________________
भावणा
( १५१२) अभिधानराजेन्द्रः ।
सम्प्रति प्रशस्त भावना अभिधित्सुरा-
तवे सुलेख, एगनेयं बल य तुला पंचहा बुता, जिसकष्पं पडिवन्न। ॥५३० ॥ ० १० २ प्रक० विशे० । व्य०। पं० य० । ध० (व्याख्या 'जिकव्य' शब्दे ४ भागे १४६६ पृष्ठे गता )
(६) मैत्र्यादिकाश्चतुर्विधा श्रपि भावना:इति चेष्टावत उच्चे विशुद्धभावस्य सद्यतेः चित्रम् | मैत्री करुण मुदतीपेक्षाः किल सिद्धिमुपयान्ति॥७॥ इत्येवमुक्तप्रकारेण चेष्टावतः साधुचेष्टायुक्तस्य उच्चैस्वये विशुद्धभावस्य विशुद्धाध्यवसायस्य सद्यतेः सत्साधोः क्षिम मरिय मैत्रीदामुदितीपेक्षा पूर्वोक्ती भावना किल सिद्धिमुपयान्ति किलेत्याप्ताऽऽगमवादो, निष्पति प्रतिलभन्ते ॥ ७ ॥ पो० १३ विव० ।
1
(७) अथ भवानः पञ्चविंशतिः । तद्यथा-इरियासमिए १ सया जए य,
उहि मुंजे व पायो २ । आयायनिवदुर्ग ३ संजय,
समाहिर ४ संजय भयो बहुं ।। ५ ।। ।। ४३ ।। अहस्स सच्चे ६ अणुवीय भासए ७,
जे कोह-लोह भयमेव १० बुझए ।
-
से दीहरायं समुपहिया सया,
मुखी हु मोसं परिवजए सिया || ११ || || ४४ ॥ सयमेव श्रोग्गदजायणे घडे
,
Jain Education International
महा सम्मा १२ सभा १३ अणुभाषिय भुंजीय पाणभोगणं १४,
जाइतु साहम्मियाण भोयणं ।। १५ ।। || ४५ ॥ आहारगुतो १६ अविभूसिपप्पा १७,
इथिन निकाएँ] १८ न स १६ । बुद्धे सुइकडे न कुजा २०, धम्मादी संघ ॥ ४६ ॥ जे २१ व २२ व २३ माग २४, फासे व संयमपावर २५ । गेहिप्पो न करेज्ज पंडिए,
से होइ देतं विरए व्यषि ॥ ४७ ॥ प्राणातिपाताऽदिनिवृतिमाता दायाद नार्थे भाव्यन्ते ऽस्यते इति भावनाः, अनभ्यस्य मानाभिर्भा वनाभिरभ्यस्यमानविद्या मलीमसी भय महाजनी ति । ताश्च प्रतिमहावतं पञ्च पश्च भवन्ति । तत्र प्रथमम हाव्रतस्य ताः कयन्ते ई ई गमनं तत्र समित उपयु कः असमिती हि प्राणिनो हिस्यादिति प्रथमा भावना । तथा सदा सर्वकालं यतः सम्यगुपयुक्तः सन् उहि ति अवलोक्य जीव ही पानभोजनम् ।
अयमर्थः प्रतिगृहं पात्रमध्यपतितः पितुयुक्रेन तत्समुत्थाऽऽगन्तुकसश्वरक्षणार्थ प्रत्यवेक्षणीयः श्रागत्य च पुनः प्रातिप्रदेशे स्थित्वा प्रत्यवेक्षितं पान भोजनं विधाय प्रकाशप्रदेशावस्थितेन भोक्तव्यम्, अनवलोक्य मुखावस्य हि प्राणिहिंसा सम्भवतीति द्वितीया । तथा आदाननिपी पाचाऽऽदेह मोक्षायागमप्रतिबद्ध जुगुप्सततमनिक्षेपगुप्सका श्रागमानुसारेण प्रत्यवेक्षण प्रमार्जनपूर्वमुपयुक्तः सन्नुपधेरादाननिक्षेपौ जुगुको हि सव्यापादनं विदध्यादिति तृतीया । तथा संयतः साधुः समाहितः समाधानपरः सन् खलीनताऽऽदिकेऽपि सति कर्मबन्धाय सम्पद्यते । श्रूयते हि दुष्मनो हि मनः क्रियमाणं कायराजमिगु भाषिताऽदिसतो, हिसामकुर्वपि सप्तमनरक पृथ्वीयोग्यं कर्म निर्मितवानिति चतुर्थी । एवं वाचमप्यदुष्टां प्रवर्तयेत् दुष्टां प्रवर्तयन् जीवान् विनाशयेदिति पञ्चमी । तत्त्वार्थे तु अस्याः स्थाने एषणासमितिलक्षणा भावना मंखिता । इति प्रथमव्रतभाषनाः पञ्च । अथ द्वितीय महावताना ते दास्यं परिहरति सः सवास्येन धनुतमपि ब्रूयादिति प्रथमा । तथा अनुचिचिय सम्मानपूर्वकं पर्यालोच्य भाषको वक्ता, अनालोचित भाषी हि कदाचिन्मृषाऽप्यभिदधीत, तत
भावणा
मनोर पीडाऽऽदयः सस्व ।पघातश्च भवेदिति द्वितीया । तथाया को लोमं भयमेव वा वर्जयेत् परिहरेत्सव मुनि मोक्षं समुपेक्षिता सामीप्येन म
.
"
लः सन् सदा सर्वकाले 'हु' निश्चयेन मोलं 'ति अनुस्वा राकापरिवर्तक सिया स्वात् दिवा स्वपरमिरको परिन भाषी पापाततः कोधस्य निवृतिरनुत्पादया. यानिति दुवा] ३ तथा लोभाभिभू उपयत्ययंका या फूटसाचित्वादिना वितयभाषी भवति सत्य व्रतमनुपालयता जो प्रत्याख्येय इति चतुर्थी तथा भयातेः प्राणाऽऽदिराच्या सत्यवादितांन तो निर्भयत्रासनाऽऽधानमात्मनि विधेयमिति पञ्चमी ५ । इति द्वितीय अथ तुतीयमाभावनाः प्रोच्य -रात्र स्वयमेवानेव नतु परमुन साधुः प्रभुं प्रभुसद या सम्यक्परिज्ञाय अवग्रहस्य देवेन्द्रराज पतिशय्यातरसाधर्मिकभेदभिन्नस्य याचने याञ्चायां प्रवर्तते, परमुखेन हि याचनेऽस्वामियाचने व परस्य विरोधेन व अ काण्ड घटनाबस परिभोगाय दोषा इति प्रथ मातापितायडे 135 विषणार्थं मतिमा सकिएमाऽऽयनुखाबचनम्, अन्यथा तददत्तं स्यादिति द्वितीया २ । तथा सदा सर्वकारिग्रहस्पष्टमया यावेत् । श्रयमर्थ-सह- इसेऽपि स्वामिनाऽवग्रहे भूयो भूयोऽबप्रयाचनं कर्त्तव्यम् । पूर्वमाऽऽद्यबस्था मूत्रपुरी पोसपात्र क
चरण प्रक्षालनस्थानानि दायक चिसपीडापरिहारार्थ याच नीयामीति तृतीया ३ । तथा ऽनुज्ञाप्य गुरुमन्यं वा भुञ्जीत पानभोजनम् अयमर्थ:-सुविधा प्राप धमानीपालोचनापूर्व गुरवे निवेद्य गुरुणानुशा म
For Private & Personal Use Only
,
www.jainelibrary.org