________________
पच्चित्त
अभिधानराजेन्डः।
पच्चित्त
मानस्य यत्प्रायश्चित्तं, तस्य ये भेदाः प्रतिसेवनासंयोजना55. संप्रति पुरुषभेदमार्गणायामेव प्रकारान्तरमाह
यस्ते वर्णिताः, ये पुनस्तस्य प्रायश्चित्तस्थाह योग्याः पुरुषप्र. अहवा साविक्खियरे, निरवेक्खा सचहा उकयकरणा। कारा, पुरुषभेदा इत्यर्थः । ते इमे वक्ष्यमाणस्वरूपा भवन्ति ।
इयरे कयाऽकया वा, थिराऽथिराहोति गीयत्था॥१६॥ तानेव दर्शयति
अथ वेति प्रकारान्तरामदं पूर्व कृतकरणाऽकृतकरणभेदावा
दौ कृत्वा पुरुषभेदमार्गणा कृता। अत्र तु सापेक्षनिरपेकभेदी कयकरणा इयरे वा, सावक्खा खलु तहेव निरवक्खा ।
तथा चा७४-(साविक्खियरे ति) द्विविधाः प्रायश्चित्ताः पुरुनिरवेक्खा जिण मादी सावक्खा पायरियमादी ।।१६।।
पाः। तद्यथा-सापेक्वाः, इतरे छ । सापेका गच्छवासिनः । ते च कृतकरणा नाम-पष्ठाटमाऽदिनिर्विविधतपोविधानः प. विधा प्राचार्याः, नपाध्यायाः, भिकवश्च । निरपेक्का जिनकल्पि. रिकम्भितशरीराः इतरे भकृतकरणाः षष्ठाटमाऽऽदिमि- काऽऽदयः। तत्र ये निरपेकास्ते सर्वशः सर्वात्मना कृतकरणाः । स्तपोविशेषैरपरिमितहरीराः । तत्र ये कृतकरणास्ते ! तुशनस्य समुच्चयार्थत्वाद् अधिगताः, स्थिराश्च । इतरे विविधाः । तयथा सापेक्काः खलु , तथैव निरपेक्काः, सह सापेक्का द्विविधाः । तद्यथा-" फयाकया वा" इति पदैअपेक्षा, गच्चस्यति गम्यते । येषां ते सापेका गच्चवासिनः । कदेशे पदसमुदायोपचारात कृतकरणाः, अकृतकरणाश्च । निर्गता अपेक्षा येभ्यस्ते निरपेक्काः, ते त्रिविधा जिना. चशम्दः समुच्चये । कृतकरणा अपि द्विधा- स्थिराः, अस्थि
दयः । तद्यथा-जिनकल्पिका, शुद्धपरिहारिकाः, यथा- राश्च । एकैके किंधा-गीतार्थाः, भगीतार्थाश्च । सूत्रे गीसन्दकल्पिकाख । पते नियमाः कृतकरणाकृतकर- तार्था इत्युपलकणम । ततोऽगीतार्धा अपि विवृताः ॥ १६२ ॥ जानामन्यतमस्यापि कल्पस्य प्रतिपाययोगात् सापेक्का अपि अथ किस्वरूपाः कृतकरणा? , इति कृतकरणस्वरूपमाहत्रिविधा भाचार्यादयः । तद्यथा-प्राचार्वाः, उपाध्यायाः, बहऽहमाइएहिं, कयकरणा ते उत्जयपरियाए । निवाश्च । पते प्रत्येकं द्विधात्वात्षट् नवन्ति । तद्यथा-श्रा- अहिगयकयकरण, जोगा य तवारिहा केई ॥१६॥ चार्याः कृतकरणाः, अकृतकरणाश्च । उपाध्याया अपि कृत. कृतकरणा नाम ये षष्ठ एमाऽऽदिनिस्तपोविशेषैरुभयपर्याये, करणाः, भकृतकरणाश्च । भिकवोऽपि कृतकरणा, प्रकृतकर
श्रामण्ये, गाईस्थ्ये पर्याये वेत्यर्थः। परिकम्मितशरीरास्ते ज्ञात णाश्च । तत्र कृतकरणानां चिन्त्यमानस्वादस्यां गाथायामेते
व्याः, तद्विलकणा इतरे सामादकृतकरणाः। भत्रैव मतान्तर कृतकरणा प्राह्याः॥१६० ॥
माढ (अहिगए इत्यादि) केचिदाचार्या ये मधिगतास्ते नियमात् अकयकरणावि दुविहा,अपहिगया अहिगया य बोधना।
कृतकरणा इत्यधिगतानांकृत करणत्वमिष्यन्ति । कस्मादिति
दत माह-( जोगा य तवारिहा इति) " निमिसकार. जं सेवेइ अहिगए, अणहिगए अस्थिर इच्छा ॥१६१॥
ण हेतुषु सर्वासां विनतीनां प्रायो दर्शनमिति " वृरूमहाऽऽचार्या उपाध्यायाश्च कृतकरणा अकुतकरणा वा निय. यैवाकरणप्रवादात् हेतावत्र प्रथमा । ततोऽयमर्थः-यतस्त. माद् गीतार्थाः, स्थिराव, तत हाकृतकरणा निकव एवं प्रा. महाकल्पश्रुताउदीनामायतका योगा व्यूढाः, तत प्राय. ह्याः । ते अवनकरणा भिवो द्विविधाः । तद्यथा-अनधि. तकयोगाही अनवनिति नियमतोऽधिगताः कृतकरणागताः, अधिगताश्च । अनधिगता नाम आगीतार्थाः । अधिगता। इति । तदेवं कृता पुरुषजेदमार्गणा । साम्प्रतमीषां प्रायगीतार्थाः। अपिशब्दः संभावने । स चैतत् संजावयति-ये | श्चित्तदानविधिर्वक्तव्यः-तत्र ये निरपेका जिनकल्याऽऽदयस्ते भिवोऽधिगतास्ते द्विविधाः । तद्यथा-स्थिराः, अस्थिराश्च ।। यत्प्रायश्चित्तमापनास्तदेव तेभ्यो न दीयते, द्विविषया गुरुमास्थिरा नाम धृतिसंहननसंपन्नाः, तद्विपरीता अस्थिराः। प्र. घवनिरपेक्षत्वात् । सापेक्काणां तु सापेकतयैव प्रायश्चित्तदाधिगताः अपि विधा-स्थिराः, अस्थिराइच। कृतकरणा अपि नविधी तद्विपया गुरुलाघवचिन्ता कर्तव्या॥१६३॥ भिववो द्विधा -अधिगताः । अनधिगताश्च । अनधिगता अपि तत्र यानि प्रायश्चित्तानि दातव्यानि तानि ঘ্যি-কথা, অব। সম্বিনা স্বাব ব্রিা-থি,
संपतो गाथाडूयेनाऽऽदअस्थिराश्च । मत्रैव संकपतः प्रायश्चित्तदानविधिमाह- निन्धिइए पुरिमले, एक्कासा अंबिझे चमत्थे य । (जसेवेश इत्यादि ) यत्प्रायश्चित्तस्थान सेवते अधिगतो
पणगं दस पन्नरसा, वीसा तह पासवीसा य ।।१६४॥ गीतार्थः। उपलकर्णमतव कृतकरणः, स्थिरश्च । तस्म, तदेव प. रिपूर्ण दीयते । तदेव प्रायश्चित्तस्थान प्राप्ते अनधिगते अस्थि
मासो लहुओ गुरुगो, चउरो मासा हवंति बहुगुरुगा। रे, चशब्दावरुतकरणे च गुरोः प्रायश्चित्तदानविधी इच्छा सू. छम्मासा बहुगुरुगा, दो मूलं तह सुगं च ॥१६॥ प्रोपदेशानुसारेण स्वेचा। तथाहि-यदि श्रुतोपदेशानुमारतः निर्विकृतिक विकृतिप्रत्याग्यान, (पुरिमति) दिवसपूर्धा - कृतकरणः स्थिरोऽधिगत इति वा । कृतकरणादपि समर्थ इति प्रत्याख्यानम् । एकाशनाचाम्लचतुर्थीनि प्रतीतानि । (परणगं विकातो भवति, तदा यदेव प्रायश्चित्तमापनस्तदेव तस्मै दी. ति) रात्रिदिनानां पश्चकम् । (सहुगुरुयं ति) वक्ष्यमाणं पदन. यते । अथासमय इति परीक्कितस्ततो यथायश्चित्तं प्राप्तस्त- प्रापि व्याख्यानठो विशेषप्रतिपसिरिति विभक्तिपरिणामेन सं. म्याक्तिनमनन्तरं दीयते, तत्राऽप्यसमर्थतायां, ततोऽप्यमन्तर, बद्ध्यते । (पणगं ति) लघु रात्रिन्दिवपञ्चकं च । तय सघुरात्रि सत्राऽप्यसमर्थतायां ततोऽनन्तरम्। एवं यथा पूर्व क्रमेण ताबमेयं न्दिवपञ्चकमाचाम्लेन, एकस्यादिदिनैर्वा हीनं परिपूर्णम् । गुरु यावनिर्षिकृतिक, तत्राऽप्यसमर्थतायां पौरुषीप्रत्याख्यानं, तत्रा- रात्रिदिवपश्चकम् । एवं सति सघुरात्रिदिनदशकम । गुरुरा. प्यशक्ती नमस्कारसहितं गाढग्लानत्वाऽऽदिना, तस्याप्यसंभव विन्दिवदशकम। (पन्नारसत्ति) लघुरात्रिन्दिवपञ्चविंशतिकम, परमेवाऽऽलोचनामात्रेण अद्यापादनमिति । १६६॥
(मासो लहु गुरुत्ति) लाघुमासो, गुरुमालः । चत्वारो लघु३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org