________________
भरह
वह पिता पुत्रेण सहायतादित्याया जम्मा प्राताया- इदानीमुपस्थिताया
गतायाः- मोग्यतां गताया उपरि आत्मना उत्सुको-मनसकस परसम्पश्यभिलाषी पदव्यत्यया कामा वा भवन निसृजति, इतिकृत्वा सिंहासनादभ्युत्तिष्ठतीति । उत्थानानन्तरं यत्कर्त्तव्यं तदाह- जेणेव से साम इत्यादि यत्रैव स नामरूपोऽतः - अखण्डितः अङ्कः– विहं यत्र स तथा नामाङ्क इत्यर्थः एवंविधः शरस्तत्रैवोपाग च्छति तं नामाहताङ्कं शरं गृह्णाति नामकम् अनुप्रवाच यतिवर्षापूर्वीच पठति नामकमनुप्रपातो. वक्ष्यमाण एतद्रूपो - वक्ष्यमाणस्वरूप आत्मम्यधि अध्यात्म तत्र भव आध्यात्मिकः, श्रात्मविषय इत्यर्थः । स
1
यं
"
द्वयामा प्रका, चिस्तानका तत्र आद्यः स्थिराध्यवसायलक्षणस्तथाविधदृढसंहननाऽऽदिगुणोपेतानां द्वितीयावाध्यवसायास्तदितरेषामिति तयोर्मध्येऽयं मितिः- चिन्तारूपोतसो नवस्थितत्वात् स यानमि आयामको पिस्यादित्यत आह-प्रार्थितः प्रार्थनाविषयः श्रयं मम मनोरथः फलेग्रहि भूयादित्यभिलाषाऽऽत्मक इत्य र्थः मनोगतो - मनस्येध यो गतो न बहिर्वचनेन प्रका शित इति सङ्कल्पः समुदपद्यत तमेवाऽऽह उत्पन्नः खलुःनिये महामन्त्र विचाराभिमुख्यकरणाय स्वात्मन एव तेनेह मागधकुमारेति योज्यं, जम्बूद्वीपे द्वीपे भरते
"
भरतो नाम राजा चातुरन्तचक्रवर्ती तत् तस्माज्जीतमेतत् अतीतप्रत्युत्पश्नानागतानां मागधतीर्थकुमाराणामिति मागचतीर्थस्याधिपतिः कुमारो मागधीकुमार मध्यपदलोपेन समासः कुमारपदवाच्यत्वं चास्य नागकु. मारजातीयत्वात् तन्नामकानां देवानां राज्ञां नरदेवानाम् उ पस्थानिक प्रावृतं कर्तुमि समिति प्रागवत् इमपि भरतस्य राश उपस्थानिकं करोमि, इति कृत्वा इति मनसिकृत्य पदार्थ संच यति ततः किं करोतीत्याह संपेसा' इत्यादि सम्मे हारादीनि प्रतीतानि चकारः सर्वत्र समुच्चय, शरं च भरतस्य प्रत्यर्पणाय नामाऽऽइसे नामाऽऽदामिति निर्देशे कर्त्तव्ये लाघवार्थमित्थमुपन्यासः, यद्वा-नाम श्रद्दतं लक्षणया लिखितं यत्र स तथा तं मागधतीर्थोदकं व राज्याभिषेकपयोगि एतानि गृह्णातीति सम्बन्धः । तदनः किवि इत्याह-निहिताि
इ
( १४३३) अभिधानराजेन्द्रः ।
त्यादि, गृहीत्वा च तया दिव्यया देवगत्या गत्यालापकपायानामाना म इता बलेनाऽऽरब्धत्वात् यच पूर्वम् ऋषभदेवनिर्वाणकल्या. णाधिकारे गत्यालापककथनं यावत्पदेन अत्र च तत्कथ नं विस्तरेण तद्विवित्सूकारसेरिति गत यत्रेय भरत राजा चोपायति उपागस्य चान्तरिक्षप्रतिपनो-नभोगतो देवानामभूमिचारित्वात् किङ्किणीका.. निद्रघण्टिकाभिः सह गतानि पञ्चवर्णानि च वस्त्राणि प्रवरं विधिपूर्वकं यथा स्यात् तथा परिहितः परिद्दितवा न् यथा पश्चवर्णानि वस्त्राणि परिहितवान् तथा किङ्किपीत्यर्थः । किमुक्तं भवति १-किङ्किणीग्रहणेन तस्य न. डायोग्यचारित भरतेन
प्रक
E
Jain Education International
1
"
भरह डिना अथवा किङ्किणीसमुत्थशब्देन सर्वजन समर्थ सेव कोऽस्मि न तु मितिमा गत पवासकिीकानि निशां भाविपार्थ करतलपरिगृहीतं दशन शिरसाव मस्त अनि करणा भरतं राजानं जयेन विजयेन पपति विवादीत् अत्र प्राग्य व्याख्यानमिति । किमवादीदित्याह अभिजिए णं इत्यादि, अभिजितम् - श्री. शावशंवदीकृतं देवानुप्रियैः - वन्द्यपादैः केवलकरूपं - सम्पू· परा के पास भरतं वर्ष भर पूर्वस्यांमाग धतीर्थमर्यादया- मागधतीर्थं यावत्, तदहं देवानुप्रियाणां विपयवासी - देशवासी अत एवाई देवानुप्रियाणामाचतिकिङ्करः प्राहाकारी से देवाय पौरस्त्य:पूर्वदिषसम्बन्धी अतं- स्वदेश्वदेशसम्बन्धिनं पालयति रक्षपति उपद्रयादिभ्य इत्यन्यपालः पूर्वदिन्देशीकानां देवाऽऽद्दिकृतसमस्तोपद्रवनिवारक इत्यर्थः ' श्रहणं देवाणपिश्राणं' इत्यादिपदानां भिन्नभिन्नप्रकारेण योजनीयत्वादत्र
9
पौनगृह देयाः मम इदम्अत उपनीतं एत प्रत्यक्षानुभूयमानरूपं प्रीतिदानं सन्तोषदानं प्राभृतरूपमित्यर्थः, इतिकृत्वा - विज्ञप्य द्वारा. ssदिकमुपनयति - प्राभृतीकरोतीति ' तप णं इत्यादि, ततः स भरतो राजा मागधतीर्थकुमारनाम्नो देवस्य इदमेत• पं प्रीतिदानं तत्प्रत्युत्पादनार्थमलुब्यतया प्रतीच्छति गृ द्वाति, प्रतीष्य च मागधतीर्थकुमारं देवं सत्कारयति वना ssदिना, संमानयति तदुचितप्रतिपच्या सत्कार्य संमान्य प्रतिविसर्जयति-वस्थानमनाथानुमन्यते श्रथ तदुसरकर्त्तव्यमादत से भर गया रहे' इत्यादि ततः भरतो राजा र परावर्त्तयति भरतवर्षाभिमुखं करोति, परामानसमुद्रात् त्यतिप्रत्यय तीर्थ विजयस्वारनिवेशो या उप स्थानशाला तत्रैवोपागच्छति उपागत्य च तुरगान् निगृह्णाति निगृह्य च रथं स्थापयति, स्थापयित्वा च रथात् प्रत्य धरोहति, प्रत्ययरुह्य च यचैव मञ्जनगृदं तत्रैयोपागच्छति उपागत्य च मज्जनगृदमनुप्रविशति, अनुप्रविश्य (जाव ति यावत्करणात् संपूर्णः स्नानाऽऽलापको वाच्यः, 'ससि व्व पिश्रसणे' इति वि शेप यावत् स च प्रायत् नपति मंजनात् प्रतिनिष्का मति प्रतिनिष्क्रम्य च यत्रैव भोजनमपस्तत्रैवोपा च्छति, उपागत्य व भोजनमण्डपे सुखाऽऽसन रगतः सन्नटमभक्तं पारयति, पारयित्वा च भोजनमण्डपात् प्रतिनिष्कामति, प्रतिनिष्क्रम्य च यत्रेय बाह्योपस्थानशाला यत्रेय च सिहासनं तत्रैवागत उपागत्य च पाचसहाऽऽसन रगत पूर्वाभिमुख निर्वादति निषद्य अष्टादशश्रेणीः शब्दयति, शब्दयित्वा चैवमवादीदिति । अत्र सूत्रे लिपिमादाऽऽपतित एव दृश्यते. संग्राहकपदाभावात् अन्यत्र तहमाऽऽावदृश्यमानत्वारखेति, अथ किं• मवादीदित्याह (खिप्पामेव सि) सर्व प्रावात् यथा राजाऽऽ. शां पौरा विदधुस्तथा चाऽऽह 'तणं इत्यादि, व्यक्तं ततो मागतीर्थकुमारदेव विजयाधाडि का महा महिमानम्बरखं कीदृशं क च सञ्चारेस्याह-' तप णं' इत्यादि, सत
"
●
·
-
For Private & Personal Use Only
"
www.jainelibrary.org