________________
(128) अभिधानराजेन्द्रः ।
पुपि संयुता इमे
सामने जे पुत्र, दिट्ठा जडा व परिजिता वा त्रि । ते हुंति पुव्वसंयुय, जे पच्छा एतरा ति ॥ २०३ ॥ सामधे प्रतिपत्तिकालात्पूर्वे, पञ्चाद्वा । घढ़वा - सामलकाले व चिंतिज्जति । नि० चू० २३० । पति पा० पापं निसीति पाचित् जीव प्रायश्चित्त-न० अथवा शयश्वितं जीवं मनो वाsतिचारमसम. मिनितं शोधयतीति प्रायश्चित्तम् । जीत० | नं० पा० । प्रायः पापं विजानीया चित्तं तस्य विशोधनम् इत्युक्तेः । अथवा प्रकर्षेण अयते गच्छत्यस्मादाचारधर्म इति प्रायो मुनिलोक:, तेन चिश्यते स्मयनेऽतिचारवि शुद्ध्यर्थमिति निरुक्तात्प्रायश्चित्तम् । शोधिरूपेऽनुष्ठानविशेषे, ४० २ अधि०। पञ्चा० ।
33
(१) अय प्रायश्विसनिय काभिनया उद्दया दिति जम्दा पति नपाईने । पावासोती पतिं ॥ ३ ॥ पापमनिकृन्तति यस्मातपति प्राकृतत्वेन "पायच्छ्रितमिति” भएयते निगद्यते, तेन तस्माप्रत्यचावि मनो नितेन हेतुना प्राधिमिति थार्थः। पञ्चा० १६ विष० ।
(२)
सहकारी वि
पतिं एवं भवति
आयारे चसु य चू-लियासु नवएसवितधकारिस्स । पच्छिमपणे नखियं आए य पदे ॥ ७१ ॥ आयारो जयवंत रमाईयो उसु व मारनासु ि समोसाणासु (?) पचासु जो उपदेसो नदि इस चि । वसोक्रियेत इत्यर्थः । सो य परिलेापप्फोपति तं चित विवरीयं, करेतस्स, आयरंतस्स्लेत्यर्थः ।
पा
1
श्रथेः किं इद अज्जणे केवलं परि हवा?, नेत्युच्यते, असुपा
वितकारिभिणायारो महिओ । किं मणायार एव केवलं नेित्युच्यते पर मो मोमवारी पाकिमवार प संधुते विकारिस्स केवलं पच्चित्तं तं ?, नेत्युच्यते-असुय पदेसु अापदा सूचककादश्रपया, तेसु विचितहका रिस्पतिं तं सः पूरणे नि० ० १ ० । दुःखप्रतिघात के अनु०यमंगल पाया। " सूत्र• १ ० २२० ।
(३) अथेदं प्रायश्चित्तं भावतः कस्य भवतीत्याहभागा संवेगपरस्वं । उनउत्तस्स जहत्यं, सेसस्स उदन्यतो एवरं ॥ ४ ॥ भव्यस्य मुक्तिगमनोचितस्य तस्याऽप्याहारु चेरागमद मानिस न जातियस्य तस्याऽपि संबे गपरस्य संविग्नस्य चारित्रिण इत्यर्थः । चर्णितमुक्तमागमे, तत्राधितम तस्याऽप्युपयुकस्य सर्वापरास्थानेषु चायधानस्य पचायकारकमित्यर्थः । ३३ Jain Education International
पच्छित्त
सम्यतिरिकस्य का पात्यादस्य कादन्यस्यति मवरं केवलं यतो प्रावशून्यत्वेनाप्रधानतया अयथार्थमि स्वर्थः । इति गाथार्थः ॥ ४ ॥
एतदेव भावयचाद
सत्यत्वादणाप्रो, पायमिणं तेा चैत्र कीरंतं । यति निपाणियन् बुद्दनचेण ॥ ५ ॥ शास्त्रार्थया धनादागमार्थविराधनात् प्राणातिपाता ऽऽदिरूपात् प्रोग्रहणं दिसाऽऽदायध्यप्रमस्य "चा नियम पा" इत्यादिन्यायेन न प्रायद्विद्यमिति ज्ञापनार्थम इदमिति प्रायश्चियं भवतीति गम्यते । इह च प्रायश्चित शब्देन सद्विध्यमुपचारात्पापं गृह्यते । ततः किमित्याह या विधीयमानमविशुः प्राय विसम्पदेव प्रायश्चितमेव पापमेवेत्यर्थः संजायते संप
शाकानिषिद्धानुष्ठानयज्ञास्यं यम, बुधजनेन स मयत्रोकेन । समयानभिजनो हि यथा कथंचिदपि क्रिय माणं तत्साध्वेव मम्यते, बुद्धिदोषादिति । अथवा शास्त्रार्थबाघनात्प्राय हवं द्रव्यप्रायश्चित्तं भवति, प्रायोग्रहणादन्यथाअपि योग्यताविषायां स्यादिति । तेनैवाधने प्रायश्चितमेव संजा
"
नैव क्रियमा प्रायश्चितम् स्वमेव यते । शेषं तथैष । इति गाथार्थः ॥ ५ ॥
एतदेव स्पध्याह
दोसस्स जं णिमित्तं, होति तगो तस्स सेवाए उ । उ तक्खउति पयडं, लोगम्मि त्रि हंदि एयं ति || ६ || दीपस्यापराधस्य यस्तु गमिति । हृदयम् निमि कारणं भवति जायते तो दोषः तस्य निमिषस्य शाखारूपस्य तु
नैव नान्यान
9
दोष
"
रणे, लोकेऽपि पृथग्जनेष
स्तोको इन्द दर्शने दोषापणयम् इतिकः समाप्तौ । इति गाथाऽर्थः ॥ ६ ॥
पतच्च प्राथधितं प्रणचिकित्सास्यं पूर्वरजिदितमित्येतद्दर्शनाय प्रस्तावयन्नाद
|
दवणार, जोजितमेतं विदूर्हि समयस्मि । भावयतिमिच्छार, समं ति जतो इमे नहिये ||७||
यशोदाहरणेन श्वमानवेन करसेन योजितपीतम तत्प्रायश्चितम् विद्भिः समयको सिसिका योजितमित्याह भाषण चिकित्साय चरणातिचाररूपक्षतप्रतिक्रियायां सम्यग् यथावत् । इतिशब्दः समासः । यतो यस्मादिदं वक्ष्यमाणं मणिमुकं श्रीमा स्वामिभिः । इति गाथार्थः ॥ ७ ॥
यदुकं तदेव गाथाषट्केनाऽऽद
विहो काय िवो जवानंनुगो व छायो । आगंतुगस्स कीरति, सम्बुकरणं ण इयरस्स ॥ ८ ॥ द्विविधद्वारा देवयमेवात स्मिन् कार्य प्रवतीति तद्भयो गएकाऽऽदिः, आगन्तुकश्च कटकस्य करारादिजन्य श्य क्रियते विधीयते, शब्योद्धरणं कण्टकाऽऽयुद्धारः, नेतरस्य मानवस्य भागाभावइति ॥ ॥
"
For Private & Personal Use Only
www.jainelibrary.org