________________
(१२८) पच्छाकम्म (ण्) अभिधानराजेन्द्रः।
पच्छासंयुय ने, ध०३ अधिक। पश्चाजलोकनकमणि, आव ४ अ०। पत्र तु निरवशेष, तत्र साधुवामानन्तरं नियमतो हरंगात्र पं००।" कोण गिहिणिसिज्जा-गतस्य पस्थम्मि मह- वाप्रकासयति। ततो द्वितीयाऽऽदिषु समेषु भङ्गेषु पश्चारकर्मसंभसिए गिहिणो । उप्फुसणघोषणादी, करेज्ज पच्छाकम पान कल्पते, प्रथमादिषु तु विषमेषुजङ्गेषु तदसंभवारकल्पते तंतु।" पं० भा•१कल्प।
प्रहीतुमिति।यदि चैतेम्वपि यदलेपकृतं सक्तुमएडकाsदि. या प्रसंसडेण हत्येण, दबीए भायणेण वा ।
शुष्कं गुरुपिपाकाऽऽदि,तयोरपि प्रहणं कल्पते। उक्त परिकर्मदिज्जमाणं न इच्छेज्जा, पच्नकम्म जहिंजवे ॥३५॥
द्वारम् ।। १०३२ ॥ वृः १ उ०। पं० । (भत्र विशेषः 'म.
हाउस्थिय ' शब्दे प्रथमभागे ४६१ पृष्ठे गतः) पश्चात्कर्म भसंमृन हस्तेन अन्नाऽऽदिभिरलिन दव्या भाजनेन वा दी. सस्निग्धोदकाररूपं चतुदम्, अत्र प्रायश्चित्तमात्रामाम्लम् । पमानं नेमकेत् । किं सामान्येन , नेत्याह-पश्चात्कर्म भवति जीत.।"पुरेकम्मे य पच्चाकम्मे य पउम।" पं. ०१ यत्र दादौ, शुष्कमएमकादिवत् तदन्यन् दोषरहितं गृही. कल्पका "ज पुष्बकम्मं तं पच्चाकम्म, तं पुब्धकम्मं जं निक्खु. यादिति सूत्रार्थः ॥ ३५ ॥
पभियाप घट्टमाणा।" श्स्यन्यत्र । भाचा० २ ० १०२ संसडेण य इत्येण, दबीए जायणेण वा ।
भ० २ उ० । पश्चात्काइदिनपदीयाचतुर्थी पिपोषणा। दिज्जमाणं परिच्छेज्जा, जं तत्येसणियं भवे ॥ ३६ ॥
प्राचा. २७०१.१० ११३० । यदि निजकानां सम्ब
न्धी मानो, वैयो धा निजकोऽन्यस्य कुरुते चिकित्सा, सनि. संसून हस्तेन मन्मादिलिप्तेन तथा दग्यो नाजनेन यादी.
चितं पश्चारकर्म । व्य• ६३.। यमानं प्रतीच्छेत् गृहीयातू । किं सामान्यत?, नेत्यादन्यत्तत्रैषणीयं भवति तदन्यदोषरहितमित्यर्थः। ६ च संप्रदाया.
पच्छाग-प्रच्गदक-पुं०। प्रावरणरूपे करपे, "तिमेव पच्छा" संसद बस्थे संसट्टे म साबसेसे दवे, संस
गा।" ० ३ उ०। पं० ब०। प्रथः । हरये संस मसे गिरवससे दवे, एवं मभंगा, पत्थ प. पच्छाग-पश्चादगति-सी० । गच्चतोऽनुगममे विनयभेदे, दमभंगो सम्वुत्तमो, असु पि जत्थ साबसेसं दग्वं तत्थ द्वा०२६ द्वा०। घिपण श्यरेसु पाकम्मदोसानो।" इति सूत्रार्थः। दश पच्छाणिवाइ (ण)-पश्चाभिपातिन-पि.। प्रत्रज्याग्रहणानx भ०१.।
न्तरं चारित्रतो लिङ्गतो वा निपतनशीले, प्राचा०१ ध्रु०५ प्र. कर्मण्यपि विधिमाह
३०। संसहमसंसद्धे, साबसेसे य शिरवसेसे य ।
पच्चाणूताव-पवादनुताप-पुं० । हा मया कुएं कर्म कृतमित्येव. हत्थे मत्ते दब्बे, सुखममुके तिगहाणे ॥ १०३१॥
मनुतापे, उत्त. २० अ० । रा०। "पच्छाणुतायेण सुमज्जवसा.
ण ।" मा०म० १ ०२खएक। इह निक्षादातुः संबन्धी हस्तः संसृष्टो वा प्रवेवसंसृष्टो पा
पवाणुपाश्चि (ए)-पश्चादानुएवी-सी• । पाश्चात्यावारज्य पेन च काश्यिकाऽऽदिना मात्रकेण नितां ददाति तदपि सं. सत्रमसंसष्टं वा, हव्यमपि सावशेष वा स्याभिरवशेष घा,
प्रतिमाम व्यत्ययेनानुपूर्वा परिपाटिः क्रियते यस्यां सा पक्षामतः संसृष्ठासंसृपसाचशेषनिरवशेषपदेईस्तमात्रकद्रव्यविषय
नुपूर्वी । भानुपूर्षीभेदे, अनु। (अत्रोदाहरणमुत्कुमेणैव भवति रौ न भवन्ति । तद्यथा-संसृश्टो हस्तः संसृष्ट मात्र सा
प्रत्युक्तम् 'माणुपुब्बी ' शम्दे द्वितीयभागे १४१ पृष्ठे) बशेष स्यम१. संसपोहतासंसमाप्रमा ग ताप-पश्चाताप-पु.भिनुतापे, भाष•४० प्रा०म०॥ ध्यम २, संमृधो हस्तः असंमई मात्र सावशेष हव्यम् ३ मा चू०। संसृष्टो हस्तः असंसृष्टं मात्र निरवशेष द्रव्यम् । एवम पच्चातावित-पश्चात्तापिक-पुं० । पश्चात्तापति, प्रम०३ संब. संसृष्टनापि हस्तेन चत्वारो प्रहाः प्राप्यन्ते । एतस्यामष्टभायां यानि त्रीणि स्थानानि इस्तमात्रकाव्यरूपाणि, यंत्र पश्चात्कर्मदोषो न भवति ते मङ्गकाः शुकाः, इतरे पशु
पच्छानाग-पश्चानाग-पुं० । पाश्चात्यन्नागे, शा० १ ० १.। खाः॥ १०३१ ॥
पच्छाविकुचणा-पश्चाविकुर्वाणा-स्त्री. । पश्चाद विक्रिया.
याम्, स.। अमुमैत्रार्थ स्पष्टयत्ति
पच्चासंखमि-पश्चास्संखमि-स्त्री० । मृतकसंखौ, मरणाम पढमे भंग गहण, सेसेसु य जत्थ सावसेसं तु ।
स्तरं बहुभोजनार्थ महारसवत्याम्, भाचा० २ ० १.१ अमेसु उ अग्गहाणे, अलेनसुकवेमु ऊ गहण||१०३शा म०३ उ.। मस्यामष्टजनयां यः प्रथमो भङ्गस्त्रिाभिरपि पदैः शुरूस्त-पच्छासंजोग-पश्चात्संयोग-पुं० । श्यशुरादिकृते संबन्धे, - ग्रहणं भवति, शेषेष्वपि भगकेषु यत्र सावशेषं द्रव्यं
श्राचा. १७०१०३ उ०। सूत्र.। भवति तत्र प्रहीतुं करपते । पश्चातकर्मसंभवात् अन्येषु निरव शेषपदेपु युकेषु नवग्रहणं, न कल्पते प्रहीतुमिति
| पच्छासंथच-पश्चात्संस्तव-पुं०1" जे पचा इतरा। " भाभावः । इयमन भावना-ह हस्तो मात्रकं वा वे बा स्वयोगेन
योहित्रादिसंबन्धे," नि०२ उ० (श्वासंस्तन पि. संसले वा न तद्वशेन पश्चात्कर्म संजबत्ति ,कि ताई व्यबशे.
एडग्रहणनिषेधं 'संथव 'शब्दे वक्ष्यामि) न। तथाहि यत्र व्यं सावशेषं तत्रैते सावध खरशिटते पच्छासंय-पश्चात्संस्तत-त्रि०ा श्वशुरकुल संबन्धे, प्राचा.१ अपिन दात्री प्रकासयति, भूयोऽपि परिवेषणसंभवात् ।। पु. १चू. १०४ ३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org