________________
(१४३६)
अभिधानराजेन्द्रः। तं, पदव्यत्ययः प्राकृतत्वात्, घरे कृपरे पिञ्जनकेति प्र. सहस्लाणु प्रायमग्गे महया उकिट्टसीहणायबोलकलकलर. सिद्धे यस्य स तं, सुचक्रं वरनेमीमण्डल-प्रधानचक्रधा. वेणं पक्खुभित्रमहासमुहरवभूनं पिव करेमाणे करेमाणे' रावृतं बरे-शोभमाने धूम्तुगडे-धू कूर्वरे यस्य स तं, इत्यन्तं सूत्रं दृश्यं, कियद् दूरं लवणसमुद्रमवगाहते इत्याहवरवडे तुम्बे यस्य स तं, बरकाञ्चनभूषितं, घराचार्य:- यावत्तस्य रथवरस्य कूर्पवागी भवतः। अत्र यावन्दी प्रधानशिल्पी तेन निर्मितं धरतुरगैः सम्प्रयुक्तं बरसारथिना न संग्राह्यपदसंग्राहकः किन्तु जलावगाहप्रमाणसूचनार्थः । सुष्ठु संप्रगृहीतं स्वायत्तीकृतमिति । इह च चक्राऽऽदीनां पुन 'जाव पीइदाणं .ति' अत्रापि मागधदेवसाधनाधिकागलं वचनं रथावयवेषु प्रधानताख्यापनार्थः, 'वरपुरिसे' इत्यादि सूत्रं तावद्वक्तव्यं यावत्प्रीतिदानं, ' से 'तस्य तीर्थाधिपपुर. तु पूर्व योजितं, 'दुरूढे पारूढे' इत्यत्र समानार्थकं पद- स्थ प्रीतिदानशब्दनोपचारात् प्रीतिदानार्थकविवक्षिता योपादानं सुखाऽऽरूढताशापनार्थम्, अथवा-दुरुढे इत्यस्य डामण्यादि वस्तूच्यते, अत्र तु 'जाव दाहिणिले अंतवाने' सौत्रशब्दस्य विवरणरूपोऽयमारुदशब्द इति, अथार्धान्त इति सूत्रस्याप्रती न्यासान्यथानुपपाया तस्य प्राणं चं राऽऽरम्भार्थे पुनरुक्तिन दोषायेति । उक्तमेवाथै नामप्रकटनाय
न तु दानं, तस्य 'जाव अट्टाहि महामहिम कति थि' रथस्यारोहकालप्रकटनाय चाह-'पवररयणपरिमंडि'
सूत्रस्थयावच्छम्देन गृहीतत्वात् तेनायमर्थः-प्रीतिवानमिमि. इत्यादि, प्रवररसपरिमण्डितं कनककिङ्किणीजालशोभितम्
सकचूडामण्यादिषस्तुग्रहणप्रतिपादकसूत्रं यावतव्यमिति । अयोध्यमनभिभवनीयमित्यर्थः, सौदामिनी-विद्युत् , तप्तं
तत्रायं पिएडार्थः-तुरगनिग्रहणरथस्थापनधनुःपरामर्शशर यत्कनकं तच्चानलोत्तौणे रक्तवर्ण भवतीति तप्तशब्देन
मोक्षकोपोत्पादकोपापनोइनिजदिसारसंप्रेक्षणप्रीतिवान - विशेषितं पडूज-कमतं तच्च सामान्यतो रक्तं बरार्यते
प्राणि मागमतीर्थसूत्राधिकारवद क्षेयानीति, नबरमपंकि. • जासुमण ति' जपाकुसुमं ज्वलितज्वलनो-दीप्ताग्निः पत्र शेषः-प्रीनिदाने चूडामणि च दिव्यं-मनोहरं सर्वविचाप पदविपर्यासः प्राकृतशैलीभवः, शुकस्य तुराई-मुखम् एतेषा.
हारि शिरोभूषणविशेषम् उरस्था-पोभूषणविशेष ग्रेवेय मिव रागो-रक्तता यस्य स तं, गुजार्द्ध-रक्तिकारागभागः कं-प्रीवाभरणं भोणिसूत्रकं कटिमेखलां कटकानि धुधि- . ' बन्धुजीवकं-विप्रहरविकाशिपुर्ण रक्ता-संमर्दितो हिल- कानि, कियर बाव्यमित्याह-यावहारिणिके. लकनिकरः सिन्दूरं-प्रतीतं रुचिरं कुछम-जास्यघुसणं तवाले' इति वावहाशिबास्योऽहमन्तपाल इति, प्रीतिबा. पारापतचलनः प्रतीतः, कोकिलनयने पदव्यत्यय पार्षत्वात् क्यप्राभृतोण्डौकनभरतकृततत्स्वीकरणदेवसम्मानमविसर्जदशनाऽवरणम्-अधरोष्ठं तरुन सामुद्रिके ऽस्यरुणं प्यावयेते नरथपरावृत्तिस्कम्धाचारप्रस्थागमनमशनवगमनमानमोज. इति रतिदो-मनोहरोऽतिरक्क-मधिकारुणोऽशोकतरुः ईशं
नकरणश्रेणिप्रश्रेणिशदनादिप्रतिपादकसूनहन्यम्, किमा च कनकं किंशुकं पलाशपुष्पं तथा गजतालुसुरेन्द्रगोपको-ब- स्तमित्याह.. काहाहि महामहिमं करेंति 'महादश भेणिप्र. र्षासु रक्तवर्णः शुद्र जन्तुविशेष पभिः समा-सदृशा प्रभा-छबि. श्रेणयोऽष्टाहिका महामहिमा प्रकुर्वन्ति, एतामाप्तिकां प्र. यस्य तथा एवंविधःप्रकाशास्तेजःप्रसरोयस्य सतं,बिम्बफलं. स्ययन्तीति । अथ प्रभासतीर्थाधिपसाधनायोपकमते-'तप गोलह सिलप्पवालं ति' अत्र अश्लीलशब्द इव श्रियं ला. णं' इत्यादि, सर्व प्राग्वत् , नवरम उत्तरपधिमां-बायीं तीति ऋफिडाऽऽदित्वाल्लत्वे श्लीलम.एवंविधं यत्प्रवालं श्लील- दिशं शुद्धदक्षिणवर्तिनो बरदामतीर्थतः शुद्धपधिमाचतिमि. प्रवाल-परिकभितवितुमः शिलाप्रवालं वा विद्मः उत्तिष्ठः प्रभासे गमनाय इत्यमेव पथ: सरलत्वात् , अन्यथा परामतः सूरः-उद्गच्छत्सूर्यस्तेषां सरशं. सर्वर्तुकानि-पऋतुभवानि पश्चिमाऽऽगमने अनुवारिधिवेखं गमनेन प्रभासतीर्थप्राप्ति सुरभीणि कुसुमानि-अप्रथितपुष्पाणि माल्यदामानि च प्र. रेख स्यादिति, प्रभासनामतीये या सिम्युमदी समुदं म. धितपुष्पाणि यत्र स तम् , उच्छितः-ऊवीकृतः श्वेतध्वजो विशति, मथ तारक चक्ररत्नं रष्टा यम्पमतदाह 'तर यत्र स तं, महामेघस्य यद्रसितं-गर्जितं-तवद् गम्भीरः नि. णं इत्यादि सबै पूर्ववत्, परंप्रीतिदाने विशेष समेवर ग्धो घोषो यस्य स तं, शत्रुहदयकम्पनं, प्रभाते च-भ्रष्ट. सूत्रे दर्शयति- लवरि ति' नवरं माला-रलमा मालि मतपम्पारण कदिनमुखे चतुघण्टमश्वरथं पौषधिका-आसन्न- मुकुट मुहाजा-दिव्यमौलिकराशि मजा कनकराशि. पारितपौषधवतो नरपतिरारूद इति सम्बन्धः, सधीकं ना. मिति, 'सेसं सहेच सि' शेषम्-उकातिरिक्तं प्रीतिदाना• म्ना पृथ्वीविजयलाभमिति विश्रुतम्, अत्राऽऽरूढः पुरुषो भू. पढौकनखीकरणसुरसम्मानमाविसर्जमाऽऽदितथेषमागधसु. विजयं लभते इति साम्बर्थनामकमित्यर्थः, कीडशो नरप. राधिकार सबझयम् ,भावश्यकपूर्णा तुरदामप्रभा. तिरित्याह--लोकविश्रुतयशाः, अहतं--कचिदप्यवयवेऽख- ससरयोः प्रीतिदा व्यस्थाखेनोहमिति । ण्डितं सर्वत्रास्खलितप्रचारं वा रथमित्यर्थः । रथाऽऽरोहान
अथ सिन्धुदेवीसाधनाधिकारमाहस्तरं भरतः किं चक्रे इत्याह- तए णं ' इत्यादि, सतः | स भरतो राजा चतुर्घण्टमश्वरथमारूढः सन् शेषं तथैवे
| सरकारपोपमासतिस्थकुमारस्स देवस्स ति, कियत्पर्यम्त मित्याह-'जाव दाहिणाभिमुहे' इत्यादि, महाहिनाए महामहिनाए शिवत्ताए समाणीए भाउह. शेषं सूत्रं मागधतीर्थगमानुसारेण शेयम् । अथोक्तं याषदक्षि- घरसालानो परिशिक्खयर, पडिणिक्खमित्ता जाव पूरे ते णाभिमुखो बरवामतीर्थेन बरदामनाम्ना अबतरणमार्गेण
चेव अंबरन सिंधर महानईए दाहिणियेणं कूलेणं पुरलषणसमुद्रमषगाहते, 'सेसं तहेव सि'षचनात् । हयगय. रहपपरजोहकलिमार सद्धि संपरिघुरे महया भरवडग
च्छिमं दिसि सिंधुदयीभवणाभिमुहे पयाते भावि होत्था । पहगरबंदपरिखिते चकरयणदेसिनमग्गो अणेगरायवर.। तए से भरहे राया दिनकरयणं सिंधए महासईए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org