________________
अभिधानराजेन्द्र:।
भावणा स्यामेकको वाऽश्मीयात् , उपलक्षणमेतत् , अन्यदपि यहिका बाश्वते किल्विषाच ते देवा. किल्विषदेवास्तेषामियं कि. शिदौधिकोपप्रहिकमेवमुपकरणं धर्मसाधनं तत्सबै गुरुणा. स्विषी। श्रा- समन्तात् आमिमुख्येन युज्यन्ते प्रेष्यकर्मणि ऽनुसातमेष मोक्नग्यम् , अन्यथा दत्तमेव परिभुक्तं स्यादिति व्यापार्यन्ते इत्याभियोग्याः किरस्थानीया देवषिशेषास्ते. चतुर्थी तथा समानो धर्मः सधर्मस्तेन बरस्तीति साधर्मि- षामियमाभियोगी । असुरा भवनवासिदेवविशेषास्तेषामि. का प्रतिपकशासनाः संविग्ना साधवः, तेषां पूर्वपरिगृही. यमासुरी। सम्मुखन्तीति सम्मोहा मूढाऽऽत्मानी देषविशेषासक्षेत्राणामयप्रहमासादिकालमाने पञ्चक्रोशाऽऽदिक्षेत्ररूपं स्तेषामियं सम्मोही । एषा हु स्फुटं पञ्चविधा पञ्चप्रकारा पाधित्वा स्थानाऽऽदि भोजनं वा कार्य,तनुज्ञातं हि तत्र उ.
अप्रशस्ता सक्लिष्टा भावना तत्तत्स्वभाषाभ्यासरूपा . भ. पायाऽऽदि समस्तं गृहीयात् , अन्यथा चौर्य स्यादिति प.
णितेति शेषः । आसां च मध्ये संयतोऽपि सन् यो यस्यां शमी पतास्तृतीयवतभावनाः पश्चादानी चतुर्थवतभा.
भाषनायां वर्तते कश्चित्तद्भावमान्धात् स तद्विधेष्वेव बनाः प्रतिपचते-तत्र पाहारे गुप्तः स्यात् , न पुनः स्नि
कन्दाऽऽदिप्रकारेषु देवेषु गच्छति, चारित्रलेशमभावात् । ग्धमतिमात्रं भुजीत, यतो निरन्तरहन्धस्निग्धमधुररसप्री.
उक्तं च "जो संजनो वि एया--सु अप्पसस्थासु बहा कहिं णित:प्रधानधातुपरिपोषणेन वेदोदयादब्रह्मापि सेवते, प्र.
चि । सो तबिहेसु गच्छा, सुरेसु भात्रो चरणहीणो ॥ तिमात्राऽऽहारस्य तुन केवलं ब्रह्मव्रतविलोपविधायित्वा.
१॥" इति । यः पुनः सर्वथाऽपि बारिधरहितः सं मा. हर्जन, कायक्लेशकारित्वादपीति प्रथमा १। तथा अविभूषि
ज्यो विकल्पनीयः, कदाचित्तद्विधेश्वष्य सुरेपूत्पचते.कदाचि. तात्मा विभूषाधिरहितः , देहस्नानविलेपनाऽऽदिविवि
बनारकतिर्यक्त्वमानुषेविति। एताच पश्चापि भावना प्रत्ये. धषिभूपानिरतो हि नित्यमुद्रितचित्ततया ब्रह्मविराधका
कं पञ्चविधाः। स्यादिति द्वितीया २ तथा नियम निरीक्षेत , तदय्य तिरेकात्सवशाम्यपि बदनातनप्रभृतीनि सस्पृहं न प्रेक्षेत,
कंदप्पे ? कुक्कुइए २, निरन्तरमनुपमबनिताऽययवापिलोकने हि ब्रह्मवाधासम्भव दुस्सीलत्ते य ३ हासकरणे ४ य । इति तृतीया ३ । तथा खियं न संस्तुबीत, स्त्रीभिः सह परि.
परविम्हियजणणे वि य ५, चयं न कुर्यात् , तसंसलवसतितदुपभुक्तशयनाऽऽसमाss. दिसेवनेन, अन्यथा ब्रह्ममतभहस्यादिति चतुर्थी ४। तथा
कंदप्पोऽणेगहा तह य ॥४६।। युद्धोधगततस्वो मुनिः शुद्रामप्रशस्थां ब्रह्मचर्य प्रस्तावात् (प्रव.) (अस्या गाधायाः व्याख्या 'कंदप्प-भाषणा'श. सीविषयांकन कुर्यात,तस्कथाssसस्य मानसो देतृतीयभागे १७७ पृष्ठे गता।) मा सम्पपत इति पञ्चमी ५ । एताभिः पञ्चभिर्भावना
(८) अथ देवकिल्विर्षी भावना पञ्चविधामाह. भिर्भाषिताम्ताकरणो धर्मानुप्रेक्षी धर्मसघनतत्पर। साधु:
सुयनाण-१ फेवलीणं २, सम्धसे सम्यक्पुटिनयति ब्रह्मचर्यमिति चतुर्थवतभावना ४। धम्मायरियाण ३ संघ ४ साहणं । अथ पश्चमतभाषना निगद्यन्ते-तत्र यः साधुः शब्दरूप
माई अवसवाई, रसगम्धान् मागतान् इन्द्रिय विषयाभूतान्, मकारोऽयमलाक्षणिका, स्पीश्च सम्प्राप्य समासाद्य मनोहान् मनो.
किब्धिसिणं भावणं कुणइ ॥ ५० ॥ । हारिणः पापकान् विरूपान् इष्टानिष्टांधेत्यर्थः, गृद्धिमभि.
क्षुतज्ञानस्य द्वादशाङ्गीरूपस्य, केवलिनां केवलज्ञानवता, ध. बालक्षणं, प्रवेषं चाप्रीतिलक्षणं यथाक्रमं न कुर्यात् प.
र्माऽऽचार्याणां धर्मोपदेषणां. सास्य साधुसाध्वीभाषकथा. विडती विदिततषः सन्, स हाम्तो जितेन्द्रियो घिरतः ।
विकासमुदायरूपस्य, साधूनां यतीमाम . अवर्णवादी मायी सर्वसापचयोगेभ्यो भवस्थाकञ्चनः किञ्चनबाह्याभ्यन्तरप.
च स्वशक्लिनिगृहनाऽदिना मायावान् , देवकिस्विी भावना रिग्रहभूतं नास्यास्तीति व्युत्पत्त्या परिग्रहघिरतियतवानि.
करोति । तत्र अवर्णः- अश्लाघा, असहोषोघनमिति या. त्यर्थः । अन्यथा शब्दादिषु मुर्धाऽदिसद्भावात् पञ्चम
वत् । स चैवं भूतज्ञानस्थ-पृथिव्यावयः कायाः पजीवनिअधिराधना स्यादिति पञ्चसु विषयेव्यभिष्यामद्वेषवर्जनात्
कायामपि व्यावण्यन्ते , शास्त्रपरिक्षाऽध्ययनाऽऽवियपि ब. पञ्चमवतस्य पञ्च भावनाः, मिलितास्तु पञ्चविंशतिरिति । हुशस्त एव । एवं बतान्यपि प्राणातिपातनिवृष्यादीनि ता. पताध समवायागतवार्थाऽऽदिषु किश्चिदन्यथाऽपि दृश्यन्ते न्येव पुनः पुनस्तेषु सूत्रेषु प्रतिपाद्यम्ते । तथा त एष प्रमादा इति ॥४७॥ प्रव०७२ द्वार।
मद्याऽऽदयः, अप्रमादाश्च तद्विपक्षभूता भूयो भूयश्च तत्र तत्र इदानीम् 'मसुदामो पणवीसं ति ' त्रिसप्ततं द्वारमाह- कथ्यन्ते, न पुनरधिकं किञ्चिपीति पुनरुक्तदोषान् । यच्च कंदप्पदेव १ किब्बिस २,
मोक्षार्थ घटयितव्यमिति कृत्या किं सूत्रे सूर्यप्राप्त्यादिना अमिभोगा ३ भासुरी४य सम्मोह ५
ज्योतिःशारण ?, तथा मोक्षार्थमभ्युपतानां यतीनां कि.
योनिप्राभृतोपनिबन्धेन ?, भवतुल्याज्ज्योतिषयोनिप्राभृतः एसा हुपप्पसत्था,
प्रभृतीनामिति । उक्त ब-"काया षषा य तस्चिय, ते वेव पंचविहा भावणा तस्थ ॥४८॥
पमाय अपमाया य । मोक्वाहिगारियाणं, जोसजोणीहि कन्दर्पः कामस्तस्प्रधाना निरन्तरं निर्मर्यादतिरन्तरतया वि. किं कर्ज ? ॥१॥"केवलिनामवर्णवादो यथा-किगेषां का. टप्राया देवविशेष कन्दस्तेिषामियं काम्दी । एवं देवा नदर्शनोपयोगी क्रमेण भवतः । उत युगपत् तत्र यदि क. मां मध्ये किरिषषाः पापा मत पचास्पृश्याऽविधर्मका दे- मेणेति पक्षः कक्षीकियते, तदा हानकाले न दर्शन, पर्शन.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org