________________
अभिधानराजेन्द्रः। ये, तथा वासगृहेषु-शयन ग्रहेषु विभागकुशल-यधौचित्येन अप्रतिषिद्धालिन्द, समन्ततो वास्तु सर्वतोभद्रम् । विभाजकं, चः समुच्चये,तथा छेयं-छदनाई काष्ठाऽऽदि वे. नृपविबुधसमूहाना, कार्य द्वारश्चतुर्भिरपि ॥४॥" भयं-बेधनाई तदेव चः समुच्चये दातकर्म-अनार्थ गि. पुनस्तदेव विशिनष्टि ऊर्व दराडे भव उहण्डिका,भवार्थः. रिकरक्कसूत्रेण रेखादानं तत्र प्रधानंबुद्धिः, तथा जलगानां का, अर्थात् ध्वजः, देवाः-इन्द्राऽऽदिप्रतिमाः, कोषुः उप. जलगतानां भूमिकानां जलोत्तरणार्थकपद्याकरणाय भाजन
रितनगृहं धान्यकोष्ठो वा, दारूणि वास्तूचितकाष्ठानि यौचित्येन विभाजक, चः समुच्चये, उन्मन्नानिमग्नान
गिरयो दुर्गाऽऽदिकरणार्थ जनावासयोग्पाः पर्वताः, खाताघायुसरे तस्यैतादृशसामर्थ्यस्य सुप्रतीतत्वात् , जलस्थल
नि-पुष्करिण्यादिकानि चाहनानि शिविकाऽऽदीनि एतेषां योः सम्बन्धिनीषु गुहास्विव गुहासु-सुरङ्गास्वित्यर्थः । तथा
विभाग कुशलं , बजविभागस्त्वेवम्-" दण्डः प्रकाश यन्त्रेषु घटीयन्त्राऽऽदिषु परिखासु प्रतीतासु चःपूर्ववत्.का
प्रासादे, प्रासादकरसन्ख्यया । सान्धकारे पुनः कार्यो, खान-विकीर्षितवास्तुप्रशस्ताप्रशस्तलक्षणपरिक्षाने, “वै.
मध्यप्रासादमानतः॥१॥"शषं तत्तग्रन्थेभ्योऽवसेयम्, इत्युः शाखे भाव मार्ग, फाल्गुने क्रियते गृहम् । शेषमासेषु न पुनः, पौषो वाराहसम्मतः॥ १ ॥ " इत्यादिके, तथैवे.
कप्रकारेण बहुगुणात्यं तस्य नरेन्द्रचन्द्रस्य भरतचक्रिण: तिवाच्यान्तरसंग्रहे शब्द-शब्दशास्त्रे सर्वकलाव्युत्पत्तरेत
स्थपतिरत्नं बर्द्धकिरत्नम् । तपःसंयमाभ्यां करणभूताभ्यां न्मूलकत्वात् वास्तुप्रदेशे-गृहक्षेत्रैकदेशे “ऐशान्यां देवऽगृहं.
निर्विष्ट लब्धमिति , किं करवामीत्यादि तु प्रायोजितमेव । महानसं चापि कार्यमाग्नेय्याम् । नैऋत्यां भाण्डोप-स्करो
अथोपस्थितः सन् बर्द्धकिर्यदकरोत्तदाह-सो देव' इत्या.
दि.स:-वकिः देवकमविधिना देवकृत्यप्रकारेण चिन्तितः ऽर्धधान्यानि मारुत्याम् ॥ १ ॥ " इत्यादिगृहावयबविभागे
मात्रकार्यकरणरूपेणेत्यर्थः, स्कन्धावारं नरेन्द्रवचनेन श्रावा. शास्त्रोक्तविधिविधाने प्रधान मुख्यं गर्मिण्यो जातगर्भा डो.
सा. राक्षां गृहाणि भवनानीतरेषां तैः कलितं करोति सर्व मु. लकिता पल्ल्यः फलाभिमुखघल्ल्य इत्यर्थः, कन्या इव क..
हुसेन निर्विलम्बमित्यर्थः, कृत्वा च प्रवरपौषधगृहं करोति, न्या:-अफला, अथवा-दूरफला वा वल्ल्या वृत्ताश्च वास्तु.
कृत्वा च भरतो राजा यावत्पदात् तेणेव उवागच्छदउबाग. क्षेत्रप्ररूढा बलिवेष्टितानि-भावे प्रत्ययविधानात् वलिवे.
च्छित्ता'इति ग्राह्यम्,एतामाक्षप्तिकां क्षिप्रमेव प्रत्यर्पयति, सेसं ष्टनानि-बास्तुक्षेत्रोद्तवृक्षवारोहणानि, एतेषां ये गुणदोषा.
तहेव' इत्यादि, सर्व प्राग्वत्। 'उवागच्छित्ता' उपागस्य च । स्तेषां विज्ञायक-विशेषज्ञ, ते चेमे-“गर्मिणी बहिर्वास्तुप
तते णं तं धरणितलगमणलहुं ततो बहुलक्षणरुढा प्रासन्नफलदा,कन्या च सा तत्रैव नाऽऽसन्नफला, वृ शाच प्रक्षवटाश्वत्थोदुम्बराः प्रशस्ताः आसन्नाः कण्टकि.
पसत्थं हिमवंतकंदरंतरणिवायसंवद्धिचित्ततिणि मदलिनो रिपुभयदा" इत्यादि. प्रशस्तद्रुमकाष्ठं वा गृहाऽऽदि प्रश अं जंबूणयकयकूबरं कण यदंडियारं पुलयवरिंदणीस्तं. लिवेष्टितानि प्रशस्तवल्लिसम्बन्धीनि प्रशस्तानि गृह. लसासगपचालफलिहवरस्यणलेटमणिविद्मविभूसिध प्रमहीषु न चाप्रशस्तवल्लिसम्बन्धीनि । एनमेवार्थमाह वराहः- डयालीसाररइयतवणिजपट्टसंगहिअजुत्ततुंवं पघसिमपसि"शस्त्रौषधिद्रुमलतामधुरा सुगन्धा. स्निग्धा समान शुषिरा!
अनिम्मिअनवपट्टपुटपरिणिटिअं विसिट्ठलढणवलोहबद्धक. च मही नृपाणाम् । अध्यध्वनि श्रमविनोदमुपागताना,
मं हरिपहरणरयणसरिसचकं कक्केयणइंदणीलसासगसुसधत्ते श्रियं किमुत शाश्वतमन्दिरंषु ? ॥१॥" पुनस्तदेव विशेषयन्नाह-गुणाऽढया-प्रज्ञाधारणाबुद्धिहस्तलाघ35.
माहिअबद्ध जालकडगं पसत्थविच्छिम्पसमधुरं पुरवरं च गुत्तं दिगुणवान् षोडश प्रासादा:-साम्तनस्वस्तिकाऽदया भू सुकिरणतवाणिजजुत्तकलिअं कंकटयणिजुत्तकप्पणं पहरपतिगृहाणि तेषां करणे कुशलः, चतुःषष्टिविपाः गृहाणां णाणुजायं खेडगकणगधघुमंडलग्गवरसत्तिकोंततोमरसरवास्तुप्रसिद्धाः तत्र विस्तृता-श्रमूढा मतिर्यस्य स तथा, सयबत्तीसतोणपरिमंडिअंकणगरयणचित्तं जुत्तं हलीमुहबविकल्पानां चतुःषष्टिरेवं-प्रमोदविजयाऽऽदीनि षोडश
मागगयदंतचंदमात्तिप्रतणसोल्लिअकुंदकुडयवरसिंदुवारकगृहाणि पूर्वद्वाराणि, स्वस्तनाऽऽदीनि षोडश दक्षिण द्वाराणि, धनदादीनि थोडश उत्तरद्वाराणि, दुर्भगाऽऽदीनि षोडश
दलवरफेणणिगरहारकासप्पगासधवलेहिं अमरमणपवणपश्चिमद्वाराणि, सर्वमीलने चतुःषष्टिरिति. नन्द्यावर्ते गृहवि. जइणचवलसिग्धगामीहिं च उहिं चामराकणगविभूसिशेषे एवमग्रेतनविशेषणेष्वपि, चः समुच्चये, बर्द्धमाने स्व. अंगहि तुरगेहिं सच्छत्तं सज्झयं सघंटे सपडाग स्तिके रुचके तथा सर्वतोभद्रसनिवेशे च बहुर्विशेषः
सुकयसंधिकम्मं सुसमाहिअसमरकणयगंभीरतुल्लघोसं वर. प्रकारो शेयतया कर्तव्यतया र यस्य तत् तथा, सूत्रे व
कुप्परं सुचकं वरनेमीमंडलं वरधारातोंडं वरवइरबद्धतुंब कचित् सप्तमीलोपः प्राकृतत्वात् । नन्यावर्ताऽदिगृहधि शेषस्वयं वराहोकः
वरकंचणभूसियं वरायरिणिम्मियं वरतुरगसंपउत्तं "नन्यावर्तमलिन्दैः, शालाकुड्यात् प्रदक्षिणान्तगतैः । वरसारहिसुसंपग्गहि वरपुरिसे वरमहारहं दुरूठे प्रारूद्वारं पश्चिममस्मिन् । विहाय शेषाणि कार्याणि ॥१॥ दे पवरस्यणपरिमंडिअंकणयखिखिणीजालसोभिभं श्रद्वारालिन्दोऽन्तगतः, प्रदक्षिणोऽन्यः शुभस्ततश्चान्यः ।
उज्झ सोनामणिकणगतविभपंकयजासुमणमलण जलितरुच वर्षमाने. द्वारं तुन दक्षिणं कार्यम् ॥ २॥
असुअतोडरागं गुंजबंधुजीवगरत्तहिंगुलगणिगरसिंदूरअपरान्तगतोऽलिन्दः, प्रागन्तगती तदुस्थिती चाम्यो। सवधिविधृतश्चान्या, प्रारद्वारं स्वस्तिकं शुभम् ॥ ३॥ रुइलकुंकुमपारवयचलणणयण कोइलदसणावरणरहताऽति
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org