________________
भरह
स्तद्दिव्यं चक्ररत्नं वज्रमयं तुम्बम् अरकनिवेशस्थानं यत्र त तथा, लोहिताक्षररत्नमया अरका यत्र तत्तथा, जाम्बून दं पीतसुवर्ण तन्मयो नेमिः धारा यत्र तत्तथा नानाम णिमयम् अन्तः तुरप्राकारत्वात् क्षुरप्ररूपं स्थालम् अन्तः प रिधिरूपं तेन परिगतं यत्तत्तथा, मणिमुक्ताजालाभ्यां भूषितं विदशविधा
नन्दः
Jain Education International
"
V
:
•
षस्तेन सद्दगतं यत्तत्तथा सकिङ्किणीकं - क्षुद्रघण्टिकाभिः स हितं दिव्यमिति विशेषणस्य प्रागुक्तत्वेऽपि प्रशस्तताऽतिपानं तरविमण्डलानि नानामणिर परिक्षा सम्यो इत्यादि विशेषणचतुष्टयं प्राग्वत्, नाम्ना व सुदर्शनं नरपतेः प्रथमं प्रधानं सर्वनेषु तस्य मुख्यत्वादेरि विजये सर्वत्रमत्वाच्च चक्ररत्नं प्रथमस्य 'पढमे बंदोंगे इत्यादी प्रधानार्थकत्वेन प्रयोगदर्शना दमसङ्गतिभाग व्याख्यानमिति मागधतीर्थकुमारस्य देव रूप अादिका महामहिमायां निवृत्तायां सत्याम् आयुधगृहशालातः प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य च दक्षिणप श्चिमां दिशं नैर्ऋतीं विदिशं प्रतीति शेषः, बरदावती भिमुखं प्रयातं - चलितं चाप्यभवत् । श्रयं भावः-शुद्धपूर्वास्थितस्य शुद्धदक्षिणवर्त्तिवरदामतीर्थे व्रजत आग्नेय्या. विदिशागमने - प्रतीचीदिशागमने वक्रः पन्थाः तेनैवमुकं, यच्च ऋषभचरित्रे - "दक्षिणस्यां वरदाम-तीर्थं प्रति ययौ ततः । चक्रं तच्चक्रवर्ती च धातुं प्रादिरिवान्वगात् ॥ १ ॥” इत्युक्तं तन्मूलजिगमिषितविक्षत् पश्चात्रं यरस्नस्य पूर्वतः दक्षिणदिशि गमनं तत् किमेण दिग्विजयसा धनार्थम्
-
"
तयां से भरडे रावा तं दिव्वं चकरयणं दाणिपचचिमं दिसिं वरदामवित्याभिपापानि पास पा सिता तुकोबारिसे सहावे सहावित्ता एवं बयासी - खिप्पामेव भो देवाशुप्पिया ! हयगय रहपवर चाउरंगिणं साहेद आभिसेक हस्थिरयणं पढिक पेह तिकड मणघरं अणुपविसर, अणुपविसित्ता तेणेव कमेणं जाव० धवल महामेडग्गिए • जाव से वरचामरादि उकुब्वमागीहिं उब्वमागीहिं पाइपवरफलयपवरपरिंगरखेडपवश्वम्मपदीसहस्मक लिए उकडवरमउडतरीडपडागयवेजयतिचामरचलंतछत्तंधयारकलिए असिखेत्रशिखाचावणारायणप्पलिलउड मिडिबालपणुइतोसरपरखेड अ कालयील रुहिरपी अकिल्लमचिंधसय समिविट्टे अष्फोडिअसहाय छेलिश्रह यहे सिग्रहस्थगुलुगुलाबगरहसय सहस्राच तदम्यमाणइति सदसहिए जगसमगर्भ माहोरं भक्किगितखर मुहिमुकुंद विपरिलिगपरिवार शिसवेत्री पंचमतिकण्डम रिगिसिगिश्रफलवाल कंसतालकरधाणुत्थिदेण महता सद्द
का एव. चामराणि चलन्ति छत्राणि तेषां सम्बन्धि यदन्धकार - छायारूपं तेन कलितः श्रत्रान्धकारशब्दान्तसमासप दास्यात्कवचनलोपो पर कलितइति पृथगेव तेन वक्ष्यमाणानन्तरसूत्रे कलितशब्दो योजनीयोऽम्यथा तत्स्थचकारस्य नैरथ्यंक्याऽऽपत्तेः, यद्वा श्रत्र सम स्तीऽपि कलितशब्दश्च कारकरणवलादेव तत्रापि योजनीय प्रस्तुविशेषाभावार्थ:-तको मुकु टाऽऽदिका तत्सैन्यस्य व व्यतिरिक्ता सामग्री तथा अस्ति यथाऽध्वनि मनागपि श्रातपक्लेशो नास्तीति, अत्र भरत सैम्यसम्बद्धा छाया भरतस्य विशेषणत्वेन सम्बते तो जयः स्वामिन्येवेति ।
सष्पिणादेख सयलमवि जीव लोगं पूर्यते बलवाइखसमुद- पुनर्भरतमेव विशिनष्टि - अलयः - खङ्गविशेषाः क्षिप्यन्ते एवं एवं जयस्वसहस्तपरिवुडे बेसमये चैव गवई अमरप
सीगुटिका
श्रभिरिति पिपादधनातिरि
(१४३४) अभिधान राजेन्द्रः ।
>
C
·
तिथिमाइ इडीए पहियकिसी गावागरखगरब्रेकम्पट वडेव संजय विजयखंधावारशिवेसे करे करिता बद इश्व सहावे सहा वित्ता एवं बयासी खिप्पामेव मो दोवापिश्रा ! मम आवसई पोसहसालं च करेहि, ममेअ. मायत्तित्र्यं पञ्चष्पिणाहि ! ( सूत्र ४६ )
भरह
.
1
'तर णं इत्यादि ततः स भरतो राजा तद्दिव्यं चक्र रत्नं क्षिपदिशं प्रति वरदामतीर्थाभिमुखं प्रपातं चापि पश्यति दृष्ट्राच ' हट्टतुटु त्ति' आलापका ऽऽदिपदैकदे
महखात् सम्पूर्णाऽऽलापको ग्राह्यः सायम् दचि समादिए' इत्यादिकाः प्रागुक्त एव, कौटुम्बिकपुरुषान् श दयति वेवमादीति । किमवादीदित्याद (लि. प्यामेव स ) प्रामाख्यातार्थम् अत्र सावार्थमतिदेशवा येना- कमेणादिपूर्वोक्रा नाधिकारसूत्र परिपाट्या तावद् वाच्यं यावद् धवलमहामेइत्यादि निगमसूत्रं तदनु पर रैरुद्ध्यमानैरित्यन्तं राजकुञ्जराधिरोहणसूत्रं वाच्यमिति । अथ यथाभूतो भरतो बरदामतीर्थ प्राप्तो यथा च तत्र स्कन्धापारनिये मकरोत्तथाऽऽद अत्र व सूत्रे वाक्यद्वयं तत्र rssदिवाक्ये 'तद्देव सेस' मित्यतिदेशपदेन सूचिने ग्रन्थे 'जे. वरदामतस्ते उदाग इत्यनेन काय साम्भरतोय परामती
For Private & Personal Use Only
"
ती द्वितीया च विजयस्कन्धावारनिवेश 'क' इत्यनेनेति किलामा हस्ता रफलकं प्रधानखेटकं यैस्ते तथा प्रबरः परिकरः- प्रगाढ गात्रिकाबन्धः खेटकं च येषां ते तथा, फलकं दारुमयं ख. टकं च वंशशलाका नियमिति न पोनस्यं परमेक वत्र माढ्यः सन्नाहविशेषा येषां ते तथा, येषां त्र विशेष
कलाकुशलेोयथा वसोदकुतूहलकामयम् इत्यादि ततः पद्मयकर्मधारयः येषां सह वृन्दवृन्देः कतितो यः स तथा राहां ह्नि प्रयाणसमये युद्धाङ्गानां सह सञ्चरणस्याऽऽवश्यकत्वात् उत्कटबराणि उन्नतप्रवरणि मुकुटानि प्रतीतानि किरीटानि - ताम्येव शिखरत्रयोपेतानि पताका लघुपट रूपा, ध्वजा - बृहत्प रुपा वैजयन्यः प
"
1
www.jainelibrary.org