________________
भरह
अभिधानराजेन्द्रः। पदद्वयेन शरीरसत्कारपौषधमुक्तं. निक्षिप्त-हस्ततो विमुक्तं तवणिजबद्धचिंधं ददरमलयगिरिसिहरकेसरचामरवालदशस्त्रं-रिकाऽऽदि मुसलं च येन स तथा , अनेनेष्टदेवता. चंदधिं कालहरिप्ररत्तपीअसुकिल्लबहुराहारुणिसंपिणद्धचिन्तनरूपमेकं व्यापार मुक्त्वाऽपरव्यापारत्यागरूगं पीष
जीवं जीवितकरणं चलजीवं धणुं गहिऊण से णरवाई धमुक्तं, दर्भसंस्तारोपगत इति व्यक्तम् , एक श्रान्तरव्य. करागादिसहायवियोगात अद्वितीयस्तथाविधपदात्यादिस.
उसुं च वरवइरकोडिअं वइरसारतोंड कंचणमणिकणगरयहायविरहात्, अष्टमभक्त प्रतिजाग्रत् प्रति जाग्रत्-पालयन् | णधाइट्टसुकयपुख अणगमाणरयणावावहसुावरइयनामाचध पालय विहरति-ग्रास्ते इति। 'तए णं' इत्यादि , ततः स वइसाह ठाइऊण ठाणं आयतकम्मायतं च काऊण उसुमुभरतो राजाऽष्टमभक्त परिणमति-पूर्यमाणे -परिपूर्णप्राये इत्यर्थः । अत्र वर्तमाननिर्देशः श्रासन्नातीतत्वात् 'सत्सामी.
दारं इमाई वयणाई तत्थ भाणिय से णरबईप्ये सद्वद्वा । (श्रीसिद्ध००५ पा०४ सू. १) इत्यनेन, "हंदि मुणतु भवतो, बाहिरओ खलु सरस्स जे देवा । पौषधशालातः प्रतिनिष्कामति पौषधशालातः प्रतिनिष्क म्य च यत्रैव बाह्योपस्थानशाला तत्रैवोपागच्छति, उपा.
णागा सुरा सुवमा, तेसिं खु णमो पणिवयामि ॥१॥ गत्य च कौटुम्बिकपुरुषान् शब्दयति , शब्दयित्वा
हंदि सुणतु भवतो, अभितरो सरस्स जे देवा।। चैवमवादीत्-क्षिप्रमेव भो देवानुप्रियाः ! हयगजरथ- णागा सुरा सुबमा, सव्वे मे ते विसयवासी ॥२॥" प्रवरयोधकलितां चतुरङ्गिणी सेनां सबाहयत , चतस्रो.
तुराङ्गणा सना सन्नाहयत , चतना- इति कह उसुं णिसिरइ तिघण्टाश्छत्रिकै कदिशि तत्सद्भावात अवलम्बिता चात्र स
"परिगरणिगरिअमज्झो, वाउडुअसोभमाण कोसेजो। तथा तं , चकारः समुच्चये, स चाश्वरथमित्यत्र योजनी यः , अश्ववहनीयो रथोऽश्वरथो नियुक्तोभयपार्श्वतुरङ्गमो
चितेगा सोभाए धणु-वरेण इंदो न पच्चक्खं ॥ ३ ॥ रथ इत्यर्थः , अनेनास्य सांग्रामिकरथस्वमाद , तं प्रतिक
तं चंचलायमाणं, पंचमिचंदोवमं पहाचावं। ल्पयत-सजीकुरुत इति कृत्वा कथयित्वा आदिश्येत्यर्थः ,
छज्जइ वामे हत्थे, णरवइणो तम्मि विजयम्मि ।। ४॥" मज्जनगृहमनुप्रविशतीति , 'अणुपविसित्ता' इत्यादि, अ. नुप्रविश्य च मज्जनगृहं समुक्काजालाऽऽकुलाभिरामे इत्यादि,
तए णं से सरे भरहणं रमा णिसट्टे समाणे खिप्पातथैव प्रागुनाऽऽस्थानाधिकारगमवदित्यर्थः. यावद् धवल.
मेव दुवालस जोअणाई गंता मागहतित्थाधिपतिस्म देमहामेघनिर्गतो यावन्मजनगृहात्प्रतिनिष्कामति , प्रतिनि. वस्स भवणंसि निवइए । तए णं से मागहतित्यादिवई कम्य च हयगजरथप्रवरवाहनयावत्पदात्- ' भडचडगर- देवे भवणंसि सरं णिवइ पासइ, पासित्ता आसुरुपहगरसंकुल त्ति' ग्राह्य, सेणाए (बई) पहिअकित्ती' इ. त्यादि प्राग्वत् , अत्र निष्ठितपैौषधस्य सतो मागधतीर्थमभिः
ते रुटे जंडिक्किए कुविए मिसिमिसेमाणे तिवलिअं यियासोर्भरतस्य यत् स्नानं तदुत्तरकालभाविवलिकर्माऽऽद्य
भिउदिणिडाले साहरइ, साहरित्ता एवं बयासी-केस थे, यदाह श्रीहेमचन्द्रसूरिपादा आदिनाथचरित्रे-" राजा। णं भो एस अपस्थिअपत्थर दुरंतपंतलक्खणे हीणसर्वार्थनिष्णात-स्ततो यलिविधि व्यधात् । यथाविधि वि.
पुणचाउद्दसे हिरिसिरिपरिवञ्जिए जे णं मम इमाए धिज्ञा हि, विस्मरन्ति विधि नहि ॥१॥” इति, अत्र च | सूत्रेऽनुक्तमपि वलिकर्म " व्याख्यातो विशेषप्रतिपत्तिः" इति
एमाणुरूवाए दिवाए देचिद्धीए दिवाए देवजुई। न्यायेन ग्राह्यमिति। (संक्षेपतस्तद्विधिः 'पृया' शब्देऽ- दिव्वण दिव्वाणुमावण लाए पत्ताए
दिव्वेणं दिव्वाणुभावेणं लद्धाए पत्ताए अभिसमामास्मिमेव भागे १०७३ पृष्ठे गतः)
गयाए उप्पि अप्पुस्सुए भवणंसि सरं णिसिरह त्ति अथ कृतलानाऽऽदिविधिर्भरतो यच्चके तदाह
कटु सीहासणाओ अब्भुढेइ, अभुद्वित्ता जेणेव से तए णं से भरहे राया चाउग्घंटं आसरह दुरूढे समाणे
णामाहयंके सरे तेणेव उवागच्छइ, उवागच्छित्ता तं हयगयरहपवरजोहकलिआए सद्धिं संपरिबुडे महयाभडच.
णामाहयक सर गेएहइ, णामकं अणुव्ववाएइ, णामक डगरपहगरवंदपरिक्खित्ते चक्करयणदेसिसमग्गे अणेगराय
अणुप्पवाएमाणस्स इमे एप्रारूवे अभथिए चिंतिए वरसहस्साणुायमग्गे महया उक्किटुसीहणायबोलकलकल
पत्थिए मणोगए संकप्पे समुप्पजित्था-उप्पो खलु भो! खेणं पक्खुभित्रमहासमुहरवभूअं पिव करेमाणे करेमाणे पुरच्छिमदिसाभिमुहे मागहतित्येणं लवणसमुदं भोगाइ,
जंबुद्दीवे दीवे भरहे वासे भरहे णाम राया चाउरतचक्कवट्टी नाव से रहवरस्स कुप्परा उल्ला। तए णं से भरहे राया तुरगे
तं जीप्रमेयं तीअपचुप्पणमणागयाणं मागहतित्थकुमानिगिएहइ,तुरगे निगिणिहत्ता रहं ठवइ,रई ठवित्ता धणुं परा
राणं देवाणं राईणमुवत्थाणीअं करेत्तए, तं गच्छामि णं मुसइ । तए णं तं अइरुग्णयबालचंदइंदधणुसंकासं वरमहिस
अहं पि भरहस्स रमो उवत्थाणीअं करेमि त्ति कहु एवं संपेदरिअदप्पिदढयणसिंगरइअसारं उरगवरपचरगवलपवरप- हेइ, संपेहिता हारं मउडं कुंडलागि कडगाणि अतुडिरहुअभमरकुलणीलिणिद्धधंतधोअपट्ट णि उणोविअमिप्ति- आणि अ वत्थाणि अाभरणाणि असरं च णामाहमिसिंतमणिरयणघंटियाजालपरिक्खित्तं तडितरुणकिरण- यंकं मागहतित्योदगं च गेएहद, गिरिहना ताए उकिट्ठाए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org