________________
भरह
(१४३१)
अभिधानराजेन्द्रः। तुरिमाए चवलाए जयणाए सीहार सिग्याए उद्धयाए य सुदंसणे णरवइस्स पढमे चकरयणे मागहतित्थकुमादिचाए देवगईए वीईवयमाणे वीईवयमाणे जेणेच भ
स देवस्स अट्ठाहिआए महामहिमाए णिवत्ताए समारहे गया तेणेव उवागच्छउवागच्छित्ता अंतलिक्खपडि- णीए पाउडघरमालाओ पडिणिक्खमइ, पडिनिक्खमित्ता वमे सखिखिणीआई पंचवमा बत्थाई पचरपरिहिए क
दाहिणपच्चच्छिमंदिसिं वरदामतित्थाऽभिमुहे पयाए याऽस्खलपरिग्गहिअंदसणहं सिर० जाव अंजलि कटु भरह
वि होत्था । (सूत्र-४५) रायं जएणं विजएणं बद्धावेइ, बद्धावेत्ता एवं बयासी
'तए गा' इत्यादि , ततः स भरतो राजा चतुर्धएट
मश्वरथमारूढः सन् हयगजरथप्रवरयोधकलितया , अ. अभिजिए णं देवाणुप्पिरहिं केवलकप्पे भरहे वासे पुर- र्थात् सेनया इति गम्यं , सार्द्ध संपरिवृतः (महया इति)म. छिमेणं मागहतित्थमेराए तं अहवं देवाणुप्पिाणं विस- हाभटानां (चडगर त्ति) विस्तारवन्तः (पहगर त्ति)समूहास्ते. यवासी अहम देवाणुप्पिाणं आणत्तीकिंकरे अहामं दे
षां यद्वन्दं-समूहो विस्तारवत्समूह इत्यर्थः तेन परिक्षिप्तः वाणुप्पियाणं पुरच्छिमिल्ले अंतवाले तं पडिच्छंतु णं दे
परिकरितः चक्ररत्नादेशितमार्गः,अनेकेषां राजवराणाम्-श्रा. वाणुप्पिा ! ममं इमेप्रारूवं पीइदाणं ति का हारं मउडं
बद्ध-मुकुटराज्ञां सहस्ररनुयातः-अनुगतो मार्गः-पृष्ठं यस्य
स तथा, महता तारतरेण उत्कृष्टिः-श्रानन्दध्वनिः सिंहना. कुंडलाणि अकडगाणि अजाव मागहतित्थोदगं च उव. दः प्रतीतः,बोलो-वर्णव्यक्तिरहितोध्वनिः,कलकलव-तदित. णइ । तए णं से भरहे राया मागहतित्थकुमारस्स देवस्स रो ध्वनिस्तलक्षणो यो रवस्तेन प्रक्षुभितो महावायुवशादुत्कइपेयारूवं पीइदाणं पडिच्छइ, पडिच्छित्ता मागहतित्थकु- लोलो यो महासमुद्रस्तस्य रवं 'भूद्ध प्राप्तों' इति सौत्रो मारं देवं सकारेइ,सम्माणेइ,सम्माणित्ता पडिविसओइ । तए
धातुरिति वचनाद् भूत-प्राप्तमिव दिग्मण्डलमिति गम्यते
कुर्वनपि,चशब्दोऽत्र हवाऽऽदेशोशातव्यः,पूर्वदिगभिमुखो मा. णं से भरहे राया रहं परावत्तेइ, परावत्तित्ता मागहतित्थेणं
गधनाम्ना तीर्थेन-घट्टेन लवणसमुद्रमवगाहते-प्रविशति, लवणसमुद्दामो पच्चुत्तरइ, पच्चुत्तरिता जेणेव विजयखं
कियदवगाहते ?,इत्याह-यावत् (से तस्य रथवरस्य कूपरावि. धावारणिवेसे जेणेव बाहिरिपा उवट्ठाणमाला तेणेव उ-| व परौ कृपराऽऽकारत्वात् पिञ्जनके इति प्रसिद्धौ रथावय. वागच्छइ,उवागच्छित्ता तुरए णिगिएहड, णिगिणिहत्ता रह
चौपार्टी स्याताम, अत एव सूत्रबलादन्यत्र एतदासम्नभूतो.
रथचक्रनाभिरूपोऽवयवो विवक्ष्यते । यदाह-"रथाङ्गनाभि. ठवेइ,ठवेइत्ता रहाओ पच्चोरुहति,पच्चोरुहिता जेणेच मजण
द्वयसं. गत्वा जलनिर्जलम् । रथस्तस्थौ रथायस्थ-सारथि. घरे तेणेव उवागच्छति,उवागच्छित्ता मजणघरं अणुपवि- स्खलितैहयैः ॥१॥" इति । 'तए णं' इत्यादि, ततः स भर. सड़,अणुपचिसित्ता०जाव ससिव्व पिपदसणे गरवईमज-- तो गजा तुरगान निगृह्णाति, अत्र तुरगाविति द्विवचनेन ह. णघरानो पडिणिक्खमइ पडिणिक्खमिचा जेणव भोप- यद्विक व्याख्यायमाने सूत्रार्थसिद्धौ सत्यामपि वरदामसूत्रेणमंडवे तेणेव उवागच्छइ, उवागच्छित्ता भोअणमंडवंसि
हयचतुष्टयस्य वक्ष्यमाणत्वात् बहुवचनेन व्याख्या. निगृह्य
च रथं स्थापयति स्थापयित्वा च धनुः परामृशति-स्पृशसुहासणवरगए अट्ठमभत्तं पारेइ, पारत्ता भोषणमंडवानो
ति, अथ यादृशं परामर्श तादृशं धनुर्वर्ण यन्नाह -'तए णं' पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव बाहिरिआ उवट्ठा- इत्यादि, ततो-धनुःपरामशीनन्तरं स नरपतिरिमानि-व. णसाला जेणेव सीहासणे तेणेव उवागच्छइ, उवागच्छित्ता क्ष्यमाणानि वचनानि (भाणिप्रति प्रभाणीदिति सम्बन्धः, सीहासणवरगए पुरत्थाभिमुहे णिसीअइ, णिसीइत्ता अ
किं कृत्वेत्याह-धनुर्गृहीत्वा 'किंलक्षणमि' त्याह-तत्-प्रसिद्धं
अचिरोद्तो यो बालचन्द्र शुक्लपक्षद्वितीयाचन्द्रस्तेन,यसु उ. द्वारस सेणिप्पसेणीओ सद्दावेइ. सहावेत्ता एवं बयासी
तरसूत्रे पंचमिचंदोवममिति' तदारोपितगुणस्यातिवक्रताशा. खिप्पामेव भो देवाणुप्पिया ! उस्सुकं उक्करंजाच मागहति
पनार्थमिति, इन्द्रधनुषा च वक्रतया सन्निकाशं-सदृशं यत्त. स्थकुमारस्स देवस्स अट्ठाहिश्र महामहिमं करेह, करेत्ता मम सथा , सप्तः-दपितो द्वयोः समानार्थयोरतिशयवाचकत्वेन एप्रमाणत्तिअंपचप्पिणह । तए णं ताओ अट्ठारस सेणिप्प
सातदतिशयो यो बरमहिषः-प्रधानसेरिभो, विशेषणपसेणीओ भरहेणं रस्मा एवं वुनाओ समाणीओ हट्ठजाव क.
रनिपातःप्राकृतत्वात् तस्य दृढानि निबिडपुद्गलनिष्पन्नानि
अत एव धनानि-निच्छिद्राणि यानि शृङ्गाप्राणि तैरचितं सार ति, करेत्ता एमाणत्ति पञ्चप्पिणंति । तए णं से दिव्वे
च यत्तसथा, उरगवरो-भुजगवरः प्रवरगवसं-वरमहिषश्टकं चक्करयणे वइरामयतुंबे लोहिअक्खामयाऽरए जंबूणयणेमिए प्रवरपरभृतो-वरकोकिलो भ्रमरकुलं-मधुकरनिकरी नीली. णाणामणिखुरप्पथालपरिगए मणिमुत्ताजालभूसिए सणं- गुलिका, एतानीव स्निग्ध-कालकान्तिमत् ध्मातमिव ध्मातं दिघोसे सखिखिणीए दिब्वे तरुणरविमंडलणिभे णाणा
च तेजसा ज्वलद्धौतमिव धौतं च-निर्मलं पृष्ठं-पृष्ठभागो यस्य मणिरयणघंटियाजालपरिक्खित्ते सम्बोउअसुरभिकुसुम
तत्तथा,निपुणेन शिल्पिना श्रोपितानाम-उज्ज्वालितानां (भिसि
मिसिंत सिदेदीप्यमानानां मणिरत्नघण्टिकानां यजालं तेन आसत्तमल्लदामे अंतलिक्खपडिवाणे जक्खसहस्ससंपरिखुडे
परिक्षिप्त-वेष्टितं यत्तत्तथा, तडिदिव--विद्युदिव तरुणाः-प्रत्यदिनडिअसहसमिणादेणं पूरेते चेव अंबरतलं पामेण । प्राः-किरणा यस्य तत्तथा,एवंविधस्य तपनीयस्य सम्बन्धीनि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org