________________
(१४३८) भरह
अभिधानराजेन्द्रः। रेगरतासोगफणगक सुप्रयतालुसुरिंदगोवगसमप्पभप्पगासं यप?:-रक्तस्वर्णमय पट्टकै लॊके महलू इति प्रसिद्धैः संगृही. बिफलसिलपवालउदितसूरसरिसं सम्बोउअसुरहिकुसुम
ते-दृढीकृते तथा युक्त उचिते नातिलघुनी नातिमहती .
त्यर्थः । ततः पत्रयस्य कर्मधारयः । एतारशे तुम्बे यस्य स भासत्तमवदामं ऊसिअसेअझयं महामेहरसिगंभीरणि- तथा तम्, प्रघर्षिता:-प्रकर्षण घृष्टाः प्रसिता:-प्रकर्षण ब. दघोसं सत्तुहिमयकपणं पभाए असस्सिरीधे णामेणं शाः ईशा निर्मिता-निशिता नवा:-अजीर्णाः पट्टाः--पपुहविविजयलंभंति विस्सुतं लोगविस्मुतजसोऽहयं चाउग्घंट |
विका यत्र तत्तथाविध यत्पृष्ट परिधिरूपं यझोके पूं. भासरसं पोसहिए णरवई दुरूदे । तए णं से भरहे राया चाउ- |
ठी इति प्रसिद्धं, तत्परिनिष्ठितं-सुनिष्पन्न कार्यनिर्वाहकत्वेन
यस्य स तम् । अत्र पदव्यत्ययःप्राकृतत्वात् । विशिष्टलष्ट्र-अ. ग्घंटे प्रासर दुरुढे समापे सेसं तहेव जाव दाहिणाभिमुहे
तिमनोनवे-सद्यस्के लोहवर्धे-अयश्चर्मरज्जुके तयोः क. वरदामतित्थेणं लवण समुदं ओगाहइ० जाव से रहवरस्स म कार्य यत्र स तम्। अयमर्थः-तत्र रथ येऽवयवास्ते लोहबकुप्परा उल्ला जाव पीइदाणं से,णवरिं चूडामणिं च दिव्वं र्धाभ्यां बद्धा इति, हरिः-वासुदेवस्तस्य प्रहरणरत्नं-चक्रं उरत्थगेविज्जगं सोणिसुत्तगं कडगाणि अजाब दाहिणिल्ले 'चक्कमुसल जोहि त्ति 'वचनात् तस्सदृशे चक्रे यस्य स अंतवालेजाव भट्ठाहिझं महामहिमं करेति करित्ता एप्रमाण
तं, कर्केतनेन्द्रनीलशस्यकरूपरत्नत्रयमयं सुष्टु सम्यगाहितं
निवेशितं कृतसुन्दरसंस्थानमित्यर्थः । ईदृशं बद्धं जाल कट. त्ति पञ्चप्पिणति । तए मं से दिब्वे चक्करयण वरदाम.
कंजालकसमूहो यत्र स तथा तम्, अयं भावा-रथगुप्तौ जाल तित्यकुमारस्स देवस्स अट्टाहिआए महामहिमाए निव्व- कपदवाच्या सच्छिद्ररचनाविशिष्ट अवयबविशेषा बहवस्त ताए समाणीए पाउहघरसालाओ पडिणिक्खमइ, पडि- प्रशोभा जनयन्तीति, तथा प्रशस्ता विस्तीर्णा समा अवका णिक्खमित्ता अंतलिखपडिवले जाव पूरंते चेव अवरत
धूर्य स तं, पुरमिव गुप्तं समन्ततः कृतवरूथं, रथे हि प्रायः
सर्वतो लोहाऽदिमयी श्रावृतिर्भवति, पुरवररष्टान्तकथन. लं उत्तरपञ्चत्थिमं दिसिं पभासतित्थाभिमुहे पयात यावि
नायमर्थः सम्पन्नः-यथा पुरं गोपुरभागपरित्यागेन समन्ततो होत्था । तए णं से भरहे राया तं दिवं चक्करयणं जाव बप्रगुप्तं भवति तथाऽयमप्यारोहस्थानसारधिस्थाने विहाय उत्तरपञ्चत्यिम दिसिं तहेव. जाव पञ्चत्थिमदिसाभिमुहे प. गुप्त इति, सुकिरणं-शोभमानकान्तिकं यत्तपनीयं-रनं सु. भासतित्थेणं लवणसमुदं ओगाहेइ, ओगाहिता जाव से
वर्ण तन्मयं योक्त्रं तेन कलितं, योक्त्रेण हि बोढस्कन्धे युगं रहवरस्स कुप्परा उल्लाजाव पीइदाणं से णवरं मालं मउ.
बद्भ्यत इति, अत्र च एतत्सूत्राऽऽदर्शषु 'तबणिज्जजालक
लिअंति पाठोऽशुद्ध एव सम्भाव्यते, आवश्यकचूर्णी डि मुत्ताजालं हेमजालं कडगाणि अतुडिआणि अप्रा. अस्यैव पाठस्य दर्शनात् , करकटका:-सन्नाहास्तेषां नियु: भरणाणि असरं च णामाहयक पभासतित्थोदगं च गिः का स्थापिता कल्पना--रचना यत्र स तथा तं, यथाशाभ एहद, गिपिहत्त० जाव पञ्चत्यिपेयं पभासतित्थमेराए अहम तत्र सन्नाहाः स्थापिताः सन्तीति भावः, तथा प्रहरगर. देवाणुप्पिासं विमयवासी० जाव पञ्चस्थिमिल्ले अंतवाले,
नुयातं भृतमित्यर्थः, एतदेव व्यक्ति प्राह खटकानि प्रती
तानि, कणका-बाणविशेषाः धषि मण्डलामाः-तरवारयः, सेसं तहेव जाव अट्ठाहिया निमत्ता । ( सूत्र ६)
वरशक्तयः-त्रिशूलानि, कुन्ता-भल्ला तोमराश्च बाणविशेषाः । तते णं ' इत्यादि , णमिति प्राग्वत् , तं प्रसिद्धं शराणां शतानि येषु तादृशा ये द्वात्रिंशत्तूणा भत्रकास्तैः वरपुरुषो-भरतचक्री वरमहारथम् प्रारूढ इति सम्ब- परिमण्डितं-समन्ततः शोभित कनकरत्नचित्रं, तथा युक्त न्धः । कीडशमित्याह-धरणितलगमने लघुशीघ्रं शी- तुरगैरिस्यनेन सम्बद्ध्यते । किंविशिष्टरित्याह- हलीमुखं रू. घ्रगामिनमित्यर्थः कीदृशो परपुरुष इत्याह-ततः-स- ढिगम्यमिति बलाको बका, गजदन्तचन्द्र प्रतीती, मौक्ति र्वत्र जयसम्भावनाजनितप्रमोदरसपुलकिततया विस्तीर्णः
के मुक्ताफलं 'तणसालिपति' मल्लिकापुष्पं कुन्द श्वेतःपु. प्रफुलहदय इत्यर्थः । अथ पुना रथं विशिष्टि-बहुलकणप्र.
पविशेषः कुटजपुष्पाणि-वरसिन्दुवाराणि निर्गुण्डीपुष्पाशस्तं हिमवतः-शुद्रहिमवगिरेः निर्वातानि-वातरहितानि
णि कन्दलानि कन्दलवृक्षविशेषपुष्पाणि परफेननिकरो हारो यानि कन्दराऽन्तराणि-दरीमध्यानि तत्र संवर्द्धिताश्चित्रा,
मुक्ताकलापः काशा:-तृणविशेषास्तेषां प्रकाश:-ौजज्यल्यं विविधास्तिनिशा-रथगुमास्त एव दलिकानि. दारूणि यस्य
तद्वदलः अमरा-देवा मनांसि चित्तानि पवनो-पायुस्तान् तं. सूत्रे च पदव्यत्ययः आर्षत्वात् , जाम्बूनदसुवर्णमयं सु.
चंगन जयतीति अमरमनः पवनजयिनः, अत एव चपलशी. कृतं सुघटितं कृबरं-युगन्धरं यत्र तं, कनकदण्डिका:- घ्रम-अतिशीघ्र गामिनो-गमनशीलाः, ततः पदद्वयकर्मधार. कनकमय लघुदण्डरूपा, अरा यत्र तं, पुलकानि वरेन्द्रनी
यः, तैश्चतुर्भि:-चतुः सङ्ख्याकैः तथाः चामरै कनकैश्च भूषिलानि सासकानि रत्नविशेषाः प्रवालानि स्फटिकवर
तम येषां ते तथा तेः, चामरस्य स्त्रीत्वम् आर्षत्वात् । अथ रत्नानि-च प्रतीतानि, लेष्टवा विजातिरत्नानि मणय:
पुना रथं विशिनष्टि-सच्छत्र सध्वजं सघरटं सपताकमिति चन्द्रकान्तायाः विद्रुमः-प्रवाल विशेषः, अनयोश्च वर्णाss. प्राग्वत् , सुकृतं-सुष्टु निर्मितं सन्धिकर्म सन्धियोजनं यत्र दितारतम्यकृतो विशेषो बोध्यः तैर्विभूषितं , रचिताः सतं, सुसमाहितः-सम्यग्यथोवितस्थाननिवेशितो यः समर. प्रतिदिशं द्वादश बादश सद्भावात् अष्टाचत्वारिंशदरा कणका-संग्रामवाद्य विशेषस्तस्य वीराणां वीररसोत्पादक. या ते तथा विशेषणस्य परनिपातः प्राकृतत्वात् , तपनी- त्वेन तुल्यो गम्भीरो घोषः-चीत्काररूपो ध्वनिर्यस्य स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org