________________
पच्छिन्त
(१३८) अभिधानराजेन्डः।
पत्ति
मासाश्वत्वारो गुरुमासाः। पण्मासा लघवः, पएमासा गुरवः। तथा-वेदः कतिपयपर्यायस्य मूलं,मर्धपर्यायोच्छदेन व्रताऽऽरोपणम् (नहा दुगवत्ति)। अनवस्थाप्य, पाराश्चितच । इह पारा. श्चिनप्रायश्चित्तवर्ती प्रायो जिनकाल्पकप्रतिरूपको वर्तते । उतं च-"पारंचिउ पगागी, इचादि जिणकप्पियाडरूवगा।" इति । अनवस्थाप्यप्रायश्चित्तवयंप्येवंगुणः । उक्तं च"संघयण बिरिय पागम, सुत्तविहीए जो समुज्जुत्तो। निग्गहजुतो तवस्सी, पबयणसारे गहिय प्रत्यो।।१॥ तिलतुसविनागमित्तो, वि जस्स असुभो न विजए जावो । निज्जूहणारिहो सो, सेसे निज्जूहणा नत्यि ॥२॥ एयगुणसपत्तो, पावश्णवउप्पमुत्तमगुणोहो। एयगुणविष्पहीणो, तारिसगम्मी, नवे मनं ॥ ३॥” इति । एतौ चैकान्ततो निरपेकौ । सापेक्काणां त्वयं प्रायश्चित्तदानविधिः कथयितुमुपक्रान्तः, ततो मूत्रादारज्य प्रायश्चित्तदानविधिरुच्यते तथा चाऽहंपढमस्स होइ मूलं, विइए मूलं व दो गुरुगा। जयणाएँ होइ मुच्छो, अजयणगुरुगा तिविहभेदो।।१६६।। प्रथमस्याऽऽचार्यसा कृतकरणस्य सापेकस्य महत्यप्यपराधे सा. पेक्षत्वात्प्रायश्चित्तं मूलम् । उपनक्कमेतत्-तेनास्यवाकृतकरणस्यासमयत्वात् द इत्यापि द्रष्टव्यम् । द्वितीधे उपाध्याये कृतकरणे तथारुभायधृतिबल समर्थतायां मूलम, तरथा . दः । अकृतकरणे गुरु परमासिकम । इहाऽऽचार्य उपाध्यायो पा यदि यतनया करणे देशकालानुरूपं प्रायश्चित्तस्थानेऽवसिष्ठ, तदा शुद्धो, न प्रायश्चित्तविषयः, यतनया कारणे प्रवृतेः। श्रयतनया तु प्रायश्चित्तस्थाने प्रवृत्ती मूसं, दो बा। प्राचार्यस्य उपाध्यायस्य गुरुकादारभ्योक्तं, प्रकारेण त्रिविधः प्रायश्चित्तस्य नेदः, घरगुरु, हो, मूलं च । एवमुक्तानुसारेण भिदुष्वपि प्रायश्चित्तदानविधिरनुसरणीयः ।
एतदेव ब्याचक्षाण श्राहसव्वेसिं अविसिट्ठा, आवित्ती तेग पढमया मूलं । सावक्खे गुरु मूलं, कयाकए होइ पुण छेत्रो ॥ १६७ ॥ सावक्खो तिन कान, गुरुस्स कयजोगिणोजवे दो। अकयकरणम्मि छग्गुरु, इइ अठोक्कतिए नेयं ।। १६८ ॥ इति प्रायश्चित्तदानविधिरुक्तप्रकारेण कथयितुमभीयो यथा सर्वेषामाचार्यादीनामापत्तिः प्रायश्चित्तस्यापादानमविशि. टा, सापेकाणां च महत्यपराधे मृवं नामानवस्थाप्यं, पाराश्चि. तं चा। ततः प्रथमतया सर्वेषां मूलमापत्रमविशिष्टप्राधिकृय गुरुलाघवचिन्तया प्रायश्चित्तदानविधिरुच्यते । तत्र सायके गुरौ आचार्ये,गाथायां विभक्तिलोपः प्राकृतवान् । कृते कृतकर. णे। "प्रायश्चित्तं मूझ सापेके।" शति व बनात् । महत्थप्यपराधे गुरी सापेकत्वात् मूल मेव प्रायश्चित्तं, न वनवस्थाप्यं, पराचितं वेति ज्ञापितम् । एतदेव चोपजीव्य प्रागध्यवमस्मानि व्यायातम। प्रकृते अमृतकरणे, गुराविति संबन्धादाचारये भ. वति प्रायश्चित्तं छेदः। (सावेक्षो तिव कानमित्यादि) पत्र गुरुशब्देनोपाध्यायः प्रोच्यते, प्राचार्थस्योक्तस्वात् । गुरोरुपाध्या. यस्य, कृतयोगिनः कृतकरणस्थ, मुखं प्रायश्चित्समापनस्या पि सापेक शति कृत्वा प्रायश्चित्तं दो जवति । तस्यापि
कृतकरणस्थ मनाक निरपेक्तायां मूत्रमिति प्रायश्चित्तम् । “वि. ए मूलं च दो उभारुगा (१६६)" इति वचनात् । अकृतकरणे तु तस्मिन्नेवोपाध्याये मूलमा पन्नेऽपि प्रायश्चित्तं षट् गुरुकाः। गुरवः षण्मासाः, प्राक् कृतकरणतया बेदप्रायश्चित्तस्याप्यनई. स्वात् । इति एवममुना प्रकारेण (अबढेकतिए इति) इह एकैकस्मिन्नाचार्याऽऽदौ स्थानेऽकृतकरणकृत करणभेदतो वे वे प्रायश्चि से । तयोइच द्वयोरेकमा प्रायश्चित्तमपक्रामति । द्वितीयं चो. सरस्थाने ऽनुवर्तते । एक च पोरर्द्धमित्यहीपक्रान्स्या, शेयं प्रा. यश्चित्तदानम् । इदमिति संक्किप्त मुक्तमिति। बिनयजनानुग्रहाय यन्त्रककल्पनया विशेषतो भाव्यते । तत्र यन्त्रकविधानमिदम्तिर्यग् द्वादश गृहकाणि फ्रियन्ते । अधोमुखं च विंशतिगृहाणि । एवं च द्वादशगृहात्मकानिर्विशतिगृहाणि । एवं च द्वादशगृहात्मिका विंशतिगृहपङ्क्तयो जाताः । तत्र विंशतितमायां पतौ दविणतोऽन्तिमे ये द्वे गृहके ते मुक्त्वा तस्या अधस्तात् दशगृहाऽऽस्मिका एकविंशतितमा पक्तिः स्थाप्या। तस्यामप्येकविंशतितमायां पङ्कौ ये द्वे अन्तिम गृहके ते मुक्त्वा अधस्तात् अष्टगृहास्मिका द्वाविंशतितमा पतिः स्थापनीया । तस्यामपि ये है अन्तिमगृहके ते मुक्त्वा तस्या अधस्तात् षम्गृहात्मिका योविंशतितमा प. डियंसनीया, तस्यामपि ये द्वे गृहके ते विमुच्य तस्या
धस्ताश्चतुहात्मिका चतुर्विशतितमा पङ्किः स्थापयितव्या । तस्यामपि ये द्वे अन्तिम गृहके ते परित्यज्य तस्या अधस्तात द्विगृहात्मिका पञ्चविंशतितमा पङ्गिः स्थाप्यते, तस्या अधस्तादेकगृहात्मिका षर्विशतितमा पाडः । एवं षड्विंशपङ्क्त्यात्मकस्य यन्त्रकस्य सर्वोपरि तत्थापक्रमपक्तरुपरि प्रथमगृह के कृतकरण आचार्यः स्थापनीयः। द्वितीये गृह के अकृतकरणः । तृतीये कृतकरण उपाध्यायः । चतुर्थे स पवाकृतकरणः। ५श्चमे अधिगतस्थिरनिशुः कृतकरणः। षष्ठे स एवाकृत करणः । स. तने अधिगतास्थिरभिक्षुः कृतकरणः। अष्टमे स एवाकृतकरणः। नयमे अनधिगतस्थिरभिक्षुः वृत करणः । दशमे स एवाकृतकरणः । एकादशे अनाधिगतास्थिरभिक्षुः कृतकरणः । द्वादशे अनधिगतोऽस्थितेऽकृतकरणः । एवं स्थापयित्वा कृतकरणस्याऽऽचार्यस्य मूलं, तस्मिन्नेवापराधे. ऽकृतकरणस्य चंदः । उपाध्यायस्य मूलमापनस्य कृतकरणस्य दः । अकृतकरणस्य षएमासगुरु । तत्रेवापराधे निक्कोरधिगतस्य कृतकरणस्य षामासगुरु । अ. कृतकरणस्य षएमासलघु। अधिगतस्य भिक्कोरस्थिरस्य कृत. करणस्य षएमासलघु । अकृतकरणस्य चतुर्मासगुरु । श्रन. धिगतस्य निको स्थिरस्य कृतकरणस्य चतुर्मासगुरु। तस्यैव अकृतकरणस्य चतुर्मास लघु । अनधिगतस्य भिकोरस्थिरस्य कृतकरणस्य चतुर्मासलघु । तस्यैवाकृतकरणस्य मालगुरु १२। एवं प्रथमपत। मूनादारब्ध मासगुरुके निष्ठितम् । द्वितीयपत प्रथमे गृह के छेदः । द्वितीये पागुरु । तृतीये घरगुरु । चतुर्थ षट्लघु। पञ्चमे षट्ल घु। षष्ठे चतुर्गुरु। सप्तमे चतुर्गुरु। अष्टमे चतुर्लघु। नवमेऽपि चतुर्भधु । दशमे मासगुरु। एकादशेऽपि मासगुरु । द्वादशमे मासलघु । अत्र बेदादारब्धमासमधुके निष्ठितम । तृतीयपङ्कौ प्रथमे गृहके षट्शुरु । द्वितीये पट्ल घु। तृतीये षट्मघु। चतुर्थे चतुमासगुरु । पञ्चमे चतुर्मामगुरु । षष्ठे मास. लघु। सप्तमेऽपि चतुर्मास लघु । अष्टमे मासगुरु । दशमे मा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org