________________
पच्चित्त
प्रभिधानराजेन्द्रः ।
पच्छित्त.
द्रव्यव्रणक्रियाविशेषं दर्शयनाद-- ताओ अतिक्खतुंडो, असोणितो केवलं तयामग्गो । उहरि अबउज्मा, सरोण मनिजइ वणो न ||६|| तनुरेव तनुका स्वरूपेण कृशः, अतीक्ष्णतुरमोऽनत्यन्त. प्रेदकमुखः, अन एखाशोणितोऽरुधिरप्राप्तः, केवलं नवरं, स्व
लग्नः स्वमात्रावसक्तः, स एवंभूतः हास्यः। किमित्याहसत्याऽऽकृष्य देहाद, अपोह्यते बहिः प्रतिप्यते, शल्यो दे. हप्रविष्टः कपटकादिः शल्पशब्द: पुलिनकोऽपि प्राच्यानामस्ति । एवं तावच्छत्यविधिः। व्रणस्य तु को विधिरित्याह-व. णस्तु वणः पुनः, न मल्यते न मृद्यते, शल्याल्पत्वेन तवणस्याप्यल्पत्वाच्चल्योकारमात्रमेव तचिकित्सेति ॥६॥
तथालग्गुद्धियम्मि बीए, मलिज्जा परं अदूरगे सखे । नघरणमलणपूरण-दूरयरगए य तश्यम्मि ।। १० ।। तथा लग्नश्चासाबुदृतश्च लग्नोद्धृतस्तस्मिन् । द्वितीये, शल्य जति योगः। मल्यते मृद्यते, व्रण इति गम्यते । परं केवलं न तु कमलप्रणाऽऽदि विधीयते व्रणस्थ अदरगे शरीरानतिभेदके, शल्ये कण्टकाऽऽदी। तथा उकरणमननपूरणानि शल्पोद्धारव्र. णमर्दनकर्णमनपूरणानि, प्रथमावहुवचनलोपोऽत्र रश्यः। क्रियम्त इति गम्यते । दूरतरगते दितीयशल्यापेक्षया देहे दरतरावगाढे, तृतीयके शल्य इति ॥१०॥
तथामा वेपणा न तो उ-छरित्तु गालिंति सोणिय चनत्थे । रुभइ लहूं ति चेट्ठा, वारिजइ पंचमे वणिणो॥ ११ ॥ तथा मा बेदना मा जूरपोडा शल्यवतः। तुशब्दः पुनरों, जिपक्राइच (तो इति) तस्मादिनानिवारणार्थित्वलक्वणाले. तो, उद्धृत्य निकृष्य शव्यं वणाझाझयन्ति निःसारयन्ति, शोणितं रक्तं कियदपि । अनुस्वारस्य चाऽश्रवणं उन्दोवशात् । भिषज इति गम्यम् । चतुर्थे पुनः शल्ये। तथारुह्यते, व्रणेन रूदो भवत्यसावित्यर्थः । लघु शीघ्र शल्योहारानन्तरं चटानिरोध सति, इति कृत्या, चेाऽवगमनाऽऽदिक्रिया, वार्यते नि. विध्यते वैद्यः । पञ्चमै शल्ये गाढतरावगाढे ब्रणिनो प्रणवत इति ॥११॥
तथारोहे वणं बहे, हितमितमोजी अजुजमाणो वा।। तत्तियमेत्तं छिज्जति, सत्तमए पूइमंमादी ॥१२॥ रोहति निराश्रवीकरोति व्रणीति, प्रणं कतम् । क , तत् षष्ठे शस्ये उद्धृते । सति किंविधः सन्नित्याह-डितमित माजी पथ्या. ल्पाहाराभ्यवहारी, अनुजमानो वा भोजनत्यागी वा चिकिस्थानुगुपयत । तथा यावयल्पेन दृषितं ताबमानं तावत्प्र. माणम्। विद्यतेऽपनीयते, सप्तमके शल्ये उद्धने। किमित्याहपूतिमासादि अष्टपिशितमेदःप्रनृतीति ॥ १२ ॥ तह वि य अठायमाणे, गोण सखड्यादि रप्पुए वा वि। कीरति तदंगछेदो, सअहितो सेसरक्खट्ठा ।। १३ ॥ तथाऽपिवमपिचविधीयमाने कर्मणि, प्रतिष्ठति विसर्पति, गोनसखादिताऽऽदौ सरीसृपभीकतप्रभृती, मादिशादासोधे-
रकखादिताऽऽदिपारग्रहः। रप्पुके वाऽपि वल्मीकरोगे, चाऽपीति समुच्चये। क्रियते विधीयते, तदङ्गच्गेदो दूषिताऽवयवकर्तन, सहास्ना वर्तत इति सास्थिकः। शेषरकार्थमवृषितामत्राणाये. ति, सप्तम एव शल्ये । इति गाथाषार्थः ॥१३॥
एवं तावद् व्यशल्योकारद्वारेण द्रव्यवणचिकित्सोक्ता, अथ भाववणेन तथैव प्रतिपादयिषु ववमाप्ररूपणायाऽऽदमूलुत्तरगुणरूव-स्स ताइण्णो परमचरणपुरिसस्स । अवराहसवपमनो, जाववणो होइ णायचो ॥१४॥ मूनोत्तरगुणा महावतपिष्मविशुद्ध्यादयस्त एव रूपमात्मा यस्य स तथा तस्य। तायिनः संसारसागरात्प्राणिपगपालकस्य, परमचरण पुरुषस्य प्रधानचरित्रसतणनरस्थ, अपराधशल्यप्रभवः पृथ्वीसंघद्याऽऽद्यतिचाररूपशव्यनिमित्तः,भाचवणो नावकतरूपो, भवति स्यात्, ज्ञातव्यो केयः। इति गाथार्थः ॥ १४ ॥
भाववणचिकित्साप्रस्तावनायाऽऽहएसो एवंरूवो, सचिगिच्छो एत्य होइ विशेो। सम्म भावाणुगतो, णिउपाए जोगिबुछीए ॥ १५॥ पप जावव्रणः, पवंरूप उक्तस्वभावः, सचिकित्सो वक्ष्यमाणप्रतिक्रियोपेतः, अत्र प्रायश्चित्ताधिकारे, भवति स्याद, विज्ञेयो ज्ञातव्यः, सम्यगविपरीततया नावानुगत ऐदम्पर्य संगतः,निपुण. या सूक्ष्मया, योगिबुवा समाधिविशेषवनरायबोधेन, योगिन पयाध्यात्मिकार्थविवेचनचतुरचेतसो भवन्ति । इति गाथायः॥ १५॥
अथ भावषणाचिकित्सा गाथाश्रयेण दर्शयन्नाहजिक्खायरियादि सुति, अतियारो कोइ वियडणाए । वितियो उ असमितो मि,त्ति कीस सहसा अगुत्तो वा१६॥ भिकाचर्यादिःभिकाटनप्रवृतिः, तत्र गमनाऽऽगमनयोns. तिचारः स भिकाटनाऽऽदिरेव । श्रादिशब्दाविहारभूमिगमना. ऽऽदिभवातिचारपरिग्रहः । शुद्धात्यपैति, अतिचारोऽतिक्रमः, कोपि कश्चिदत्यन्तमलाः प्रथमशल्यतुल्यः, विकटनया स्वालोचनयैव प्रथमशल्योधरणमात्रकलपनया, न तत्र मननाऽऽदि. वित्माकल्प प्रायश्चित्तान्तरमुपयोगीति । तथा द्वितीयस्तु हितायः पुनरतिचार समित्यादिभङ्गरूपः, शुद्ध्यतीति प्रकृतम। कथम् ?, असमितः समितिषु प्रमत्तः अस्मि भवाम्यहम् । इनि. शब्दोऽन्यत्र योदयते । कस्मात् कुतो हेतोः?, सहसा प्रयोजनमा न्तरेण, अगुप्तो वा गुप्तिप्रमत्तो वा, न किश्चिदप्यसमितत्वेऽगुप्तले वा पुष्टाऽऽलम्बनमस्ति इत्येवंविधपश्चासापरूपविकल्पन मिध्यापुष्कृतदानरूपा प्रतिक्रमणाचीकरसेत्यर्थः । श्यं च द्वितीयशल्योद्धारे व्रणमलनकरपे इति ।। १६ ॥ सदादिएमु रागं, दोसं व मणे गयो तइयगम्मि । पानं आणेमाणिज्जं, भत्तादि विगिंवण चनत्ये॥१७॥ शब्दाऽऽदिकेषु शब्दरूपप्रवृतिविष्टानिष्टविषयेषु, रागमभिव, द्वेषमप्रीतिम्, वाशब्दो विकलपार्थः। मनसि चेतमि, मनोमात्रेणेत्यर्थः । गतः प्रतिपन्नः, मुनिरिति गम्यते । तृतीय के चिकित्साविशेष वणमननपूरणकल्पे मिश्राऽऽरये सति शुद्ध्यतीति प्रकृतम् । तभयाह हि मनोगतरागाss. विशल्यमिति । तथा ज्ञात्वाऽवबुध्य, अनेषणीयमकल्प्यम, भक्ताऽऽद्यशनप्रभृति चतुर्धव्य शल्पकल्पम् । ( विगिचण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org