________________
(१२५) अभिधानराजेन्द्रः ।
पच्चय
किमिवेश्वाह निमिव घटादित्वात्यय आत्मप्रत्ययस्तेषां शिष्याणां भवति, कुतो हेतोः पुनरयं स्वप्र स्वयस्तेषां भवतीत्याद संशयाऽऽद्य भावात्संशयः विपर्ययानव्यवसायानावत्वेनास्याध्ययनस्य तेषां सिद्धत्वादित्यर्थः । कमेयो परमाद्वा कृतविप्रत्ययस्त प्रवर्तत त्रयोदशगाथार्थः । विशे० आ० म० । कारणे, तं । निमित्से, स्वा०२ ठा० उ० । विशे० । अनु० । हेतौ स्था० २ ० ४ उ० । शा० । बिशे० श्रातुः । प्रत्ययशब्दः कारणत्वे । यत चक्तम् -" प्रत्ययः शपथकान हेतुविश्वासनिश्चये । " नं० । सम्प्रत्ययवृत्याकृष्या 3तथाssत्मगुरु लिङ्गानि प्रत्ययस्त्रिविधो मतः । सर्वत्र सनुच्छाने, योगानें विशेषतः ।। २२१ ।। तथेति वक्तव्यान्तरसमुचये धामानि रु लिङ्गानि चेति समासः । प्रतीयते भाव्याथोऽस्मादिति प्र स्ययः, विविधरित्रकारो मतः । सर्वत्र सदनुष्टाने फलाचिसंवा दिनि प्रयोजने योगमा विशेष विशेषेण मत इति । अस्य सर्वसदनुष्ठानातिशायित्वात् ॥ २३१ ।।
गु
"
मनमेव त्रिविधं प्रत्ययं भावयन्नाहआत्मा तदभिलाषी स्याद्, गुरुराह तदेव तु । तोपनिपातश्च संपूर्ण सिद्धिसाधनम् ।। २२२ ॥ श्रात्मा सदनुष्ठानाऽऽराम्भणः पुंसोऽन्तरात्मरूपः स्वत एव सागतभित्र सदनुष्ठानानिया स्याद्भदेव ततो शुरुआतदेव तु देवाऽऽत्मनामा
नासिक
"
निपानि खपदसोप भिंगारवत्तचामर भयप्पमागा पसत्थाई ॥ ९ ॥ इत्यापापा संमितता चा समुच्चये । किनिस्वाद सम्पूर्ण समलम् साधनम् चितिफ निष्पत्तिसूत्रम् ॥ २३२ ॥
अथ लिखिमेत्र जावयन्नाह
सिवन्तरस्य सद्वीजं, या सा सिद्धिरिहोच्यते । ऐकान्तिक्यन्यथा नैव, पानशक्त्यनुवेधतः ॥ २३३ ॥ सिद्धन्तर फलस्तरसिद्धिरूपस्य स तुर्या सा सिद्धिरिह विद्वल्लोक उच्यते । कीदृशीत्याह - (प. कान्तिकी) नियमेनाखिद्धिरूपपरिहारवती सि कन्तरखीजानामेव नसा सिदिति स्वाद (पापत्यनुवेधत) सामर्थ्याचा यथा दि तथाविद्यस्यादि शख्यपिपार
-
-
प्राणमपि मोदमासादयति किं वश्यं पति विध सिद्धिरमिथ्याऽभिनिवेशादिनि श्रावसानफज़ाय संपद्यते ॥ २३३ ॥
श्रमुमेवार्थमधिकृत्याऽऽद्द
Jain Education International
पच्चलिड
का व्याप्ता । पवशब्दस्य भिन्नक्रमत्वात्ततः पात एव असौ सिकिः संप्रत्यपाऽपि परतस्तावत्पात एवेत्यपिशब्दार्थः । तत्वसः परमार्थतः मतसम्म यथा विद्यमानपुपदसानः पुमान् स्वकाले पपि पालात्यनुवेधा स्परमार्थतः ः पात एव तथा प्रस्तुता यमनियमाऽऽदिसिद्धिरण्य नुबन्धविकला योजनीया पतित्वेनेति ॥ २३४ ॥
मा
1
संयोग साध्वी चैकान्तिकी नृशम् । स्यादित्ययोपेता तदेषा नियमेन तु ॥ २२५ ।। सिद्ध्यन्तराङ्गसंयोगात् सिद्ध्यन्तराणां प्रस्तुत सिकेरन्यसिविविशेषाणां याम्यानि संयोजनासा
सङ्गता पुनः । ऐकान्तिकी सिद्धिः पातविकला, भृशमस्वयं परम्परापिपरामादित्य पेता मात्मगुदलिङ्गप्रतीतिसङ्गता, तत्तस्मात् एषा ऐकान्तिकी सिद्धि, नियमेन वश्यं तथैव तं मदप्रत्ययस्यैव तु ॥ २३५ ॥ समय
न छुपायान्तरोपेषमुपायान्तरतोऽपि हि । हानिकानामपि यतस्तस्यपरो भवेत् ।। २३६ ।। महि मेव उपायान्तरोवेयं मृत्विमापायान्तरसाध्यं घ टादिकार्यमुपायान्तरतोऽपि हि पिडा छुपायान्तरादपि जवति, हा ठिकाना मपि बलात्कारचारिणां किं पुनस्तदन्यथाचारिणामित्यपिशब्दार्थः यतो यस्मात् तत्प्रत्ययपर आत्मादिप्र देसी यादे सहितमृत्पिणका उपकरणोऽपि न पटादि साधकर नाभावात् तथा ग्रामादिप्रत्ययविका योगी नैकान्तिक सिकिमाराधयितुं समर्थः स्वात् ॥ २३६ ॥ अथामेव पुरस्कुधा
1
"
पतिः सिद्वितोऽयं मत्त एव हि । सिद्धिस्वावलम्बध तथा अन्यैर्नृरूपयोगिभिः ॥ २३७ ॥ पठितो निरूपितः सिद्धितः सिद्धिसमागमहेतु:, श्रयमात्मादिप्रत्ययः हि स्फुरम एवं कालिकादेव सो सिद्धिदम्बाबाझरीदुमणं दस्ताव करेरमात्र
योगिनः मार्ग दर्शितया तस्वरूपैर्धार्मिकैरिति ॥ २३७ ॥ यां०बि० । पथ-प्रत्ययतम् प्रय्तप्रत्ययो हाना रणं घटाऽऽदिः स्वर्त्रया निरालम्बनज्ञानाभावेन तदचिनानावि त्वात् ज्ञानस्य । ज्ञानविषयमाश्रित्येत्यर्थे उत्त० १ अ० । पचयकरण-प्रत्ययकरणपाद
सिद्ध्यन्तरं न संधत्ते, या साऽवश्यं पतत्यतः ।
पापविव प२२४ ।। मातरं प्रस्तुतकार्यसिद्धेः कार्याम्सरसिद्धिरूपम (न) जैव संबसं घटयति, या सिद्धिः, साऽवइयं नियमेन पतति
निवर्ततेोऽवश्यं पाताचच्छक्त्याऽपि पातशक्त्याऽपि, अनुचि पच्चक्षि-प्रत्युत-श्रव्य । प्रत्युतस्य पश्चलित आ
३२
१ श्रु० १४ य० ।
पञ्चन्न - प्रत्यल - त्रि० । समर्थे, आचा० १० २ श्र० ३ उ० ।
पा६० ना० ।
For Private & Personal Use Only
www.jainelibrary.org