________________
पच्चभित्ता
अग्निधानराजेन्द्रः ।
पञ्चनिस्मानास
साऽऽत्मनोऽपरिणामो वा, विज्ञानं वाऽन्य वस्तुनि ॥ १॥" इति । अनेकदेशकालावस्थासमन्वितं सामान्यं, अध्या
सेति प्रत्यक्काऽऽधनुत्पतिः, श्रात्मनो घटाऽऽदिग्राहकनया प. दिकं च वस्त्वन्यत् प्रमेयमित्यपूर्वप्रमेयसद्भावः । तदुकम्रिणामाभावः प्रसज्य पक्ष, पर्युदासपके पुनरन्यस्मिन्धटधि.
"गृहीतमपि गोस्वाऽऽदि, स्मृतिस्पृष्टं च यद्यपि। विक्तताऽऽरूपे वस्तुन्य नावे घटो नास्तीति विज्ञानम्, प्रत्यभा. तथापि व्यतिरेकेण, पूर्वबाधात्प्रतीयते ॥१॥ चप्रमाणमभिधीयते । तदपि यथासंभवं प्रत्यक्ताऽऽधम्नर्गतमेव ।
देशकालाऽऽदिभेदेन, तन्नास्त्यबसरो मितेः । तथाहि-" गृहीत्वा वस्तुसङ्गावं, स्मृत्वा च प्रतियोगिनम । यः पूर्वमवगतो नांशः, स च नाम प्रतीयते ॥२॥ मानसं नास्तिताज्ञानं, जायतेऽकानपेक्कया ॥१॥" इती.
इदानीन्तनमस्तित्वं, न हि पूर्वधियाऽऽगतम् ॥" इति । यमभावजप्रमाण जनि का सामग्री। तत्र च भूतादिक वस्तु ।
नम्व जिन्नाभिन्नवस्तुविषयो निबन्धन प्रत्ययःप्राप्ता, प्यत एव प्रत्यक्षेण घटाऽऽदिभिः प्रतियोगिभिः संसृष्टम, असंसृष्टं वा
चैतत् । यतो न भिन्नत्वेन प्रत्यभिज्ञानमभिन्नत्वेऽपि न प्रमेयभेदः। गृह्यत ? । नायः पक्का-प्रतियोगिसंसएस्य नुतलाऽऽदिव.
प्रत्यनिहास्यपदेशोऽप्यस्य भेदाऽऽलम्बनत्वमेव द्योतयति यतो नै. स्तुनः प्रत्यकेण प्रणे तत्र प्रतियोग्यभावनादकत्वेनाना- ककनकप्रमेयगोचराणां भिन्नप्रभातृसंघन्धिज्ञानानां प्रत्यभिति चप्रमाणस्य प्रवृत्तिविरोधात् । प्रवृत्ती वा न प्रामा एयं, प्र.
व्यपदेशा.नापि सर्वथा जिनेषु घटपटाऽऽदिषु. न च कालस्याती. तियोगिनः सस्वेऽपि तत्प्रवृत्तेः । बितीयपक्षे तु-अभावप्र. न्द्रियवाद्भित्रकाकप्रमेयप्रत्यभिज्ञानेन प्रमेयाऽतिरेक इति वक्त. माणवैयय, प्रत्यकेगव प्रतियोगिनां कुम्नाऽऽदीनामभावप्रति. व्यमा यतो यद्यपि न कश्चित्तत्र प्रमेयातिरेकः, तथापि घटाss. पतेः। अथ न संसृप नाप्यसंस्ष्ट प्रतियोगिभितलाऽऽदिवस्तु
दया कदाचिउपलविताकारा अन्यदाग्नुपल कमाणाः सदसप्रत्यक्केण गृह्यते, वस्तुमात्रस्य तेन ग्रहणान्युपगमादिति चेत्।
तया संदेहविषयतामापद्यन्ते,तत्स्वभावावधिका च प्रत्यभिशा तदपि उपम, संसृष्टत्वासंघयत्ययोः परस्परपरिहारस्थितिरूप- सेणं संदेहविषयतामपाकुर्वाणा प्रमाणतामनुने, यतो न विष. स्वनै कनिषधेऽपरविधानस्य परिहर्तुभशक्ययात्, इति सद.
यातिरक व प्रामाण्यनिवन्ध प्रत्ययानां, किंतु संदेहापाकसदूपवस्तुप्रणप्रवणेन प्रत्यकणवायं वेद्यते । कचित्तु तर घट
रणमपि संदिग्धस्य । यदा स्वावरतोपलब्धिसन्तानः पुनः पुनरमृत मिति स्मरणेन, तदेवेदमघट नुनलमिनि प्रत्यभिज्ञानेन
नेन संदेहमा प्रत्यभिज्ञायन्ते मावास्तदा संदेहविन्दाधिक. "योऽग्निमान भवति, नाऽसौ धूभवान्" इति तण, "नात्र धृ.
फवाभावान्मा प्रत्यभिज्ञाप्रमागाम। नव मधिकरपकमेव कं प्रमोऽनग्नेः"इत्यनुमानन,गृहे गगा नास्तीत्यागमेनाभावस्य प्रतीत:
त्यमिक्षाज्ञानम्। अविफल्पकस्याप्यत्वग्राहिणः प्रत्यभिज्ञाज्ञानकाभावः प्रमाणे प्रवर्नताम् ? संभवोऽपि समुदायेन समु.
स्य सद्भावात्। तपाहि-एकप्रमातृसंबन्धिाथनप्रत्ययानिविप. दाविनाऽवगम इत्येवल कणः ॥ संभवति खायी कोणः'
यानारा तुजवतोऽद्यार्या चिकटपकं ज्ञानमनुनयन एव,
एकत्यग्राहिच झान प्रत्यभिज्ञाशानच्यत इति कणिकानिध्यइत्यादिनानुमानास्पृथकातयादि-खारी द्रोणधती, सात्वात्,
क्तिप्यपि शब्दमानास्वालोचनाप्रत्ययावगतमेव स्थैर्य, स एवापापसावधखारोवत । ऐतिचं स्वनिर्सिएप्रवक्तृप्यादपारम्पमि. नी होचुवाः । यधा-" बटे यकः प्रतिवसति " इति ।
यमित्य नन्तरम नुसंधान विकल्पोत्पत्तिदर्शनात। तथाहि-अर्थतप्रमाणम् , अनिर्दिष्टप्रवक्तृकस्थेन सांशयिकत्वात, भाप्तप.
संसर्गानुमारियोऽनुभवा उपजातानीलविकल्पास यापाराऽनु. वक्तृ कस्पनिश्चये स्वागम इति । यदपि प्रालिममन्निराब्द
सारिणो यथा नीलानुभवव्यवस्वा सांगतेभ्युपगता तथा पूर्णहएं व्यापारानपेक्कमकस्मादेव "अद्य मे मदीपतिप्रसादो नविता"
पश्यामीत्युलेखवतोऽनुसन्धानविकल्पात्पूर्वदर्शनस्यानुद्यपश. ज्याधाकर स्पष्टतया वेदननुदयेन, तदप्यनिन्जियनिवन्धन
ब्दावनालितः, तथा उनध्यधिगतिरूपत्वं विमिति न व्यवस्था तया मानसमिति प्रत्यक्षाकुकिनिक्षिप्तमेव । यत्पुनः प्रियाप्रिय.
प्यते, पूर्वदृष्टमेव पश्यामीत्युलेखबानुपजायमानाय नुसंधा. प्राप्तिप्रभृतिफलेन सार्द्ध गृहीतान्यथाऽनुपपतिकान्मनःप्रसादो
नप्रत्ययो न प्रत्यनिशा ध्यानामनुभवति । सम्मकाराम । गालिकादेति, तपिपीलिकापरतोत्सणोत्थज्ञान पदस्प
पञ्चजिया नास-प्रत्यनिहाऽऽभास-पुं० । अयथार्थप्रत्याभयमनमानमेव । इनि न प्रत्यकपरोक्षलक्षण वैविध्यातिक्रमः झाने, रत्ना। शक्रेणापि कर्तुं शकरः ॥ १ ॥ रत्ना) २ परि० । तत्र
प्रत्यभिज्ञाऽऽमासं प्ररूपयन्तिप्रत्यनिहाप्रामाण्यवाएडनम-न च प्रत्यभिज्ञानं प्रमाणम् । तत्र तुल्ये पदार्थे स एवायमिनि, पकमिश्च तेन तुल्य इत्यापाविज्ञानं, निश्चितं वाधवाजतम् । अgकारणारखधं, प्र. दिशानं प्रत्यभिज्ञानाभासम् ॥३३॥ भाग लोकमम्मनम् ॥१॥" इति प्रमाणाकणयोगात् । प्रत्यकंच प्रत्यभिज्ञानं हि नियंगृद्धनासासामाऽदिगोचरमुपवर्णित प्रत्यभिमेनिभाथसंबन्धानुविधान तम्त दम्पप्रत्यकपरिस- तत्र तिर्यकलामान्यालिडते भावे स एवामित ऊ ता
नवनिकत्वाल पवायमित्यनुसन्धाना ऽशानस्य सामान्यस्यमाचे करिमन प्रव्ये तेन तुरुप इति ज्ञानम्, ग्राप्रन्यकत्वमयुक्त्तमिति वाच्यम् । सन्संप्रयोगजनकत्वन मरण
दिशब्दावजातीयकमन्यदपि झानं प्रत्यांनशानातासामपधादाविनोऽप्यप्रत्ययस्य के प्रत्यकत्वेन प्रसिहत्वात
ति॥३३॥ तंत्र-" हि स्मरगतो यमा प्रत्यक्षमितीरशम् ।
उदाहरन्तिवचनं राजकीय वा, लौकिकेनापि विद्यते ॥ १॥
यमनकजातनत ॥ ३४॥ नचापि स्मरणात्पश्चा-दिन्धियस्य प्रवर्तनम्।
यमलकज्ञानयोरेकस्याः स्त्रिया एकदिनीम्पन्नयोः पयोमध्या. वार्थ के चापि, तत्तदानी प्रदुष्यति ॥ २॥
दक हितीयन तुलसोऽयमिनि जिज्ञाखिने स एवायमिति, तेनेन्डियार्थलंबन्धा-प्राग चापि यत् स्मृतेः।
अपरत्र स एवायमिति युतुमने न तुल्पो ऽयमनि च विज्ञानं जायते सत्र, प्रत्यकमिति गम्यते ॥३॥"
झानं प्रत्यभिज्ञानाभासन् ॥३६॥ रत्ना०६ परि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org