________________
(१४३२)
अभिधानराजेन्द्रः। बद्धानि बिहानि-लान्छनानि यत्र तत्तथा, दर्दरमलयाभि- मस्कार्यत्वमनुपपन्नम्? उच्यते-क्षत्रियाणां शस्त्रस्य नमस्काधौ यौ गिरी, तयोर्यानि शिखराणि तत्सम्यधिनो ये केसराः | र्यत्वे व्यवहारदर्शनात् चक्ररत्नस्येव, तेन तदधिष्ठासिंहस्कम्बकेशाः, चामरबाला-चमरपुच्छकेशाः, एव चो- तृणामपि स्वाभिमतकृत्यसाधकत्वन नमस्कायव नानुकगिरिद्वयसकानामतिसुन्दरत्वेनोपादानम् , अर्द्धचन्द्राश्च- पपत्रमिति, इति कृत्वा-निवेद्य इषु निसृजति-मुञ्चखएउचन्द्रप्रतिबिम्बानि चित्ररूपाणि पतादृशानि चिह्नानि | ति । अथ भरतस्यैतत्प्रस्ताववर्णनाय पदद्वयमाहयत्र तत्तथा, यस्य धनुषि सिंहकेसराः वध्यन्ते स महान् | ( परिगर त्ति ) परिकरेण-मल्लकच्छबन्धेन युद्धोचितशूर इति शौर्यातिशयख्यापनार्थ, चमरचालबन्धनम् अर्द्ध। वस्त्रबन्धविशेषेणेत्यर्थः, निगडित-सुबद्धं मध्यं यस्य स चन्द्रप्रतिबिम्बरूपं च शोभातिशयार्थमिति, कालाऽऽदिवर्णा- तथा, वातेन-प्रस्तावात् समुद्रवातेनोद्धृतम्-उत्क्षितं शोभयाः 'एहारुणि ति' नायवः शरीरान्तबास्ताभिः सम्पिन मानं कौशयं-वस्त्रविशेषो यस्य स तथा, चित्रण धनुर्वरेखा खा-बद्धा जीवा-प्रत्यञ्चा यस्य तत्तथा, जीविताम्तकरण,शः। शोभते स भरत इत्यध्याहारः, इन्द्र इव प्रत्यक्ष-साक्षात् त. णामिति गम्यम् , ईशधनुमुको वाणोऽवश्यं रिपुजयीत्यर्थः, प्रागुक्तस्वरूपं महाचापं चञ्चलायमान-सौदामिनीयमानं 'चलजीवमिति' विशेषणं वेतवर्णकवृत्तौ षष्ठाले श्रीअभय. कान्तिझात्कारेणेत्यर्थः, आरोपितगुणत्वेन पञ्चमीचन्द्रोपमं देवमूरिभिर्न व्याख्यातमिति, न व्याख्यायते, यदि च-भू. (छज्जा ति) राजते । ‘राजेरग्घछज्जसहरीररेहाः ' यस्सु जम्बूद्वीपप्रज्ञप्तिसूत्राऽऽदर्शषु दृश्यमानत्वात् व्याख्या. ॥८।४।१०० । इति प्राकृतसूत्रेण रूपसिद्धिः, वामहस्ते तं विलोक्यते तदा टनरकरणक्षणे चला-चञ्चला जीवा
नरपतरिति, तस्मिन् विजये-मागधतीर्थेशसाधने इति । यस्य तत्तथा, पुनः किंकृत्येत्याह-(उसुं च त्ति ) पुंच 'तए णं' इत्यादि, ततः स शरो भरतेन राक्षा निसृष्टः गृहीत्वा, तमेव विशिनष्टि-वरवज्रमय्या कोट्यौ-उभयप्रा. सन् क्षिप्रमेव द्वादश योजनानि गत्वा मागधतीर्थाधिपतेन्तो यस्य स तथा, बहुव्रीहिलक्षणः कप्रत्ययः, वरखज- देवस्य भवने निपतितः, ततः किं वृत्तमित्याह-'तर ण' बत् सारम्-अभेद्यत्वेनाभङ्गुरं तुण्डं-मुख विभागो भल्ली. इत्यादि, ततः स मागधपतिर्देवो भवने अर्थात्-स्वकीये रूपो यस्य स तथा तं, काञ्चनबद्धा मणयः-चन्द्रकान्ता। शरं निपतितं पश्यति, इष्ठा च प्राशु-शीघ्रं रुप्तः-क्रोधो. अद्याः कनकबद्धानि रत्नानि-कर्केतनाऽऽदीनि प्रदेशविशेषे दयाहिमूढा, रुप लुप च विमोहने' इति वचनात्, स्फुयस्य स धोत इव धोतो निर्मलस्वात ष्टो-धानुष्काणा. रितकोपलिङ्गो वा, रुष्टः-उदितकोधः चाण्डिक्यित:-स. मभिमतः सुकृतो-निपुणशिल्पिना निर्मितः पुख:-पृष्ठभागो आतचाण्डिक्यः, प्रकटितरौद्ररूप इत्यर्थः, कुपितः-प्रवृद्धयस्य स तथा तम्, अनेकर्मणिरत्नविविध नानाप्रकारं सुवि कोपोदयः,(मिसिमिसेमाणे ति) क्रोधाग्निना दीप्यमान इव, रचितं नामचिलं-निजनामवर्णपतिरूपं यत्र स तथा तं, एकार्थिका चैते शब्दाः को पप्रकर्षप्रतिपादनार्थमुक्ताः त्रिवलि. पुनरपि किं कृत्येत्याह-वैशाख-वैशाखनामकं स्थानं पादन्या. कां-तिम्रो वलयः-प्रकोपोत्थललाटरेखारूपा यस्यां सा सविशेषक स्थित्वा कृत्वा, वैशाखस्थानकं चैवम्-'पादौ स. तथा तां भृकुर्टि-कोपविकृतभूरूपां संहरति-निवेशयति, विस्तरी कार्यों, समहस्तप्रमाणतः। वैशाखस्थानके वत्स! संहृत्य च एवमवादीत्, किमवादीदित्याह- केस णं' कूटलक्ष्यस्य बेधने ॥१॥' इति । भूयोऽपि किं कृत्स्याह- इत्यादि. ( केस त्ति) का अक्षातकुलशीलसहजत्वादनिर्दिइषुमुदारम् उद्भटमायातं-प्रयत्नयद् यथा भवत्येवं कर्ण या, टनामका, सकारः प्राकृतशलीभवः' मणसा वयसा काय. बदायातम् आकृष्ट कृत्वा इमानि वचनाम्यभाणीदिति, अ. सा' इत्यादिवत् 'णमिति' प्राग्वत्,भो इति सम्बोधने,देवानाम् न्वययोजनं तु पूर्वमेव कृतं,कानि तानि वचननीत्याह-इंदि' एषः-बाणप्रयोक्ता अप्रार्थितं-केनाप्यमनोरथगोचरीकृतं इति सत्ये, तेन यथाशयं वदामीत्यर्थः. अथवा-हन्दीति स. प्रस्तावात् मरणं तस्य प्रार्थकः-अभिलाषी । अयमर्थःम्बोधने, शृण्वन्तु भवन्तः, शरस्य-मत्प्रयुक्तस्य बहिस्तात् यो मया सह युयुत्सुः स मुमूर्षरेवेति, दुरन्तानि-दुष्टावस्वग्रभागे ये देवा अधिष्ठायकास्तदायाऽऽदिकारिणस्ते इत्य- सानानि प्रान्तानि-तुच्छानि-लक्षणानि-यस्य स तथा, ही. थेः, खलु वाक्यालङ्कारे, ते के इस्याह-नागा असुराः सुपर्णा नायां पुण्यचतुर्दश्यां जातोहीनपुण्यचातुहर्शः, तत्र चतुर्दशी गरुडकुमाराःतेभ्यः 'खुः' निश्चये, नमोऽस्तु विभक्तिपरिणा.
किल तिथिजन्माऽऽधिना पुण्या पवित्रा, शुभा इति यावत् । मात् तान् प्रणिपतामि-नमस्करोमि, नम इत्यनेन गतार्थत्वे.
भवति, सा च पूर्णाऽत्यन्तभाग्यवतो जन्मनि भवति, प्रत ऽपि प्रणिपतामीति पुनर्वचनं भक्त्यतिशयख्यापनार्थम्, अने.
आक्रोशता इस्थमुक्तं, कचिद्-' भिन्नपुमचाउद्दसे त्ति' तत्र न शरप्रयोगाय साहाय्यकर्तृणां बहिर्भागवासिनां देवानां स.
भिना परतिथिसलमेन भेदं प्राप्ता या पुण्य चतुर्दशी तस्यां म्योधनमुक्तम् , अथाम्यन्तरभागर्तिदेवानां सम्बोधनायाss
जात इति. हिया-लज्जया श्रिया-शोभया च परिवर्जितः ह-हन्दीति प्राग्वत् . नवरमभ्यन्तरतो गर्भभागे शरस्य येऽ. यःणमिति' पूर्ववत, मम अस्या:-प्रत्यक्षानुभूयमानाया एत. धिष्ठायकास्तहााऽऽदिकारिण इत्यर्थः, तेऽत्र सम्बोध्या इत्य
दूपाया एतदेव समयान्तरे भरत्वाऽऽदिरूपान्तरभाक् रूपं था, सर्वे ते देवा मम विषयवासिनो-मम देशवासिन इत्यर्थः। स्वरूपं यस्याः सा तथा तस्या दिव्याया:-स्वर्गसम्भवा. सूत्रे चैकवचनं प्राकृतस्यात् . इदं च वचनं सर्वे एते देवा मदा. याः प्रधानाया वा देवानामृद्धि:-श्री धनरत्नाऽऽदिसम्पत् मायशंवदधेन मदिष्टस्य शरप्रयोगस्य साहायकं करिष्यः। तस्याः,एवं सर्वत्र, नवरं द्युतिः-दीप्तिः शरीराऽऽभरणाऽऽदि म्नीस्याशयेनेति , यथाऽत्राऽदिचरित्राऽऽदौ शरस्य पुल सम्पत् तस्याः युतिर्वा-इष्टपरिवाराऽऽदिसंयोगलक्षणा तस्याः मुखरूपं देवाधिष्ठातव्यं स्थानद्वयमधिकमुक्तमस्ति तत्तयोःश | दिव्येन प्रधानन देवानुभावन-भाग्यमहिम्ना, अथवा-दिव्येनप्राधान्यख्यापनार्थ. मनु यद्यते देवा माझावशंवदास्तहिन देवसम्बन्धिमाऽनुभावन अचिन्त्यक्रिया दिकरण महिम्ना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org