________________
(१४२६) भरह
अभिधानराजेन्द्रः। मिति । अथ भरतो दिग्यात्रायियासया यं विधिमकार्षीत. मागधतीर्थस्य दूरं च-विप्रकृष्टं सामन्तंच-पासनं दूरसा. तमाह-'तए णं' इत्यादि, स्नानसूत्र पूर्ववत् , 'हये'त्यादि, मन्तं ततोऽन्यत्र, नातिदरे नात्यासन्न इत्याशयः । द्वादशहयगजरथाः प्रवराणि वाहनानि बेसराऽऽदीनि भटा-यो । योजनाऽऽयामं नवयोजनविस्तीर्ण वरनगरसदृशं विजययुद्धारस्तेषां (चडगर पहकर त्ति) विस्तारवृन्दम् , इदं च क्लः स्कन्धावार:-सैन्यं तस्य निवेश स्थापनां करोति.कृत्वा देशीशब्दद्वयं, नेन संकुलया-व्याप्तयां सेनया सामितिः
च बर्द्धकिरलं-सूत्रधारमुख्यं शब्दयति. शब्दयित्वा च एशेषः। प्रथितकीर्तिभरतो यत्रैव बाह्योपस्थानशाला यत्रैव
यत्रय बायोपस्थानशाला यत्रैव वमवादीदिति, किमवादीदित्याह-'खिप्पामेव त्ति' क्षिप्रमे. चाभिषेक्यं हस्तिरत्नं तत्रैयोपागच्छति, उपागत्य च अज.
व भो देवानुप्रिय ! मम कृते आवास पौषधशालां च, नगिरेः कटको-नितम्बभागस्तत्सन्निभमेतावत्प्रमाणमुच्चत्वे.
तत्र पौषधं-पर्वदिनानुष्ठेयं तप उपचासाऽऽदिः, तदर्थ नेत्यर्थः । गजपति-राजकुञ्जरं नरपतिर्दुरूढे इति-प्रारूढ
शाला गृहविशेषः , तां कुरु, कृत्वा मम एतामाक्षइति । श्रारूढश्च कीदृशया ऋद्धया चक्ररत्नोपदर्शितं स्था
प्तिकां प्रत्यर्पयति । ' तए णं' इत्यादि स्पष्टुं, नवरम् नं याति ?, तदाह-'तए णं' इत्यादि , ततः स भरताधिपो
'श्रावसहं' आवासमिति । अथ भरतः किं चके - भरतक्षेत्रपतिः, स च भरताधिपदेवोऽप्यतो नरेन्द्रः प्रस्ता.
त्याह-'तपणं ' इत्यादि, ततः स भरतो राजा श्रावाद् वृषभसूनुः , चक्री इत्यर्थः । एतेनास्यैवाऽऽलापकस्यो
भिषेक्याद् हस्तिरत्नात् . प्रत्यपरोहति, प्रत्यवाह्य च यत्रैत्तरसूत्रे ' नरिंदे त्ति' पदेन न पौनरुक्त्यमिति । 'हारोत्थये'
व पौषधशाला तत्रैवोपागच्छति, उपागत्य च पौषधशालास्थादि, विशेषणत्रयं प्राग्वत् . नरसिंहः सूरत्वात् , नरपति.
मनुप्रविशति, अनुप्रविश्य च पौषधशालां प्रमार्जयति, स्वामित्वात् , नरेन्द्रः परमैश्वर्ययोगात् , नरवृषभः स्वीकृत
प्रमाय च दर्भसंस्तारकं संस्तृणाति, संस्तीर्य च दकृत्यभरनिर्वाहकत्वात् , ' मरुद्राजवृषभकल्पो' मरुतो-देवा
र्भसंस्तारकं दुरूहति-पआरोहति, पारुह्य च मागधव्यन्तराऽऽदयस्तेषां राजानः-सन्निहिताऽऽदय इन्द्रास्तेषां तीर्थकुमारनाम्नो देवस्य साधनायेति शेषः। अथवामध्ये वृषभा-मुख्याः सौधर्मेन्द्राऽऽदयस्तरकल्पः तत्सदृश चतुर्थ्यर्थे षष्ठी, तेन मागधतीर्थकुमाराय देवाय, अष्टमइत्यर्थः , अभ्यधिकराजतेजोलचम्या दीप्यमान इति स्पष्ट , भक्त समयपरिभाषयोपवासत्रयमुच्यते । यद्वा-अष्टमभक्तमि प्रशस्तैमङ्गलशतैः-मङ्गलसूचक बचनैः कृत्वा स्तूयमानो बन्दि.
ति सान्वयं नाम, तच्चैवम्-एकैकस्मिन् दिने द्विवारभोभिरिति शेषः, 'जयसहकयालोए' इति प्राग्वत् । हस्तिस्क.
जनौचित्येन दिनत्रयस्य षमा भक्तानामुत्तरपारणकदिनयोम्धवरं गतः-प्राप्तः । केन सहेत्याह-सकोरएटमाल्यदाम्ना
रेकैकस्य भक्तस्य च त्यागेनाष्टमं भक्तं त्याज्यं यत्र तथा, छत्रेण नियमापन सह'। कोऽर्थः? यदा नृपो हस्तिस्कम्धग. प्रगृह्णाति, अनेनाऽऽद्वारपौषधमुक्त, प्रगृह्य च पौषधशालायां तो भवति तदा छन्नमपि हस्तिस्कन्धगतमेव ध्रियते, अन्यथा
'पौषधिकः' पौषधवान् , पौषधं नामेहाभिमतदेवतासाध. छत्रधरणस्थासङ्गतत्वात् एवं श्वेतवरचामरैरुदयमानः-बी.
नार्थकव्रतविशेषोऽभिग्रह इति यावत् , न त्वेकादशवतरूप. ज्यमानैः सह इति । तेन " गयई णरचई दुरूढे ". इति पूर्वसूत्रेण सहास्य भेदः, अधिकार्थप्रस्तावनार्थकत्वा.
स्तद्वतः सांसारिककार्यचिन्तनानौचित्यात् । नन्वेबमेकाद. दस्थ यक्षाणां-देवविशेषाणां सहस्राभ्यां संपरिवृतः, चक्र.
शघृति कोचितानि तद्वतो ब्रह्मचर्याऽऽधनुष्ठानानि सूत्रे कथवर्निशरीरस्य व्यन्तरदेवसहस्रद्वयाधिष्ठितत्वात् । (वेस.
मुपात्तानि ?, उच्यते-ऐहिकार्थसिद्धिरपि संवरानुष्ठानपू. मणे चेष धणवई इति) वैश्रमण इव धनपतिः अमरपतेः
बिकैव भवतीत्युपायोपेयभावदर्शनार्थम् , अभयकुमारमन्त्रि सन्निभया ऋद्ध्या प्रथितकीत्तिर्गनाया महानद्या दाक्षिणात्य.
श्रीविजयराजधम्मिलाऽऽदीनामिव , अतः परमजागरूक. कूले उभयत्र ‘णं' शब्दो प्राग्वत् । अथवा-सप्तम्यर्थे तृतीया,
पुण्यप्रकृतिकाः संकल्पमात्रेण सिसाधयिषितसुरसाधनसिप्रामाऽऽकराऽऽदीनां-प्राक्प्रथमारकवर्णने युग्मिवर्णनाधि.
द्विनिश्चयं जानाना जिनचक्रिणोऽतिसातोदयिन: कटानुष्ठा. कारे उक्तस्वरूपाणां सहस्त्रैमण्डितां तदानीं वासवुहुलत्वाद्भ- नान Sप्टमाऽऽदो नोपतिष्ठन्ते, किन्तु मागधतीर्थाधिपाऽऽदि: रतभूमेः स्तिमितमेदिनीकां प्रस्तुतनृपस्य प्रजानियत्वात् सुरः प्रभुणा हृदि चिन्तितः सन् गृहीतप्राभृतकः सहसैव स्तिमिता-निर्भयत्वेन स्थिरा मेदिनी-मेदिन्याश्रितजनो सेवार्थमभ्युपैति । यदाहुः श्रीहेमचन्द्रसूरिपादाः श्रीशान्तिना. यस्यां सा तथा तां. बहुव्रीहिलक्षणः प्रत्ययः , अत्र
थचरिलेमेदिनीशब्देन ' तास्थ्यात्तव्यपदेश' इति न्यायात्तनिवासी
" ततो मागधतीर्थाभि-मुखं सिंहासनोत्तमे। जनो लक्ष्यते, एवंविधां वसुधाम् अभिजयन् अभिजयन्
जिगीषुरप्यनाबद्ध-विकारी न्यषदत् प्रभुः ।। १ ॥ तात्याधिपवशीकरणेन स्व वशे कुर्वन् स्ववशे कुर्वन् इत्यर्थः,
ततो द्वादशयोजन्यां, तस्थुषो मागधेशितुः । अग्र्याणि वराणि-अत्यन्तमुत्कृष्टानि रत्नानि-तसजातिप्र. धानवग्तूनि आज्ञावशंवदीकृततत्तहशाधिपाऽऽदिप्राभृतीक
सिंहासनं तदा सद्यः, खञ्जपादमियाऽचलत् ॥ २॥" तानि प्रतीच्छन् प्रतीच्छन् गृह्णन् गृह्णन् तहिव्यं, चकर- इत्यादि । यनु श्रामण्य जगद्गुरवो दुर्विषहपरिषहाऽऽदीन, नमनुगच्छन् , चक्ररत्नगत्यङ्कितमार्गेण चलग्नित्यर्थः योजनं- सहन्ते तत्कर्मक्षयार्थमिति । अनेनैव साधम्यण पौषधशब्दप्र. चतुःक्रोशात्मक नदन्तरिताभिसतिभिर्विश्रामैर्वसन व. वृत्तिरपि, यथा चास्य पौषधवतेन साधर्म्य तथा चाऽऽह. सन् । प्रथमर्थः-एकस्मद्विश्रामाद्योजनं गत्वा परं विश्राममु
ब्रह्मचारी-मैथुनपरित्यागी, अनेन ब्रह्मचर्यपौषधमुक्तम . उन्मु पादत्त इति, यत्रैव मागधतीर्थ तत्रैवोपागच्छति, तोपागतः लमणिसुवर्णः-त्यक्तमणिस्वर्णमयाऽऽभरणः व्यपगतानि मा. सन किं चकारन्याह-उवागच्छुित्ता' इत्यादि उपागत्य च | लावर्णकविलेपनानि यम्मात् स तथा, वर्णकं चन्दनम् । अनेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org