुर्थम् । अत्र बघु. दशकादारब्धं चतुर्थे निष्ठितम् । सप्तदशपतौ प्रथमे गृहके गुरुपञ्चकम् । द्वितीये लघुपञ्चकम् । तृतीये लघुपञ्चकम् । चतुर्थे दशमम् । पञ्चमे दशमम्। षष्ठे श्रष्टमम् । सप्तमे श्रमम्। श्रष्टमे नवमे एकादशे चतुर्थ आयामा समिति अत्र गुरुकादमायामा तिम अष्टादशपको प्रथम द्वित तृतीये दशमम् । चतुर्थे अष्टमम् । पञ्चने श्रष्टमम् । षष्ठे षष्ठम् । सप्तमे पम । अष्टमे चतुर्थम् । नवमे चतुर्थम् । दशमे श्राचामात्रम् । एकादशे आचामाम्लम् । द्वादशे एकाशनकम् । लघुमेकाशन मितिम् कोशि तितमायां पङ्कौ प्रथमगृह के दशमम् । द्वितीयेऽष्टमम् । चतुर्थे षष्ठम् । पञ्चमे षष्ठम । षष्ठे चतुर्थम् । सप्तमे चतुर्थम् । अप्रुभे श्राचामाम्लम् । दशमे एकाशनकम् । एकादशे एकाशतकम्। द्वादशे पूर्णप प्रथमे दमम्। द्विती पठम् तृतीयेचटुम्ब चतुर्थम् । पञ्चमे चतुर्थम् । षष्ठे श्रचामानम् अष्टमे एकाशनकम् । नवमे एकाशनकम् । दशमे पूर्वार्द्धम् । एकादशे पूर्वाद्वा निर्विकृतिकरण निर्विकृति के निष्ठितम्। एकविशी प्रथमे गृहके पि तीये चतुर्थम । तृतीये चतुर्थम् । चतुर्थ श्राचामाम्लम् । पञ्चमे आनामाम्लम् । षष्ठे एकाशनकम् । सप्तमे एकाशनकम् । अष्टमे पूर्वार्कम् । नवमे पूर्वार्द्धम् । दशमे निर्भिकृतिकम । पठादार मिर्चिकृतिके निष्टिनम द्वात्रिंश
ङ्कां प्रथमे गृहके चतुर्थम् । द्वितीये श्राचामास्म । तृतीये आ चामालूम। चतुर्ये एकाशनम्। पञ्चमे एकाशनम्। षष्ठे पुत्रम् । पूर्वम्। निर्विकृति अतुि तिमी प्रथमगृह के बा पकाशनकम एक शकन् चतुर्थे पू
For Private & Personal Use Only
www.jainelibrary.org