________________
(१२७) पच्चुप्पामग्गाहि (ण) अभिधानराजेन्द्रः ।
पच्चाकम्म पच्चुप्पएणग्गाहि (ए)-प्रत्युत्पन्नग्राहिन-त्रि० साम्प्रतमुत्पन्न पच्छंद-गम्-धा० । गती, "गमेर०-"।।४।१६२ ॥ इत्या. प्रत्युत्पत्रमुच्यते, वर्तमानकालनाबीत्यर्थः। सत गृहीतुं शी. | दिना गमधातोः पच्छन्दाऽऽदेशः । पच्चंदर । गच्छति । प्रा. समस्येति प्रत्युत्पन्नग्राही । वर्तमानकालनाविवस्तुमाहिरिण ४पाद। ऋजुसूत्रनये, अनु०। ग।
पच्छंभाग-पश्चानाग-पुं० । दिवसस्य पश्चासमे भागे, पचुप्पेहिकण-प्रत्युपेट्य-अन्य । प्रतिस्येत्ययें, "वसहिप- प्र.१ पाहु० ३ पाहु. पाहु०॥ च्चुप्पेहिऊण ण संपपज्जा।" महा०१०।
पच्छंवत्थुग-पश्चाद्वास्तुक-न पश्चाद् गृहे,प्रम०४ संबवार। पञ्चुरस-प्रत्युरस-न० । उरसोऽभिमुलं प्रत्युरसम् । उरोऽभि
पच्छण-प्रक्षण-नावे त्वचो विदारणे,डा० १ ० १३ मुखे, प्रोघः।
प्र० विपा० परचुवगार-प्रत्युपकार-पुं० । प्रत्युपकृते, स्था० ४०४०
पच्छा -प्रच्छन्न-त्रि.। अप्रकटे, " पच्छप पमियर।" प्रा० पच्चूस-प्रत्यूष-पुं० । “ प्रत्यूषे षश्च हो वा" || २ ॥ १४ ॥ म०१०१खरामा रहसि, स्था०३ ग०४०। इति त्यस्य चः तत्सन्नियोगेन षस्य हः। पञ्चूहो । पञ्च-पच्चापापड-प्रच्चन्नपति-पुं०। जारे, " एते जोम्वणकिमगा, सो । प्रा०२ पाद । रात्रेश्वरमप्रहरे, स्था० ४ ठा० २| पच्छा पई महिलियाणं।" सूत्र० १४०४ मा १ उ। स०आव।
पच्चएणपमिसेविणी-प्रच्चन्नप्रतिसेविनी-स्त्री० । प्रचलं प्र. पच्चूनकाससमय-प्रत्यूषकालसमय-पु. । प्रत्यूषकालनकणो
तिसेवते इति प्रच्छन्नप्रतिसेविनी । जारेण गुप्तमैथुनकारियां यः समयोऽवसरः । ज्ञा. १ शु०१०। प्रभातसमये, कल्प.
स्त्रियाम, सा च गर्भ न धरते। श्राव.४० । १अधि० ३ क्षण।
पच्छाणपाव-प्रच्छन्नपाप-त्रि। कूटप्रयोगकारिणि, असदगुपच्चूह-प्रत्यह-पुं० विघ्ने, द्वा. १६ द्वा० । प्राचा०। विशे. ।
णं गुणवन्तमात्मानं व्यापयति,गुणरहितमात्मानं वा यो गुणवन्तं सूर्ये, पुं० । पाइ. ना० ६ वर्ग गाथा।
व्यापयति, न तस्मादपरः प्रच्चन्नपापोऽस्तीत आय.४५.। पच्चे-देशी-मुशले, दे० ना० ६ बर्ग १५ गाथा।
पच्छतोवाहत-पश्चादव्याहत-न । पश्चामुक्त गत्या प्रत्यागपच्चोइय-प्रत्योदित-त्रि० । परिकर्मिते, संथा।
तलकणभेदे, श्रा० चू०१40"जहा जीवति भंते ! जीवे जी. पच्चोगिलमाण-प्रत्यवगिलव-त्रि० । योऽप्यास्वादयति,
पति?। गोयमा! जीवति ता नियमा जीवे,जीवे पुण सिय जी
वति, सिय नो जीबति ।" प्रा० चू०१ अ.। ५०। पच्चोणियत्त-प्रत्यवानिवृत्त-त्रिका कडमड़मुच्छल्य तत्रैव पुनः
पच्छय-प्रच्छद-पुं० । वस्त्रविशेषे, " चित्तपरिचयपरिच्छेयं।" पुनः पतिते, कल्प०१ अधि० ३ कण । उत्पस्य निपतिते, प्र.
भ०७ श०६०। "पिच्छोरी" इति ख्याते का.१ ७. १६
१०। उत्तरपटे, है। ० ३ आश्र द्वार।
पच्चयाव-पश्चात्ताप-पुं० । स्वप्रत्यर्क जुगुप्सायाम्, श्रा० म० परचोतरित्ता-प्रत्यवतीर्य-श्रव्य । अधोवतीऽयेत्यर्थे, "जाण
१०२ खएम। बिमाणाम्रो पश्चोतरिता।" प्राचा०२ . ३ चू०।।
पच्चा-पश्चात-अव्य। मनन्तरे, भ०३ श. २ उ० । कम्प०॥ पच्चोय-प्रत्यबट-न० । तटसमीपवासिनि अभ्युनतप्रदेशे ,
पर्यन्तसमये, संथाof विवक्तिकाल स्याऽनम्तरे, तं० । परजी. ३ प्रति० ४ मधि । रा० । " फालियपमलपोयमा " खोके, "पच्या कामविवागा।" इत्यत्र यथा पश्चाच्छब्दस्य म्फाटिकपटलावच्यादितः। रा.।
परभवविषयत्वम् । प्रतिपा० ना० । पच्चोरुहिता-प्रत्यवरुह-अव्या मध्ये प्रविश्येत्यर्षे, जी०३
पच्छाइ-प्रच्छादित-त्रिः । आचादिते, " पच्छाअनूमिमा. प्रति०४ अधिक।
चश्माई।" पाइ० मा० १७६ गाथा । पच्चारयमाण-प्रत्यवपतत-त्रि।अधःपतति, " पच्चोबथमा- मन-वाटायक्त-० । तदागमनकामादनन्तरमायुक्त, णा जाई तत्थ पाणा जावजीवियाओ ववरोवे।" भ०१७
विजीवियाश्रा वबरोव।" भ०१७ पश्चा०१०विव०। श०१३.
पच्छाकड-पश्चात्कृत-न०। पश्चात्कृतश्चारित्रं परित्यज्य गृ. पच्चोसक्कित्ता-प्रत्यवध्वष्क्य-अव्या प्रत्यवासयेत्यर्थे, व्याव
हबासं प्रतिपन्नः। वृ०१०। मुक्तलिके, जीवा०११ अधि०। स्येंत्यर्थे, भ० १२ श०६०।
व्यः । "पगडं तु बोच्चामि । सो विहो बोधव्यो,गि. पकृ-पथ्य-न० । “ हस्वात् श्य-श्व-स-सामनिश्चले " हत्थ सारूविए चव।" पश्चात्कृतं तु वक्ष्यामि, पश्चास्कृतो
॥७।२।२१॥ इति ध्यस्थाने पछः। हिते, प्रा.२ पाद । द्विविधः । तद्यथा-गृहस्थः, सारूपिकश्च । व्य०४ अ.1 मि० पच्छद-पश्चात्-अध्य"पश्चादेवमेवैवेदानी-प्रत्युत्तेतसः पर चू०। भावातीते, भाव०५०।। पम्बह जि एम्बहिं पञ्चलिउ एसहे" |४|४२० पच्छाकम्म (D)-पश्चात्कर्मन्-न । पश्चात् दानानन्तरं कअपनशे पश्चाग्दस्य स्थाने पदत्यादेशः प्रा०४ पाद। में भाजनधावनाऽदि यत्राशनाऽऽदै। तत्पश्चातकर्म। प्रश्न०५ प्रथमाऽऽद्यवृत्तरपरशब्दस्याणे, वाचा
संबद्वार। भक्तदानात् पश्चात् यतिनिभिसं दस्ताऽऽदिधाब
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org