________________
(१२६) पच्चलिउ भनिधानराजेन्द्रः।
पच्चप्पल देशः। “सा बसलोणी गोरमी, नवखी कवि विसगी । भर- पच्चाउमंत-प्रत्यापतत्-त्रि० । प्रतिवर्तमाने, औः। पचनिउ सो मरक, जासु न अम्ग कठि ॥१॥" प्रा०४ पाद ।
पच्चाएम-प्रत्यादेश-पुं०।रष्टान्ते, पाइ० ना० २१६ गाथा । पच्चवत्थय-प्रत्यवस्थत-त्रि.। प्राच्ादिते, प्रा० म० १ .
पच्चागच्छाया-प्रत्यागमनता-स्त्री० । प्रागच्छतो गौरब्यस्या. १खएका
भिमुखगमने, भ०१४ श०७०। पच्चवस्थाण-प्रत्यवस्थान-10 | प्रतीति परोक्तदूषणप्रातिकूल्ये
पच्चागय-प्रत्यागत-ना प्रत्यागमे, उत्त० ३० प्र०। नावस्थीयतेऽस्तभूतण्यत्वादवस्थाप्यते युक्तिपुरस्सरं निर्दोष. मेतदिति शिष्यबुझाचारोप्यते येन तत्प्रत्यवस्थानम् ।
पञ्चाथरण-प्रत्यास्तरण-न०। समुननिय युरूकरणे, स्य० १००। प्रतिवचने , बृ० १ ० । समाधौ , स्था० १ मा ।
पच्चापिच्चिय-प्रत्यापिष्टित-न० । तृणविशेषस्य कुट्टितत्व" तस्न सहत्यमायाओ , परिहारो पावत्थाणमये रजोहरणे, स्था०५ ठा. ३१०। ।। १००७ ॥" ( तस्स नि ) तस्य चालनस्य परिहारः पच्चामित्त-प्रत्यामित्र-पुं० । शत्रुन्ते प्रातिबशिकराजे, का. १ प्रत्यवस्थानं, दूषितसिकिरित्यर्थः । कस्माद्योऽसौ परिहारः।
भु. १० । स्था० । औ०। इत्याद-शब्दार्यन्यायतः-शब्दविषयिणा स्यायन शब्दसंभविया युक्त्या शब्दगतवणस्य परिहार, अर्थविषयिणा
पच्चा मित्तया-प्रत्यामित्रता-स्त्री० । अमित्रसहायतायाम्, ज. ध्यायेनार्यसंजचिन्या युक्त्याsधंगतपणस्य परिहारः प्रत्यव.
१२श० ७ उ०। स्थान, दूषितसिद्धिरिति भावार्थः । नयमतावशेषाच शनार्य- पच्चाया-प्रत्यायाति-स्त्री० । प्रत्यागमने, जन्म, स्था०४ गतदूषणस्य परिहारः प्रत्यवस्थानमित्यपि द्रव्यम् । इदमुक्तं ०१उ०। भवति-'करोमि नदन्त ! सामायिकम्' इत्यादी गुर्वा मन्त्रणव. प्रत्याजाति-स्त्री० । जन्मनि, स्था०४ ० १ ००। चनो भदन्तशब्द इत्युक्त, काश्चञ्चालनां करोति-नन्वेता गुरुविरदे भदन्तशब्दाऽनभिवानप्रसङ्गः,अभिधाने वानर्थक्पा55.
पच्चार-उपासम्भ-उप-मा-मन-धा० । असतः सतो वा दिदोषासः । अत्र प्रत्यवस्थानमुच्यते-त्राचार्या नावे स्थापना
दोषस्याभिधाने, “उपालम्भेञ्जपचार-वेल्लुवाः" ॥८।४। 5ऽचार्यस्य पुरतः सर्वाऽपि सामाचारी क्रियत इति नापनार्थ.
१५६ ।। इत्युपातम्भेः पच्चाराऽऽदेदाः । 'पच्चारह। पालम्भ।' मिदम् । अन्यत्रापि चोक्तम्-"ठवण आयरियस्सा, सामायारी
उपानम्नते । प्रा० ४ पाद । पजए एयं" इत्यादि । तथा दृश्यते चाहदभावेऽहत्प्रतिमोप
पच्चारण-उपालम्भन-न । प्रतिभेदे, पाइ० ना० २६ए गाया। घेशनमिति । अथवा-गुरुदिरहेऽपि स्वाहव्यनिषेधा, विनय- | पच्चारुहंत-प्रत्यारोहत-त्रि० । अवतरति, श्री०। मूलधर्मोपदर्शनार्थ च गुरुगुणज्ञानोपयोगी विधेय इत्येतचा. नेन झाप्यते। यदि घा-नाम-स्थापना-द्रव्य-नावभेदाचतुर्वि
पच्चानीद-प्रत्यालीद-त्रि० । यद् वाममूरुमग्रतो मुखमाधाय ध प्राचार्यः, नत्राऽऽचार्योपयोगरूपो योऽसौ भावाऽऽचार्यः शि
दकिणमूलं पश्चान्मुखमपसारयति, अन्तरा वा, अत्रापि तयोरपि यस्य मनसि बर्सते, तद्विषयमिदमामन्त्रणं, मनोनिवर्तमान
पादयोः पञ्च पादास्ततः पूर्वप्रकारेण युध्यते तत्प्रत्यालीदम्। गुणमयाऽचार्यनिबन्धनःमति नावः । अतो गुरुविरहोऽप्यत्रा
युरूस्थानभेदे, व्य०१०पा.च. श्रा०म० । सिक एवेति भाषः । इत्येवमन्यत्रापि चालनाप्रत्ययस्थाने
पच्चाव-प्रत्यावर्त-पुं० । एकस्याऽऽवसस्य प्रत्यभिमुख श्रावयथासंभवमभ्यूह्ये इति । तदनेन "संहिता च पदं चैव, पदा
ते, जी०३ प्रति. अधि० । आ० म० प्रतिपुद्रलाऽऽवर्ते,वा र्थः पदविग्रहः । चालनप्रत्यवस्थाने, व्याख्या तन्त्रस्य पम्
१२ द्वा०। विधा ॥१॥" विशे०। गुरुकथने, दश.१०। नीतितः
पच्चासत्ति-प्रत्यामत्ति-स्त्री० । सादृश्ये सत्र.१ १०४ ०१०॥ पृष्ठसंशयनिरासे यथा युज्यत पवेसिद्धेः। ल।
पच्चामन्नत-प्रत्यासन्नत्व-10 प्रत्यासत्तौ, सादृश्ये, विश०। पञ्चवर-देशी-मुशले, दे० ना०६ वर्ग १५ गाथा ।
पच्चासि (ए)-प्रत्याशिन्-त्रि. । प्रत्याशितुं शोलमस्यति पच्चवाय-प्रत्यवाय-पुं० । अनथ, बा० १६ द्वा० । व्यापा. प्रत्याशी । वान्तभक्षके, "परिमाय पमाय पचास।।" प्राम. । उन्मागरोगधर्मनशसकणेवनयेंषु, पञ्चा०४ विधाक- चा०१२०२०५०। स्व०। श्राचा० । अघिका उपघातहतुषु अध्यवसायाऽऽदिषु,!
पच्चाहार-प्रत्याहार-पुं०। योगशास्त्रप्रसिके इम्झियाणां स्व. उत्त०१० अ०।
स्वविपयेच्यो निराकरणे, वाच । “प्रत्याहारो हपीकाणापच्चा-पत्या-त्री चमरस्य पलस्य च लोकपालानामग्रहिषी- मेतदायत्तताफलः " (१) द्वा० २३ द्वा० । (अस्यार्थ: णां च सर्वबाह्यायां पर्षदि, स्था० ३ ०२०।
'घिरा ' शब्दे चतुर्थजागे २४१० पृष्ठे गतः ) पच्चाइक्खयाण-पत्याचक्षाए-त्रि०। प्राणातिपाताप्रियापच्चत्तरित्ता-प्रत्यवतीय-अव्य नीचैगैस्वत्यर्थ, रा०। ख्यानं कुर्वाणे, नश० ५३०।
पच्चुत्थ-देशी-प्रत्युप्ते, दे. ना.६ वर्ग १३ गाथा।
पच्चुत्व पञ्चानहाया-प्रत्यावर्त्तनता-स्त्री० । आवर्तनं प्रति योगेनार्थ- | पच्चत्यय-प्रत्यवस्तृत-त्रि० । उपरि आचादिते, कल्प. १ विशेषेषु सरोसरेषु विवक्विताऽपायप्रत्यासनतरा वा वि.
अधि० ४ क्षण। स्त प्रत्यावर्तनास्तभावः प्रत्यावर्तनता। अवायाऽऽरयेशा-पचप्पा-प्रत्युत्पन्न-त्रि०। साम्प्रतमुत्पन्ने, अनु० । वर्तमाने, भिनियोधिज्ञानभेनं।
आव०४ अ. सूत्रा वर्तमानकासीने, विशे० कल्प।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org